Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
putradayastebhyo 1
putradinam 1
putradinitvam 1
putrah 45
putrahati 1
putrairbharam 2
putrajagdhi 1
Frequency    [«  »]
45 nipatyante
45 padam
45 para
45 putrah
45 sat
45 tam
45 taparakaranam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

putrah

   Ps, chap., par.
1 1, 1, 35 | sañjñārūpeṇa vartate /~sve putrāḥ, svāḥ putrāḥ /~sve gāvaḥ, 2 1, 1, 35 | vartate /~sve putrāḥ, svāḥ putrāḥ /~sve gāvaḥ, svā gāvaḥ /~ 3 2, 3, 50 | puruṣaḥ /~paśoḥ pādaḥ /~pituḥ putraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 2, 4, 58 | kauravyaḥ pitā /~kauravyaḥ putraḥ /~nanu ca kauravya-śabdaḥ 5 2, 4, 58 | śvāphalkaḥ pitā /~śvāphalkaḥ putraḥ /~ārṣa -- r̥ṣyaṇ (*4,1.114), 6 2, 4, 58 | vāsiṣṭhaḥ pitā /~vāsiṣṭhaḥ putraḥ /~ñit - anr̥ṣy-ānantarye 7 2, 4, 58 | luk /~baidaḥ pitā /~vaidaḥ putraḥ /~aṇaḥ khalv api -- tika- 8 2, 4, 58 | taikāyaniḥ pitā /~taikāyaniḥ putraḥ /~etebhyaḥ iti kim ? śiva- 9 2, 4, 58 | kauhaḍaḥ pitā /~kauhaḍi putraḥ /~yūni iti kim ? vāmarathyasya 10 2, 4, 58 | baudhiḥ pitā /~baudhiḥ putraḥ /~jābāliḥ pitā /~jābāliḥ 11 2, 4, 58 | jābāliḥ pitā /~jābāliḥ putraḥ /~audumbariḥ pitā /~audumbariḥ 12 2, 4, 58 | audumbariḥ pitā /~audumbariḥ putraḥ /~bhāṇḍījaṅghiḥ pitā /~bhāṇḍījaṅghiḥ 13 2, 4, 58 | bhāṇḍījaṅghiḥ pitā /~bhāṇḍījaṅghiḥ putraḥ /~śālva-avayava-lakṣana 14 2, 4, 59 | luk /~pailaḥ pitā /~pailaḥ putraḥ /~anye paila-ādayaḥ iñantāḥ 15 2, 4, 60 | pānnāgāriḥ pitā /~pānnnagāriḥ putraḥ /~mantharaiṣaṇiḥ pitā /~ 16 2, 4, 60 | mantharaiṣaṇiḥ pitā /~māntharaiṣaṇiḥ putraḥ /~prācām iti kim ? dākṣiḥ 17 2, 4, 60 | dākṣiḥ pitā /~dākṣāyaṇaḥ putraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 2, 4, 61 | taulvaliḥ pitā /~taulvalāyanaḥ putraḥ /~taulvali /~dhāraṇi /~rāvaṇi /~ 19 2, 4, 66 | arjuniḥ pitā /~ārjunāyanaḥ putraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20 3, 2, 47 | sutaṅgamo nāma, yasya putraḥ sautaṅgamiḥ /~yogavibhāgaḥ 21 3, 2, 50 | ḍapratyayo bhavati /~kleśāpahaḥ putraḥ /~tamopahaḥ sūryaḥ /~anāśīr 22 4, 1, 99 | śālaṅkiḥ pitā /~śālaṅkiḥ putraḥ /~tat katham ? gotra-viśeṣe 23 4, 1, 154| kauravyaḥ pita, kauravyaḥ putraḥ iti /~tika /~kitava /~sañjñā /~ 24 4, 4, 94 | urasā nirmitaḥ aurasaḥ putraḥ, urasyaḥ putraḥ /~sañjñādhikārād 25 4, 4, 94 | aurasaḥ putraḥ, urasyaḥ putraḥ /~sañjñādhikārād abhidheyaniyamaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 26 4, 4, 95 | bhavati, hr̥dayasya priyaḥ putraḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27 5, 2, 69 | aṃśako dāyādaḥ /~aṃśakaḥ putraḥ /~hārī iti āvaśyake ṇiniḥ /~ 28 6, 1, 13 | tena paramakārīṣagandhyāyāḥ putraḥ paramakārīṣagandhīputraḥ, 29 6, 1, 13 | atikārīṣagandhyā, tasya putraḥ atikārīṣagandhyāputraḥ /~ 30 6, 2, 126| putrādīnāṃ garhā /~tatra putraḥ celam iva iti vigr̥hya vyāghrāder 31 6, 2, 132| putraḥ pumbhyaḥ || PS_6,2.132 ||~ _____ 32 6, 2, 132| dāmakaputraḥ /~māhiṣakaputraḥ /~putraḥ iti kim ? kaunaṭimātulaḥ /~ 33 6, 3, 46 | samānādhikaraṇajātīyayoḥ iti kim ? mahataḥ putraḥ mahatputraḥ /~lakṣaṇoktatvād 34 6, 3, 57 | udamegho nāma yasya audamedhiḥ putraḥ /~udavāho nāma yasya audavahiḥ 35 6, 3, 57 | udavāho nāma yasya audavahiḥ putraḥ /~sañjñāyām iti kim ? udakagiriḥ /~ 36 6, 3, 129| viśvānaro nāma yasya vaiśvānariḥ putraḥ /~sañjñāyām iti kim ? viśve 37 6, 3, 139| kumudagandherapatyam kaumudagandhyā, tasyāḥ putraḥ kaumudagandhīputraḥ /~kaumudagadhīpatiḥ /~ 38 7, 2, 98 | madyate /~uttarapade - tava putraḥ tvatputraḥ /~matputraḥ /~ 39 7, 2, 98 | yuṣmadīyam /~asmadīyam /~yuṣmākaṃ putraḥ, asmākaṃ putraḥ yuṣmatputraḥ, 40 7, 2, 98 | yuṣmākaṃ putraḥ, asmākaṃ putraḥ yuṣmatputraḥ, asmatputraḥ /~ 41 7, 2, 98 | tvaddhitam /~maddhitam /~tava putraḥ tvatputraḥ /~matputraḥ /~ 42 8, 1, 13 | akr̥cchre iti kim ? priyaḥ putraḥ /~sukho rathaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 43 8, 2, 13 | nāma r̥ṣiḥ yasya audanvataḥ putraḥ /~udadhau udanvān /~yasminnudakaṃ 44 8, 3, 54 | iḍāyāsuputraḥ , iḍāyāḥ putraḥ /~iḍāyāspr̥ṣṭham, iḍāyāḥ 45 8, 3, 91 | nāma yasya saḥ kāpiṣṭhaliḥ putraḥ /~gotre iti kim ? kapeḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL