Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
paptima 1
papuh 2
papusah 2
para 45
parabhavo 1
parabhibhavecha 1
parabhute 7
Frequency    [«  »]
45 nakarasya
45 nipatyante
45 padam
45 para
45 putrah
45 sat
45 tam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

para

   Ps, chap., par.
1 Ref | akāreṇa /~ayaṃ repho ya-kārāt para upadiśyate /~tasya yar-grahaṇena 2 1, 1, 27 | sima--simasmai /~pūrva-para-avara-dakṣiṇa-uttara-apara- 3 1, 1, 34 | pūrva-para-avaradakṣiṇa-uttara-apara- 4 1, 1, 34 | START JKv_1,1.34:~ pūrva para avara dakṣiṇa uttara apara 5 1, 1, 45 | kr̥te ato lopaḥ (*6,4.48) para-nimittakaḥ, tasya sthānivattvād 6 1, 3, 19 | bhavati, bahuvi jayati vanam, parā jayati senā iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 1, 3, 39 | artham /~sopasargād upa-parā-pūrvād eva, na anya-pūrvāt 8 1, 3, 79 | parasmaipadaṃ vidhīyate /~anu parā ity evaṃ pūrvāt karoteḥ 9 1, 4, 1 | veditavyam /~ punar asau ? parā anavakāśā ca /~anyatra sañjāsamāveśān 10 1, 4, 26 | parā-jer asoḍhaḥ || PS_1,4.26 ||~ _____ 11 1, 4, 58 | sañjñā bhavanti /~pra /~parā /~apa /~sam /~anu /~ava /~ 12 1, 4, 58 | bhūt /~asattve ity eva, parā jayati senā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 13 1, 4, 109| START JKv_1,4.109:~ para-śabdo 'tiśaye vartate /~ 14 2, 1, 2 | sub āmantrite para-aṅgavat svare || PS_2,1. 15 2, 1, 2 | iti kim ? gehe gārgyaḥ /~para-grahaṇam kim ? pūrvasya 16 2, 1, 2 | na bhavati /~sub-antasya para-aṅgavad bhāve samānādhikaraṇasya+ 17 2, 1, 18 | pi pakṣe 'bhyanujñāyate /~pāra-ṃdhya-śabdau ṣaṣṭhyantena 18 2, 4, 80 | no asmin mahādhane parā vr̥g bhārabhr̥dyathā /~kr̥ -- 19 3, 2, 48 | anta-atyanta-adhva-dūra-pāra-sarva-ananteṣu ḍaḥ || PS_ 20 3, 2, 48 | anta atyanta adhvan dura pāra sarva ananta ity eteṣu karmasu 21 3, 4, 20 | para-avara-yoge ca || PS_3,4. 22 3, 4, 20 | START JKv_3,4.20:~ para-avarābhyāṃ yogaḥ prāvarayogaḥ /~ 23 4, 3, 5 | para-avara-adhama-uttama-pūrvāc 24 4, 3, 5 | START JKv_4,3.5:~ para avara adhama uttama ity 25 4, 3, 5 | uttamārdhyam /~pūrva-grahaṇaṃ kim ? para-avara-adhama-uttamebhyaḥ 26 4, 3, 5 | tatpūrvatā vijñāsyate ? para-avara-śabdāv adig-grahaṇāv 27 5, 3, 29 | vibhāṣā para-avarābhyām || PS_5,3.29 ||~ _____ 28 5, 3, 29 | START JKv_5,3.29:~ para-avara-śabdābhyāṃ vibhāṣā 29 5, 4, 47 | yasya tad vācinaḥ śabdāt parā tr̥tīyā vibhaktir akartari 30 5, 4, 118| nāsikāviśeṣaṇaṃ, na cet sthūlaśabdāt parā nāsikā bhavati iti /~sañjñāyām 31 6, 1, 168| tatra sau ya ekāc tasmat parā tr̥tīyādir vibhaktir udāttā 32 6, 1, 169| antodāttam ekācca tasmāt parā tr̥tīyādir vibhaktir anyatarasyām 33 6, 1, 170| START JKv_6,1.170:~ añceḥ parā asarvanāmasthānavibhaktir 34 6, 1, 173| śatr̥pratyayas tadantāt parā nadī ajādir vibhaktir asarvanāmasthānam 35 6, 1, 174| yo yaṇ halapūrvas tasmāt parā nadī ajādir asarvanāmavidbhaktir 36 6, 1, 175| udāttayaṇ halapūrvaḥ, tasmāt parā tr̥tīyādir vibhaktir na+ 37 6, 1, 179| tri catur ity etābhyāṃ ca parā halādir vibhaktir udāttā 38 6, 1, 183| START JKv_6,1.183:~divaḥ parā jhalādir vibhaktiḥ na+udāttā 39 6, 1, 184| 1.184:~ nr̥ ity etasmāt parā jhalādir vibhaktiḥ anyatarasyāṃ 40 6, 4, 20 | jvaratvaropadhā vakārāt parā, srivyavamavāṃ pūrvā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 41 8, 1, 6 | saṃsamidyuvase vr̥ṣan /~upopa me parā mr̥śa kiṃ nodudu harṣase 42 8, 2, 42 | rephasāmānyanirdeśe 'pi sati rephāt parā 'jbhaktis tadvyavadhānānnatvaṃ 43 8, 3, 53 | ṣaṣṭhyāḥ pati-putra-pr̥ṣṭha-pāra-pada-payas-poṣeṣu || PS_ 44 8, 3, 53 | bhavati pati putra pr̥ṣṭha pāra pada payas poṣa ity eteṣu 45 8, 3, 53 | divaspr̥ṣṭhe dhāvamānaṃ suparnam /~pāra - aganma tamasaspāram /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL