Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] gaudheyah 1 gaudikah 1 gaugulava 1 gauh 45 gaukaksah 2 gaukaksya 3 gaulaksanikah 1 | Frequency [« »] 45 aham 45 anudattam 45 apatye 45 gauh 45 guna 45 nakarasya 45 nipatyante | Jayaditya & Vamana Kasikavrtti IntraText - Concordances gauh |
Ps, chap., par.
1 1, 1, 45 | pūrva-vidhau iti kim ? he gauḥ /~bābhravīyāḥ /~naidheyaḥ /~ 2 1, 1, 45 | bābhravīyāḥ /~naidheyaḥ /~he gauḥ iti vr̥ddhir aj-ādeśaḥ sambuddhi- 3 2, 1, 61 | pūjyamānaiḥ iti kim ? utkr̥ṣṭo gauḥ kadarmāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 2, 2, 9 | vacanam idam /~sarvaśuklā gauḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 2, 3, 19 | śiṣyeṇa sahopādyāyasya gauḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 2, 3, 40 | āsevāyām iti kim ? āyukto gauḥ śakaṭe /~tatra saptamy eva 7 3, 1, 15 | romanthaṃ vartayati romanthāyate gauḥ /~hanucalane iti vaktavyam /~ 8 3, 1, 63 | bhavaty anyatarasyām /~adohi gauḥ svayam eva, agugdha gauḥ 9 3, 1, 63 | gauḥ svayam eva, agugdha gauḥ svayam eva /~karmakartari 10 3, 1, 64 | na bhavati /~anvavāruddha gauḥ svayam eva /~karmakartari 11 3, 1, 64 | karmakartari ity eva, anvavārodhi gauḥ gopālakena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 3, 1, 89 | eva vibhāṣitaḥ /~dugdhe gauḥ svayam eva /~adugdha gauḥ 13 3, 1, 89 | gauḥ svayam eva /~adugdha gauḥ svayam eva /~adohi gauḥ 14 3, 1, 89 | gauḥ svayam eva /~adohi gauḥ svayam eva /~prasnute gauḥ 15 3, 1, 89 | gauḥ svayam eva /~prasnute gauḥ svayam eva /~prāsnoṣṭa gauḥ 16 3, 1, 89 | gauḥ svayam eva /~prāsnoṣṭa gauḥ svayam eva /~namate daṇḍaḥ 17 3, 1, 89 | gāṃ gopaḥ /~utpucchayate gauḥ svayam eva /~udapupucchata 18 3, 1, 89 | svayam eva /~udapupucchata gauḥ svayam eva /~śrathnāti granthaṃ 19 3, 1, 101| paṇyaḥ kambalaḥ /~paṇyā gauḥ /~pāṇyam anyat /~varyā iti 20 3, 1, 104| grahaṇe praptakālā /~upasaryā gauḥ /~upasaryā vaḍavā /~kālyā 21 3, 1, 121| patraṃ vāhanam ucyate /~yugyo gauḥ /~yugyo 'śvaḥ /~yugyo hastī /~ 22 3, 2, 32 | vahaṃ leḍhi iti vahṃliho gauḥ /~abhraṃliho vāyuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 23 3, 3, 54 | ācchādane iti kim ? pravarā gauḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24 4, 1, 29 | nāmaḥ grāma /~chandasi - gauḥ pañcadāmnī /~ekadāmnī /~ 25 4, 1, 42 | ca /~nīlī oṣadhiḥ /~nīlī gauḥ /~nīlī vaḍavā /~sañjñāyāṃ 26 4, 2, 100| manusye 'bhidheye /~rāṅkavo gauḥ, rāṅkavāyaṇo gauḥ /~amanusye 27 4, 2, 100| rāṅkavo gauḥ, rāṅkavāyaṇo gauḥ /~amanusye iti kim ? rāṅkavako 28 4, 2, 134| tatsthayoḥ iti kim ? kāccho gauḥ /~saindhavo vārṇavaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29 4, 2, 136| kacchādyaṇo 'pavādaḥ /~sālvako gauḥ /~sālvikā yavāgūḥ /~sālvamanyat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 30 4, 4, 80 | śakaṭam vahati śākaṭo gauḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 31 5, 1, 69 | kaḍaṅkaram arhati kaḍaṅkarīyo gauḥ, kaḍaṅkaryaḥ /~dakṣiṇām 32 5, 2, 12 | samāṃsamāṃ vijāyate samāṃsamīnā gauḥ /~samāṃsamīnā vaḍavā /~pūrvapade 33 5, 2, 13 | śvo vā vijāyate 'dyaśvīnā gauḥ /~adyaśvīnā vaḍavā /~kecit 34 5, 2, 98 | bhavati /~anyatra aṃsavatī gauḥ, aṃsavān durbalaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35 5, 3, 54 | devadattasya bhūtapūrvo gauḥ devadattarūpyaḥ, devadattacaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 36 5, 4, 31 | anitye iti kim ? lohito gauḥ /~lohitaṃ rudhiram /~lohitālliṅgabādhanaṃ 37 6, 1, 82 | ayādeśo nipātyate /~krayyo gauḥ /~krayyaḥ kambalaḥ /~krayārthaṃ 38 6, 1, 157| gavi kartari /~prastumpati gauḥ /~gavi iti kim ? pratumpati 39 6, 2, 41 | gauḥ sāda-sādi-sārathiṣu || PS_ 40 6, 3, 133| ku - kūmanaḥ /~tra - atrā gauḥ /~uruṣya - uruṣyā ṇo //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 41 7, 1, 51 | kṣīrasyati māṇavakaḥ /~vr̥ṣasyati gauḥ lavaṇasyatyuṣṭraḥ /~ātmaprītau 42 7, 1, 65 | numāgamo bhavati /~ālambhyā gauḥ /~ālambhyā vaḍavā /~prāk 43 7, 1, 90 | tatra bhavati ity arthaḥ /~gauḥ, gāvau, gāvaḥ /~taparakaraṇaṃ 44 7, 2, 115| kāraḥ /~hāraḥ /~ṇiti - gauḥ, gāvau, gāvaḥ /~sakhāyau, 45 8, 2, 107| mā bhūt, bhadraṃ karoṣi gauḥ iti /~apragr̥hyasya iti