Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nipato 2 nipatya 1 nipatyanate 1 nipatyante 45 nipatyarohini 1 nipatyase 1 nipatyate 266 | Frequency [« »] 45 gauh 45 guna 45 nakarasya 45 nipatyante 45 padam 45 para 45 putrah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nipatyante |
Ps, chap., par.
1 2, 1, 17 | tiṣṭhadgv-ādayaḥ samudāyā eva nipātyante /~tiṣṭhadgu-prabhr̥tīni 2 2, 1, 48 | JKv_2,1.48:~ samudāyā eva nipātyante /~pātresamita-ādayaḥ śabdas 3 2, 1, 72 | JKv_2,1.72:~ samudāyā eva nipātyante /~mayūra-vyaṃsaka-ādayaḥ 4 3, 1, 42 | chandasi viṣaye 'nyatarasyāṃ nipātyante /~sadijaniramīṇāṃ ṇyantānāṃ 5 3, 1, 101| paṇya varyā ity ete śabdā nipātyante garhya paṇitavya anirodha 6 3, 1, 114| avyathya ity ete śabdāḥ kyapi nipātyante /~rājñā sotavyaḥ, rājā vā 7 3, 1, 117| vinīya jitya ity ete śabdā nipātyante yathā-saṅkhyaṃ muñja kalka 8 3, 1, 123| ādayaḥ śabdāś chandasi viṣaye nipātyante /~yad iha lakṣaṇena anupapannaṃ 9 3, 1, 129| 1.129:~ pāyyādayaḥ śabdā nipātyante yathā-saṅkhyaṃ māne haviṣi 10 3, 1, 131| upacāyya samūhya ity ete śabdā nipātyante agnāv abhidheye /~paripūrvat 11 3, 2, 37 | pāṇindhama ity ete śabdā nipātyante /~ugraṃ paśyati iti ugrampaśyaḥ /~ 12 3, 2, 59 | śabdāḥ kvin-pratyayāntāḥ nipātyante, apare trayo dhātvo nirdiṣyante /~ 13 3, 2, 71 | dhātu-upapada-samudāyā nipātyante alākṣaṇikakārya-siddhy-artham /~ 14 3, 2, 109| anāśvān anūcāna ity ete śabdā nipātyante /~upapūrvād iṇaḥ kvasuḥ, 15 3, 3, 97 | anuvartate /~ūtyādayaḥ śabdā nipātyante /~udāttaḥ iti vartate /~ 16 3, 3, 119| gocarādayaḥ śabdāḥ gha-prayayāntā nipātyante pūrvasminn eva arthe /~halaś 17 3, 3, 122| adhyāya-ādayaḥ śabdāḥ ghañantā nipātyante /~puṃsi sañjñāyāṃ ghe prāpte 18 3, 4, 10 | avyathiṣyai ity ete śabdā nipātyante chandasi viṣaye /~prapūrvasya 19 3, 4, 68 | bhavyādayaḥ śabdāḥ kartari vā nipātyante /~tayor eva kr̥tya-kta-khal- 20 3, 4, 74 | bhīmādayaḥ śabdā apādāne nipātyante /~uṇādi-pratyayāntā ete, 21 4, 2, 36 | JKv_4,2.36:~ pitr̥vyādayo nipātyante /~samarthavibhaktiḥ, pratyayaḥ, 22 5, 1, 59 | vartate /~paṅktyādayaḥ śabdā nipātyante /~yad iha lakṣaṇena anupapannaṃ 23 5, 2, 74 | ete śabdāḥ kanpratyayāntā nipātyante kamitā ity etasminn arthe /~ 24 5, 2, 114| 114:~ jyotsnādayaḥ śabdāḥ nipātyante matvarthe sañjñāyāṃ viṣaye /~ 25 5, 3, 22 | sadyaḥ-prabhr̥tayaḥ śabdāḥ nipātyante /~prakr̥tiḥ, pratyayaḥ, 26 5, 4, 77 | acpratyayāntā ete śabdā nipātyante /~samāse vyavasthā api nipātanād 27 5, 4, 120| bahuvrīhisamāsā acpratyayāntā nipātyante /~anyad api ca ṭilopādikaṃ 28 6, 1, 157| pāraskaraprabhr̥tīni ca śabdarūpāṇi nipātyante sañjñāyāṃ viṣaye /~pāraskaro 29 6, 4, 29 | praśratha himaśratha ity ete nipātyante /~avoda iti underavapūrvasya 30 6, 4, 174| maitreya hiraṇmaya ity etāni nipātyante /~daṇḍin hastin ity etau 31 6, 4, 175| mādhvī hiraṇyaya ity etāni nipātyante chandasi viṣaye /~r̥tu vāstu 32 7, 1, 49 | snātvī ity evam ādayaḥ śabdā nipātyante chandasi visaye /~snātvī 33 7, 2, 18 | viribdha phāṇṭa bāḍha ity ete nipātyante yathāsaṅkhyaṃ mantha manaḥ 34 7, 2, 34 | ity etāni chandasi viṣaye nipātyante /~tatra grasita skabhita 35 7, 2, 64 | jagr̥bhma vavartha ity etāni nipātyante nigamaviṣaye /~nigamo vedaḥ /~ 36 7, 4, 34 | udanya dhanāya ity etāni nipātyante bubhukṣā pipāsā gardha ity 37 7, 4, 36 | riṣaṇyati ity etāni chandasi nipātyante /~duṣṭaśabdasya kyaci durasbhāvo 38 7, 4, 45 | ity etāni chandasi viṣaye nipātyante /~tatra sudhita vasudhita 39 7, 4, 46 | taḥ (*7,4.47) iti prāpte nipātyante /~anupasargā vā ete avādayaḥ 40 7, 4, 65 | aṣṭādaśa chandasi viṣaye nipātyante /~dādharti dardharti dardharṣi 41 8, 2, 12 | carmaṇvatī ity etāni sañjñāyāṃ nipātyante /~vattvaṃ pūrveṇa+eva siddham, 42 8, 2, 55 | kṣība kr̥śa ullāgha ity ete nipātyante, na ced upasargād uttarā 43 8, 2, 61 | ity etāni chandasi viṣaye nipātyante /~nasatta, niṣatta iti sadeḥ 44 8, 2, 67 | śvetavāḥ puroḍāḥ ity ete nipātyante /~avapūrvasya yajeḥ avetapūrvasya 45 8, 2, 67 | sambuddhau dīrghārtham ete nipātyante /~atvasantasya cādhātoḥ (*