Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] apatyasay 1 apatyasya 4 apatyayakarasya 2 apatye 45 apatyeam 1 apatyesu 2 apavada 7 | Frequency [« »] 46 sau 45 aham 45 anudattam 45 apatye 45 gauh 45 guna 45 nakarasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances apatye |
Ps, chap., par.
1 4, 1, 92 | pauṃsnaḥ /~tasya+idam apatye 'pi bādhana-arthaṃ kr̥taṃ 2 4, 1, 94 | ayam api niyamaḥ /~yūny apatye vivakṣite gotrād eva pratyayo 3 4, 1, 97 | 4,1.97:~ sudhātr̥-śabdād apatye iñ pratyayo bhavati, tatsaṃniyogena 4 4, 1, 101| iñantāc ca prātipadikād apatye phak pratyayo bhavati /~ 5 4, 1, 111| 4,1.111:~ bharga-śabdād apatye viśeṣe traigarte gotre phañ 6 4, 1, 115| pūrvāt bhadra-pūrvāc ca apatye aṇ pratyayo bhavati, ukāraś 7 4, 1, 116| JKv_4,1.116:~ kanyā-śabdād apatye 'ṇ pratyayo bhavati /~ḍhako ' 8 4, 1, 118| pakṣe vidhīyate /~pīlāyāḥ apatye vā aṇ pratyayo bhavati /~ 9 4, 1, 119| 4,1.119:~ maṇḍūka-śabdāt apatye ḍhak pratyayo bhavati /~ 10 4, 1, 120| vāḍaveyo vr̥ṣaḥ smr̥taḥ /~apatye prāptaḥ tato 'pakr̥ṣya vidhīyate /~ 11 4, 1, 120| pakr̥ṣya vidhīyate /~tena apatye vāḍavaḥ iti /~aṇ kruñcākokilāt 12 4, 1, 121| dvyacaḥ strī-pratyayāntād apatye ḍhak pratyayo bhavati /~ 13 4, 1, 122| prātipadikād aniñ-antād apatye ḍhak pratyayo bhavati /~ 14 4, 1, 126| ity evam ādīnāṃ śabdānām apatye ḍhak pratyayo bhavati, tatsaṃniyogena 15 4, 1, 127| pararūpaṃ nipātanāt /~kulaṭāyāḥ apatye ḍhak pratyayo bhavati, tatsanniyogena 16 4, 1, 128| JKv_4,1.128:~ caṭakāyāḥ apatye airak pratyayo bhavati /~ [# 17 4, 1, 128| apatyaṃ cāṭakairaḥ /~striyām apatye lug vaktavyaḥ /~caṭakāyā 18 4, 1, 129| START JKv_4,1.129:~ godhāyāḥ apatye ḍrak pratyayo bhavati /~ 19 4, 1, 130| START JKv_4,1.130:~ godhāyāḥ apatye udīcām ācāryāṇāṃ matena 20 4, 1, 131| nirdiṣyante /~kṣudrābhyo vā apatye dr̥ak pratyayo bhavati /~ 21 4, 1, 132| 132:~ pitr̥ṣvasr̥-śabdāt apatye chaṇ pratyayo bhavati /~ 22 4, 1, 137| rājan-śvaśura-śabdābhyām apatye yat pratyayo bhavati /~yathākramam 23 4, 1, 138| 4,1.138:~ kṣatra-śabdād apatye ghaḥ pratyayo bhavati /~ 24 4, 1, 139| prātipadikāt kevalāc ca apatye khaḥ pratyayo bhavati /~ 25 4, 1, 142| 4,1.142:~ duṣkula-śabdāt apatye ḍhak pratyayo bhavati /~ 26 4, 1, 143| 4,1.143:~ svasr̥-śabdād apatye chanḥ pratyayo bhavati /~ 27 4, 1, 144| 4,1.144:~ bhrātr̥-śabdād apatye vyat pratyayo bhavati /~ 28 4, 1, 147| strī tadabhidhāyinaḥ śabdād apatye ṇaḥ pratyayo bhavati, cakārāṭ 29 4, 1, 148| vr̥ddhāt sauvīragotrād apatye bahulaṃ ṭhak pratyayo bhavati 30 4, 1, 149| prātipadikāt sauvīragotrād apatye chaḥ pratyayo bhavati, cakārāṭ 31 4, 1, 150| phāṇṭāhr̥timimataśabdābhyāṃ sauvīra-viṣayābhyām apatye ṇa-phiñau pratyayu bhavataḥ /~ 32 4, 1, 152| śabdāt kāri-vacanebhyaś ca apatye ṇyaḥ pratyayo bhavati /~ 33 4, 1, 155| kauśalya-kārmārya-śabdābhyām apatye phiñ pratyayo bhavati /~ 34 4, 1, 156| aṇantād dvyacaḥ prātipadikād apatye phiñ pratyayo bhavati /~ 35 4, 1, 157| yacchabda-rūpam agotraṃ, tasmād apatye phiñ pratyayo bhavati udīcām 36 4, 1, 160| avr̥ddhāc chabdarūpād apatye phin pratyayo bhavati bahulaṃ 37 4, 1, 161| bhavitavyam /~mānavī prajā /~apatye kutsite mūḍhe manor autsargikaḥ 38 4, 1, 168| yaḥ kṣatriya-vācī, tasmād apatye añ pratyayo bhavati /~pājcālaḥ 39 4, 1, 169| sālveya-gāndhāri-śabdābhyām apatye añ pratyayo bhavati /~janapadaśabdāv 40 4, 1, 170| sūramasa iti etebhyaś ca apatye aṇ pratyayo bhavati /~año ' 41 6, 4, 167| annantamaṇi prakr̥tyā bhavati apatye cānapatye ca /~sāmanaḥ /~ 42 6, 4, 170| mapūrvaḥ iti kim ? sautvanaḥ /~apatye iti kim ? carmaṇā parivr̥to 43 6, 4, 171| brāhmaṃ haviḥ /~tataḥ ajātau /~apatye ity eva /~apatye ātāvaṇi 44 6, 4, 171| ajātau /~apatye ity eva /~apatye ātāvaṇi brahmaṇaṣ ṭilopo 45 6, 4, 171| brahmaṇo 'patyaṃ brāhmaṇaḥ /~apatye ity eva, brāhmī oṣadhiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~