Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tapanti 1
taparah 6
taparakaranad 1
taparakaranam 45
taparakaranamasandehartham 1
taparakarananirdesat 1
taparakaranasamarthyad 1
Frequency    [«  »]
45 putrah
45 sat
45 tam
45 taparakaranam
45 vartamanat
45 vi
44 117
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

taparakaranam

   Ps, chap., par.
1 1, 1, 1 | bhāvitānām, atad-bhāvitānāṃ ca /~taparakaraṇam aij-artham tād-api paraḥ 2 1, 1, 2 | bhāvitānām, atad-bhāvitānāṃ ca /~taparakaraṇaṃ tv iha sarvārtham /~taritā /~ 3 1, 1, 11 | kumāry-atra /~kiśory-atra /~taparakaraṇam asaṃdeha-artham /~pragr̥hya- 4 1, 1, 19 | -apy aśvaḥ /~nadyātiḥ /~taparakaraṇam asandeha-arthaṃ /~ [#12]~ 5 2, 2, 33 | indrāgnī /~indravāyū /~taparakaraṇaṃ kim ? aśvāvr̥ṣau, vr̥ṣāśve 6 3, 1, 98 | kim ? kopyam /~gopyam /~taparakaraṇaṃ tatkāla-artham /~āpyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 3, 1, 110| kim ? kalpyam /~cartyam /~taparakaraṇam kim ? kr̥̄ta saṃśabdane /~ 8 4, 1, 4 | aśvā /~khaṭvā /~devadattā /~taparakaraṇaṃ t atkāla-artham /~śubhaṃyāḥ /~ 9 4, 1, 47 | bhavati, svayambhūḥ ? utaḥ iti taparakaraṇam anuvartate /~hrasvād eva+ 10 4, 1, 95 | dakṣasya apatyaṃ dākṣiḥ /~taparakaraṇaṃ kim ? śubhaṃyāḥ, kīlālapāḥ 11 4, 1, 171| kausalyaḥ /~ājādyaḥ /~taparakaranam kim ? kumārī nāma janapadasamānaśabdaḥ 12 4, 2, 123| iti kim ? dāttāmitrīyaḥ /~taparakarāṇaṃ vispaṣṭārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 13 4, 3, 78 | svāsr̥kam /~mātr̥kam /~taparakaraṇam mukhasukha-artham /~vidyāyonibhyām 14 4, 3, 151| brahmavarcasakāmena kāryaḥ /~taparakaraṇaṃ tatkālārtham dhūmamayāni 15 5, 2, 115| daṇḍavān /~chatravān /~taparakaraṇaṃ kim ? śraddhāvān /~ekākṣarāt 16 6, 1, 91 | kim ? upa itaḥ upetaḥ /~taparakaraṇam kim ? upa r̥karīyati uparkārīyati /~ 17 6, 1, 109| vāyaviti /~bhānaviti /~taparakaraṇam iti kim ? vāyavāyāhi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 6, 1, 113| ataḥ iti kim ? agnir atra /~taparakaraṇaṃ kim ? vr̥kṣā atra /~sānubandhagrahaṇaṃ 19 6, 1, 131| akṣadyūbhyām, akṣadyūbhiḥ iti /~taparakaranam ūṭho nivr̥ttyartham, dyubhyām, 20 6, 3, 46 | aṣṭagavaṃ brāhmaṇasya taparakaraṇaṃ vispaṣṭārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 6, 4, 48 | iti kim ? cetā /~stotā /~taparakaraṇaṃ kim ? yātā /~vātā /~ārdhādhātuke 22 6, 4, 105| iti kim ? yuhi /~ruhi /~taparakaraṇaṃ kim ? lunīhi /~punīhi /~ 23 6, 4, 110| sārvadhātuke yathā syāt, kuru /~taparakaraṇaṃ laghūpadhasya guṇanivr̥ttyartham /~ 24 6, 4, 120| didivatuḥ /~didivuḥ /~taparakaraṇaṃ kim ? rarāse, rarāsāte, 25 7, 1, 9 | agnibhiḥ /~vāyubhiḥ /~taparakaraṇaṃ kim ? khaṭvābhiḥ /~mālābhiḥ /~ 26 7, 1, 90 | arthaḥ /~gauḥ, gāvau, gāvaḥ /~taparakaraṇaṃ kim ? citraguḥ /~śabalaguḥ /~ 27 7, 1, 90 | tadanyapadārthasaikatvādināha /~taparakaraṇaṃ tu nirdeśartham eva /~kecit 28 7, 1, 90 | draṣṭavyam /~varṇanirdeśeṣu hi taparakaraṇaṃ prasiddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29 7, 2, 62 | bhettā - vibheditha /~taparakaraṇaṃ kim ? rāddhā - rarādhitha /~ 30 7, 2, 63 | pūrvayoḥ yogayorvikalpaḥ /~taparakaraṇam r̥kārāntasya nivr̥ttyartham /~ 31 7, 2, 70 | vipratiṣedhena /~svariṣyati /~taparakaraṇaṃ vispaṣṭārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32 7, 2, 80 | kim ? cinuyāt /~sunuyāt /~taparakaraṇam kim ? yāyāt /~sārvadhātuka 33 7, 2, 81 | eva, cinvāte /~sunvāte /~taparakaraṇam kim ? mimāte /~mimāthe //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 34 7, 3, 27 | kim ? ārdhakauḍavikaḥ /~taparakaraṇaṃ kim ? iha bhūt, ardhakhāryāṃ 35 7, 3, 44 | iti kim ? gokā /~naukā /~taparakaraṇaṃ kim ? rākā /~dhākā /~āpi 36 7, 3, 110| pitarau /~bhrātarau /~taparakaraṇaṃ mukhasukhārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 37 7, 3, 119| dhenau /~paṭau /~at iti taparakaraṇaṃ striyāṃ ṭāpo nivrttyartham /~ 38 7, 4, 27 | piturāgataṃ pitryam /~r̥ta iti taparakaraṇaṃ kim ? cekīryate /~nijegilyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 39 7, 4, 79 | ataḥ iti kim ? lulūṣati /~taparakaraṇaṃ kim ? pāpaciṣate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 40 7, 4, 85 | ataḥ iti kim ? tetimyate /~taparakaraṇaṃ tu bhūtapūrvasya api dīrghasya 41 7, 4, 88 | ntyasya bhūt /~uditi taparakaraṇaṃ cañcūrti, pamphulīti ity 42 7, 4, 92 | jariharti /~jarīharti /~taparakaranam kim ? kirateścākarti /~kiratiṃ 43 8, 3, 46 | goḥkāraḥ /~dhūḥkāraḥ /~taparakaraṇaṃ kim ? bhāḥkaraṇam /~bhāskaraḥ 44 8, 4, 22 | praghnanti /~parighnati /~taparakaraṇaṃ kim ? ciṇi - prāghāni /~ 45 8, 4, 24 | ity eva, antarghnanti /~taparakaraṇaṃ kim ? antaraghāni //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [#


IntraText® (V89) Copyright 1996-2007 EuloTech SRL