Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vartamananam 7 vartamanani 1 vartamanasya 25 vartamanat 45 vartamanau 2 vartamanavac 1 vartamanavad 1 | Frequency [« »] 45 sat 45 tam 45 taparakaranam 45 vartamanat 45 vi 44 117 44 adinam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vartamanat |
Ps, chap., par.
1 1, 2, 15 | yamer dhātor gandhane vartamānāt paraḥ sic pratyayaḥ kid 2 1, 2, 16 | yamer dhātoḥ upayamane vartamānāt paraḥ sic-pratyayao vibhāṣā 3 1, 3, 32 | gandhana-ādiṣv artheṣu vartamānat karoter ātmanepadaṃ bhavati /~ 4 1, 3, 33 | adhipūrvāt karoteḥ prasahane vartamānāt ātmanepadaṃ bhavati /~prasahanam 5 3, 1, 76 | karaṇe, asmāt tanūkaraṇe vartamānāt anatarasyāṃ śnu-pratyayo 6 3, 2, 9 | harater dhātor anudyamane vartamānāt karmaṇi upapade ac pratyayo 7 3, 2, 60 | dr̥śer dhātor anālocane 'rthe vartamānāt kañ pratyayo bhavati, cakārāt 8 3, 2, 132| yajñasaṃyukte 'bhiṣave vartamānāt sunoter dhātoḥ śatr̥-pratyayo 9 3, 3, 9 | kāle loḍ-arthalakṣaṇa-arthe vartamānāt dhātor vibhāṣā liṅ-pratyayo 10 4, 3, 11 | yathākathañcid guṇa-vr̥ttyā api kāle vartamānāt pratyaya iṣyate /~kādambapuṣpikam /~ 11 4, 4, 140| chandaḥśabdād akṣarasamūhe vartamānāt svārthe yat pratyayaḥ /~ 12 5, 1, 108| kālo viśeṣyate /~prakarṣe vartamānāt kālāt prathamāsamarthād 13 5, 1, 118| upasargāt sasādhane dhātvarthe vartamānāt svārthe vatiḥ pratyayo bhavati 14 5, 2, 41 | arthaḥ /~saṅkhyāparimāṇe vartamānāt kimaḥ prathamāsamarthād 15 5, 2, 41 | paricchedopādhikāyāṃ saṅkhyāyāṃ vartamānāt kimaḥ pratyayo vijñāyate /~ [# 16 5, 3, 16 | idamaḥ saptamyantāt kāle vartamānāt rhil pratyayo bhavati /~ 17 5, 3, 26 | 3.26:~ kiṃśabdād dhetau vartamānāt thā pratyayo bhavati, cakārāt 18 5, 3, 47 | kutsitaḥ iti ucyate /~yāpye vartamānāt prātipadikāt svārthe pāśap 19 5, 3, 48 | tadantāt prātipadikād bhāge vartamānāt svārthe an pratyayo bhavati /~ 20 5, 3, 53 | bhūtapūrvatvaviśiṣṭe 'rthe vartamānāt prātipadikāt svārthe caraṭ 21 5, 3, 55 | atiśāyanaviśiṣṭe 'rthe vartamānāt prātipadikāt svārthe tamabiṣṭhanau 22 5, 3, 66 | praśaṃsāviśiṣṭe 'rthe vartamānāt prātipadikāt svārthe rūpap 23 5, 3, 67 | īṣadasamāptiviśeṣṭe 'rthe vartamānāt prātipadikāt kalpap deśya 24 5, 3, 68 | īṣadasamāptiviśeṣṭe 'rthe vartamānāt subantāt vibhaṣā bahuc pratyayo 25 5, 3, 69 | subantāt prakāraviśiṣṭe 'rthe vartamānāt prātipadikāt svārthe jātīyar 26 5, 3, 73 | ajñātatvopādhike 'rthe vartamānāt prātipadikāt tiṅantāc ca 27 5, 3, 74 | kutsitasvopādhike 'rthe vartamānāt prātipadikāt svārthe yathāvihitaṃ 28 5, 3, 75 | kutsitatvopādhike 'rthe vartamānāt prātipaidkāt kan-pratyayo 29 5, 3, 85 | etat /~alpatvaviśiṣṭe arthe vartamānāt prātipadikāt yathāvihitaṃ 30 5, 3, 86 | hrasvatvaviśiṣṭe 'rthe vartamānāt prātipadikāt yathāvihitaṃ 31 5, 3, 95 | tad avakṣepaṇam /~tasmin vartamānāt pratipadikāt kanpratyayo 32 5, 4, 6 | br̥hatīśabdād ācchādane vartamānāt svārthe kan pratyayo bhavati /~ 33 5, 4, 8 | prātipadikāt adikṣtriyāṃ vartamānāt svārthe vibhāṣā khaḥ pratyayo 34 5, 4, 9 | jātyantāt prātipadikāt bandhuni vartamānāt svārthe chaḥ pratyayo bhavati /~ 35 5, 4, 20 | bahuśabdāt kriyābhyāvr̥tigaṇane vartamānāt vibhāṣā dhā pratyayo bhavati /~ 36 5, 4, 21 | prathamāsamarthāt prakr̥topādhike 'rthe vartamānāt svārthe mayaṭ pratyayo bhavati /~ 37 5, 4, 25 | naśca purāṇe prāt /~purāne vartamānāt praśabdān napratyayo bhavati /~ 38 5, 4, 30 | 30:~ lohitaśabdāt maṇau vartamānāt svārthe kanpratyayo bhavati /~ 39 5, 4, 31 | JKv_5,4.31:~ anitye varṇe vartamānāt lohitaśabdāt svārthe kanpratyayo 40 5, 4, 33 | anuvartate /~kālaśabdāt anitye vartamānāt rakte ca kanpratyayo bhavati /~ 41 5, 4, 37 | 37:~ oṣadhiśabdād ajātau vartamānāt svārthe 'ṇpratyayo bhavati /~ 42 5, 4, 50 | sampadyakartā /~sampadyakartari vartamānāt prātipadikāt abhūtatadbhāve 43 5, 4, 62 | niṣkulaśabdāt niṣkoṣane vartamānāt kr̥ño yoge ḍāc pratyayo 44 6, 2, 155| uttarapadāni naño guṇapratiṣedhe vartamānāt parāṇi antodāttāni bhavanti /~ 45 7, 2, 54 | 54:~ lubho vimohane 'rthe vartamānāt ktvāniṣṭhayoḥ iḍāgamo bhavati /~