Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] taluni 1 talv 2 talvadi 1 tam 45 tamab 2 tamabadayah 1 tamabisthanau 2 | Frequency [« »] 45 para 45 putrah 45 sat 45 tam 45 taparakaranam 45 vartamanat 45 vi | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tam |
Ps, chap., par.
1 1, 1, 4 | 74) iti yaṅo luki kr̥te tam eva acam āśritya ye guṇa- 2 1, 1, 9 | varṇasya dīrghā na santi, taṃ dvādaśa-bhedam ācakśate /~ 3 1, 3, 33 | abhibhavaḥ aparājayo vā /~tam adhicakre /~tam abhivabhūva, 4 1, 3, 33 | aparājayo vā /~tam adhicakre /~tam abhivabhūva, na tena prājitaḥ 5 1, 4, 34 | devadattaṃ ślāghamānastām ślāghāṃ tam eva jñapayitum icchati ity 6 1, 4, 41 | hotā prathamaṃ śaṃsati, tam anyaḥ protsāhayati /~anugaraḥ, 7 1, 4, 49 | īpsitā māṣāḥ, na kartuḥ /~tam abgrahaṇaṃ kim ? payasā 8 1, 4, 52 | gamayati devadatto yajñadattam, tam aparaḥ prayuṅkte, gamayati 9 3, 1, 127| kr̥taṃ bhavet /~ekayonau tu taṃ vidyād āneyo hy anyathā 10 3, 1, 129| dhāyyāḥ śaṃsatyagnirnetā taṃ somakratubhiḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 11 3, 2, 59 | ca nipātyate /~sr̥janti tam iti srak /~diṣeḥ karmaṇi 12 3, 2, 59 | kvin nipātyate /~diśanti tām iti dik /~utpūrvāt sniheḥ 13 3, 2, 60 | iti /~anālocane iti kim ? taṃ paśyati taddarśaḥ /~tādr̥gādayo 14 3, 2, 181| ṣakāro ḍīṣarthaḥ /~dhayanti tāṃ dadhati vā bhaiṣajyārtham 15 3, 3, 19 | ghañ bhavati /~prāsyanti taṃ prāsaḥ /~prasīvyanti taṃ 16 3, 3, 19 | taṃ prāsaḥ /~prasīvyanti taṃ prasevaḥ /~āharanti tasmād 17 3, 4, 85 | laṅvat kāryaṃ bhavati /~tām-ādayaḥ, salopaś ca /~pacatām /~ 18 3, 4, 101| tas-thas-tha-mipām tāṃ-taṃ-ta-amaḥ || PS_3,4.101 ||~ _____ 19 3, 4, 101| tas-thas-tha-mipām tāṃ-taṃ-ta-amaḥ || PS_3,4.101 ||~ _____ 20 3, 4, 101| sambandhināṃ caturṇām yathāsaṅkhyaṃ tām-ādayaḥ adeśā bhavanti /~ 21 4, 1, 17 | āvaṭyāt cāpaṃ vakṣyati, tam api bādhitvā prācāṃ ṣpha 22 4, 1, 89 | prāgdīvyataḥ ity eva, gargebhyo hi tam gārgīyam /~gotrasya bahuṣu 23 4, 2, 60 | ca /~anusūrnāmagranthaḥ, tam adhīte ānusukaḥ /~lākṣikaḥ /~ 24 4, 2, 63 | yaṃ granthaḥ vasantaḥ /~tam adhīte vāsantikaḥ /~vārṣikaḥ /~ 25 4, 3, 52 | bhavati /~soḍhaṃ jitamabhyas tam ity arthaḥ /~niśāsahacaritam 26 4, 3, 88 | śiśūnāṃ krandanaṃ śiśukrandaḥ, tam adhikr̥tya kr̥to granthaḥ 27 5, 1, 80 | tam adhīṣṭo bhr̥to bhūto bhāvī || 28 5, 1, 80 | START JKv_5,1.80:~ tam iti dvitīyāsamarthāt kālavācinaḥ 29 5, 3, 14 | tato bhavān, tatra bhavān /~taṃ bhavantaṃ, tatra bhavantam, 30 5, 3, 111| bhavati chandasi viṣaye /~taṃ pratnathā pūrvathā viśvathemathā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 31 5, 4, 50 | aśuklaḥ śuklaḥ sampadyate, taṃ karoti śuklīkaroti /~malinaṃ 32 5, 4, 51 | anaruraruḥ sampadyate, taṃ karoti arūkaroti /~arūbhavati /~ 33 6, 1, 49 | sidhyati jñānaviśeṣamāsādayati, taṃ tapaḥ prayuṅkte /~sa ca 34 6, 1, 91 | yatkriyāyuktāḥ prādayaḥ taṃ prati gatyupasargasañjñakāḥ 35 6, 1, 112| khena vartate iti sakhaḥ, tam icchati iti kyac sakhīyati /~ 36 6, 2, 184| str̥̄tantribhya īḥ, tarīḥ /~tāṃ pāti iti tarīpaḥ /~kutsitaḥ 37 6, 4, 12 | dīrghavidhirya ihenprabhr̥tīnāṃ taṃ viniyamya suṭīti suvidvān /~ 38 6, 4, 144| taitilijājaliśabdābhyām abhidhīyate, taṃ granthamadhīyate taitilāḥ, 39 7, 3, 74 | parataḥ /~śam - śāmyati /~tam - tāmyati /~dam - dāmyati /~ 40 7, 3, 83 | jusi guṇaḥ ārabhyamāṇaḥ tam eva bādhate /~yāsuḍāśrayaṅittvanimittaṃ 41 7, 4, 11 | aprāpto guṇo vidhīyate, r̥̄tāṃ tu pratiṣiddhaḥ /~vr̥ddhiviṣaye 42 8, 1, 71 | yatkriyāprayuktāḥ prādayas teṣām taṃ prati gatyupasargasañjñe 43 8, 2, 89 | trimātramokāram oṅkāraṃ vā vidadhati taṃ praṇava ity ācakṣate /~apāṃ 44 8, 2, 94 | iti kenacit pratijñātam, tam upālipsuḥ upapatibhir nigr̥hya 45 8, 4, 59 | taṅkathañcitrapakṣaṇḍayamānannabhaḥsthampuruṣo 'vadhīt, taṃ kathaṃ citrapakṣaṃ ḍayamānaṃ