Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] padaka 2 padakah 1 padakarah 1 padam 45 padamisrah 1 padamy 1 padan 1 | Frequency [« »] 45 guna 45 nakarasya 45 nipatyante 45 padam 45 para 45 putrah 45 sat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances padam |
Ps, chap., par.
1 1, 1, 45 | akurutam /~sup-tiṅ-anataṃ padam (*1,4.14) iti pada-sañjñā 2 1, 1, 45 | tiṅoḥ luptayoḥ sup-tiṅ-antaṃ padam (*1,4.14) iti pada-sañjñā 3 1, 2, 15 | gandhana iti kim ? udāyaṃsta pādam /~udāyaṃsta kūpād udakam /~ 4 1, 2, 56 | pradhānaṃ samāse kiṃcit padaṃ, pratyayastavyadādiḥ /~tābhyām 5 1, 3, 71 | punaḥ karaṇam, āvr̥ttiḥ /~padaṃ mithyā kārayate /~sāpacāraṃ 6 1, 3, 71 | mithyopapadat iti kim ? padaṃ suṣṭhu kārayati /~kr̥ñaḥ 7 1, 3, 71 | kārayati /~kr̥ñaḥ iti kim ? padaṃ mithyā vācayati /~abhyāse 8 1, 3, 71 | vācayati /~abhyāse iti kim ? padaṃ mithyā kārayati /~sakr̥d 9 1, 4, 14 | sup-tiṅ-antaṃ padam || PS_1,4.14 ||~ _____START 10 2, 4, 2 | prāṇy-aṅgānāṃ tāvat - pāṇi-pādam /~śirogrīvam /~tūrya-aṅgānām - 11 2, 4, 33 | adhīṣva /~sarvānudāttaṃ padaṃ bhavati /~etado 'ś ity ādeśe 12 3, 1, 119| pade tāvat -- pragr̥hyaṃ padam, yasya pragr̥hya-sañjñā 13 3, 1, 119| sañjñā vihitā /~avagr̥hyaṃ padam, yasya avagrahaḥ kriyate /~ 14 3, 2, 66 | pratyayo bhavati, anantaḥ-pādaṃ ced vahirvartate /~agniś 15 3, 3, 131| yo manyate gacchāmi iti padaṃ vartamāne kāle eva vartate, 16 4, 3, 23 | divātanam /~sāyam iti makārāntaṃ padam avyayam, tato 'vyayād eva 17 4, 4, 87 | padam asmin dr̥śyam || PS_4,4. 18 4, 4, 87 | saptamyarthe yat pratyayo bhavati /~padaṃ dr̥śyam asmin padyaḥ kardamaḥ /~ 19 4, 4, 87 | kr̥tyaḥ /~śakyate yasmin padaṃ mūlyāḥ, suṣṭhu draṣṭuṃ pratimudrotpādanena 20 5, 4, 1 | dadāti /~saṅkhyādeḥ iti kim ? pādaṃ pādaṃ dadāti /~vīpsāyām 21 5, 4, 1 | saṅkhyādeḥ iti kim ? pādaṃ pādaṃ dadāti /~vīpsāyām iti kim ? 22 5, 4, 58 | iti kim ? kvitīyaṃ karoti padam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 23 6, 1, 72 | adhikāro 'yam anudāttaṃ padam ekavarjam (*6,1.158) iti 24 6, 1, 85 | śakyate vaktuṃ subantaṃ padam iti /~varṇāśrayavidhau ayam 25 6, 1, 129| atikaraṇaḥ, samudāyād avacchidya padaṃ yena svarūpe 'vasthāpyate /~ 26 6, 1, 145| sevitāsevitapramāṇesu iti kim ? goḥ padam gopadam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 27 6, 1, 158| anudāttaṃ padam ekavarjam || PS_6,1.158 ||~ _____ 28 6, 1, 158| vidhīyate, tatra anudāttaṃ padam ekaṃ varjayitvā bhavati 29 6, 2, 1 | samāsāntodāttatve hi sati anudāttaṃ padam ekavarjam (*6,1.158) iti 30 6, 2, 7 | apadeśe iti kim ? viṣṇoḥ padam viṣṇupadam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 31 6, 2, 176| bahuguṇā rajjuḥ /~bahvakṣaraṃ padam /~bahucchando mānam /~bahusūktaḥ /~ 32 6, 3, 42 | aṇḍam kukkuṭāṇḍam /~mr̥gyāḥ padam mr̥gapadam /~mr̥gyāḥ kṣīram 33 6, 3, 55 | paccho gāyatrīṃ śaṃsati /~pādaṃ pādaṃ śaṃsati iti saṅkhyaikavacanāc 34 6, 3, 55 | gāyatrīṃ śaṃsati /~pādaṃ pādaṃ śaṃsati iti saṅkhyaikavacanāc 35 6, 4, 173| ṭilopo nipātyate aukṣaṃ padam /~anaptye iti kim ? ukṣṇo ' 36 7, 4, 50 | iti pratyayamātram etat padam, tena sāt padādyoḥ (*8,3. 37 7, 4, 54 | ghu-rabha-labha-śaka-pata-padām aca is || PS_7,4.54 ||~ _____ 38 8, 1, 28 | START JKv_8,1.28:~ tiṅantaṃ padam atiṅantāt padāt param anudāttaṃ 39 8, 1, 71 | svare sati gateḥ anudāttaṃ padam ekavarjam (*6,1.158) ity 40 8, 2, 3 | siddhatvāt tena anudāttaṃ padam ekavarjam (*6,1.158) iti 41 8, 3, 43 | viśeṣaṇaṃ bhavati /~prakr̥taṃ padaṃ tadantaṃ tasya api viśeṣaṇaṃ 42 8, 3, 47 | samāse ity eva, adhaḥ padam /~anuttarapadasthasya ity 43 8, 4, 3 | pūrvasūtre samānam eva yan nityaṃ padaṃ tat samānapadam ity āśrayanti, 44 8, 4, 38 | iti mayaṭ /~svādau pūrvaṃ padam iti gośabdaḥ pūrvapadam 45 8, 4, 66 | svaritasya asiddhatvāt anudāttaṃ padam ekavarjam (*6,1.158) ity