Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nakarantebhyo 1 nakarapare 1 nakarasthane 1 nakarasya 45 ñakarasya 1 nakarat 2 nakarayoh 1 | Frequency [« »] 45 apatye 45 gauh 45 guna 45 nakarasya 45 nipatyante 45 padam 45 para | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nakarasya |
Ps, chap., par.
1 4, 1, 161| manor autsargikaḥ smr̥taḥ /~nakārasya ca mūrdhanyas tena sidhyati 2 6, 1, 65 | anuvartate /~dhātor āder ṇakārasya nakāra ādeśo bhavati /~ṇīñ - 3 6, 3, 73 | START JKv_6,3.73:~ naño nakārasya lopo bhavati uttarapade /~ 4 6, 4, 23 | gr̥hyate /~tata uttarasya nakārasya lopo bhavati /~anakti /~ 5 6, 4, 24 | aṅgānāṃ halantānām upadhāyāḥ nakārasya lopo bhavati kṅiti pratyaye 6 6, 4, 25 | aṅgānāṃ śapi parata upadhāyā nakārasya lopo bhavati /~daśati /~ 7 6, 4, 26 | ca śapi parataḥ upadhāyāḥ nakārasya lopo bhavati /~rajati, rajataḥ, 8 6, 4, 27 | ghañi parato rañjeḥ upadhāyā nakārasya lopo bhavati /~bhāve - āścaryo 9 6, 4, 30 | 30:~ añceḥ pūjāyām arthe nakārasya lopo na bhavati /~añcitā 10 7, 1, 2 | na+utsahate /~āyannīnoḥ nakārasya itsañjñāyāṃ prāptāyāṃ pratividhātavyam, 11 7, 2, 20 | eva sarvaṃ nalopavarjam, nakārasya abhāvāt /~halopanipātanaṃ 12 8, 2, 30 | iti tasyaiva repho 'dhiko nakārasya lopābhāvaś ca iti nipātyate /~ 13 8, 2, 72 | eva, vidvān /~papivān /~nakārasya na bhavati /~rutve nāprāpte 14 8, 3, 1 | saṃyogāntasya lope ca kr̥te nakārasya ruḥ bhavati /~vasvantasya 15 8, 3, 9 | dīrghād uttarasya padāntasya nakārasya ruḥ bhavati aṭi parataḥ, 16 8, 3, 10 | 3.10:~ nr̥̄n ity etasya nakārasya rurbhavati paśabde parataḥ /~ 17 8, 3, 11 | 11:~ svatavān ity etasya nakārasya rurbhavati pāyuśabde parataḥ /~ 18 8, 3, 24 | START JKv_8,3.24:~ nakārāsya makārasya ca apadāntasya 19 8, 3, 28 | prāṅk sāye, prāṅ sāye /~ṇakārasya - vaṇṭ śete, vaṇ śete /~ 20 8, 3, 31 | START JKv_8,3.31:~ nakārasya padantasya śakāre parato 21 8, 3, 31 | evaṃ kurvajcchete ity atra nakārasya apadāntatvāt ṇatvaṃ prāpnoti ? 22 8, 4, 1 | rephaṣakārābhyām uttarasy nakārasya ṇakārādeśo bhavati, samānapadasthau 23 8, 4, 2 | rephaṣākārabhyām uttarasya nakārasya ṇakārādeśo bhavati /~aḍvyavāye 24 8, 4, 3 | uttarasya gakāravarjitād nakārasya ṇakāra ādeśo bhavati sañjñāyāṃ 25 8, 4, 7 | nimittād uttarasya ahno nakārasya ṇakāra ādeśo bhavati /~pūrvāhṇaḥ /~ 26 8, 4, 10 | yaḥ pānaśabdaḥ tadīyasya nakārasya ṇakāra ādeśo bhavati vā 27 8, 4, 12 | pūrvapadasthānnimittād uttarasya nakārasya ṇakāraḥ ādeśo bhavati /~ 28 8, 4, 13 | pūrvapadasthānnimittād uttarasya nakārasya ṇakārādeśo bhavati /~vastrayugiṇau /~ 29 8, 4, 15 | upasargasthān nimittād uttarasya nakārasya ṇakārādeśo bhavati /~praḥiṇoti /~ 30 8, 4, 16 | upasargasthān nimittād uttarasya nakārasya ṇakāradeśo bhavati /~pravapāṇi /~ 31 8, 4, 17 | upasargasthānnimittād uttarasya nakārasya ṇakārādeśo bhavati gada 32 8, 4, 18 | upasargasthānnimittāt uttarasya neḥ nakārasya vibhāṣa ṇakāra ādeśo bhavati /~ 33 8, 4, 19 | START JKv_8,4.19:~ aniteḥ nakārasya upasargasthānnimittād uttarasya 34 8, 4, 27 | 8,4.27:~ nas ity etasya nakārasya ṇakārādeśo bhavati dhātusthān 35 8, 4, 28 | nimittāt uttarasya naso nakārasya ṇakārādeśo bhavati bahulam /~ 36 8, 4, 30 | kr̥tpratyayaḥ tatsthasya nakārasya upasargasthān nimittāt uttarasya 37 8, 4, 31 | kr̥tpratyayaḥ tatsthastha nakārasya aca uttarasya upasargasthān 38 8, 4, 32 | vihito yaḥ kr̥t, tatsthasay nakārasya upasargasthān nimittāt uttarasya 39 8, 4, 33 | nikṣa ninada ity eteṣāṃ nakārasya upasargasthān nimittāt uttarasya 40 8, 4, 34 | nimittād uttarasya kr̥tsthasya nakārasya ṇakārādeśo na bhavati /~ 41 8, 4, 35 | ṣakārāt padantād uttarasya nakārasya ṇakārādeśo na bhavati /~ 42 8, 4, 37 | JKv_8,4.37:~ padāntasya nakārasya ṇakārādeśo na bhavati /~ 43 8, 4, 38 | pi sati nimittanittinoḥ nakārasya nakārādeśo na bhavati /~ 44 8, 4, 39 | kṣubhnā ity evam ādiṣu śabdeṣu nakārasya ṇakāradeśo na bhavati /~ 45 8, 4, 58 | ṇatvasya asiddhatvāt pūrvaṃ nakārasya anusvāraḥ kriyate /~tasya