Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sasyasabdo 1
sasyat 1
sasyena 2
sat 45
sata 8
satabhisah 1
satabhisajah 2
Frequency    [«  »]
45 padam
45 para
45 putrah
45 sat
45 tam
45 taparakaranam
45 vartamanat
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sat

   Ps, chap., par.
1 1, 1, 24 | ṣṇa-antā ṣaṭ || PS_1,1.24 ||~ _____START 2 1, 1, 24 | kārāntā ca saṅkhyā ṣaṭ-sañjñā bhavati /~ṣa-kārāntā 3 1, 1, 24 | bhavati /~ṣa-kārāntā tāvat--ṣaṭ tiṣṭhanti /~ṣaṭ pśye /~na- 4 1, 1, 24 | kārāntā tāvat--ṣaṭ tiṣṭhanti /~ṣaṭ pśye /~na-kārāntaḥ-pañca /~ 5 1, 1, 24 | aṣṭānām ity atra nuḍ bhavati /~ṣaṭ-pradeśāḥ--ṣaḍbhyo luk (* 6 1, 1, 25 | ḍatyantā saṅkhyā ṣaṭ-sañjñā bhavati /~kati tiṣṭhanti /~ 7 2, 1, 8 | yāvantyamatrāṇi sambhavanti pañca ṣaṭ tāvata āmantrayasva /~ 8 2, 1, 61 | START JKv_2,1.61:~ sat mahat parama uttama utkr̥ṣṭa 9 2, 2, 11 | pūraṇa guna suhitārtha sat avyaya tavya samānādhikaraṇa 10 2, 2, 11 | suhitaḥ /~phalānāṃ tr̥ptaḥ /~sat - brāhmaṇasya kurvan /~brāhmaṇasya 11 3, 2, 61 | sat--dviṣa-druha-duha-yuja- 12 3, 2, 127| tau sat || PS_3,2.127 ||~ _____ 13 3, 4, 77 | sāmānyaṃ tad gr̥hyate /~ṣaṭ ṭitaḥ, catvāraḥ ṅitaḥ /~ 14 4, 1, 10 | START JKv_4,1.10:~ ṣaṭ-sañjñākebhyaḥ svasrādibhyaś 15 4, 1, 74 | bālākyā /~ṣāc ca yañaḥ /~ṣāt paro yo yañ tadantāc cāp 16 4, 2, 16 | abhyavahārārthaṃ bhakṣam ity ucyate /~sat utkarṣādhānam saṃskāraḥ /~ 17 5, 1, 59 | trayāṇāṃ daśatāṃ trinbhāvaḥ śat ca pratyayaḥ /~trayo daśataḥ 18 5, 1, 59 | caturṇāṃ daśatāṃ catvārinbhāvaḥ śat ca pratyayaḥ /~catvāro daśataḥ 19 5, 1, 59 | pañcānāṃ daśatāṃ pañcābhāvaḥ śat ca pratyayaḥ /~pañca daśataḥ 20 5, 2, 51 | ṣaṭ-kati-katipaya-caturāṃ thuk || 21 5, 2, 51 | saptamyā vipariṇamyate /~ṣaṭ kati katipaya catur ity 22 6, 1, 6 | jakṣity-ādayaḥ ṣaṭ || PS_6,1.6 ||~ _____START 23 6, 1, 6 | dhātuḥ ity ādayaś ca anye ṣaṭ dhātavaḥ abhyastasañjñā 24 6, 1, 181| START JKv_6,1.181:~ ṣaṭ-tri-caturbhyo jhalādir 25 6, 2, 135| ṣaṭ ca kāṇḍādīni || PS_6,2.135 ||~ _____ 26 6, 2, 135| START JKv_6,2.135:~ ṣaṭ purvoktāni kāṇḍādīni uttarapadāni 27 6, 2, 135| nadīkūlam /~samudrakūlam /~ṣaṭ iti kim ? rājasūdaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28 6, 3, 109| ṣaḍ dantā asya ṣoḍan /~ṣaṭ ca daśa ca ṣoḍaśa /~dhāsu 29 6, 3, 109| pratipattyarthaḥ /~iha bhūt, ṣaṭ dadhāti dhayati ṣaḍdhā 30 7, 1, 22 | uttarayoḥ jaśśasor luk bhavati /~ṣaṭ tiṣṭhanti /~ṣaṭ paśya /~ 31 7, 1, 22 | bhavati /~ṣaṭ tiṣṭhanti /~ṣaṭ paśya /~pañca /~sapta /~ 32 7, 1, 22 | uttamaṣat /~yatra tu upasarjanaṃ ṣaṭ tato na bhavati, priyaṣaṣaḥ, 33 7, 1, 55 | ṣaṭ-caturbhyaś ca || PS_7,1. 34 7, 4, 50 | pratyayamātram etat padam, tena sāt padādyoḥ (*8,3.111) iti 35 8, 2, 2 | nalopasya asiddhatvāt ṣṇāntā ṣaṭ (*1,1.24) iti ṣaṭsañjñā 36 8, 3, 28 | prāṅk sāyaḥ ity atra api sāt padādyoḥ (*8,3.111) iti 37 8, 3, 99 | bhavati /~pratyayasakārasya sāt padādyoḥ (*8,3.111) iti 38 8, 3, 109| sāt padādyoḥ || PS_8,3.109 ||~ _____ 39 8, 3, 109| START JKv_8,3.109:~ sāt ity etasya padādeś ca mūrdhanyādeśo 40 8, 3, 109| padādeś ca ādeśasakāratvāt /~sāt - agnisāt /~dadhisāt /~madhusāt /~ 41 8, 4, 35 | ṣāt padāntāt || PS_8,4.35 ||~ _____ 42 8, 4, 35 | sarpiṣpānam /~yajuṣpānam /~ṣāt iti kim ? nirṇayaḥ /~padāntāt 43 8, 4, 40 | yajñaḥ /~yāceḥ - yācñā /~śāt (*8,4.44) iti pratiṣedho 44 8, 4, 44 | śāt || PS_8,4.44 ||~ _____START 45 8, 4, 47 | vāk /~tvakk, tvak /~ṣaṭṭ, ṣaṭ /~tatt, tat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL