Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anudattagrahanamader 1
anudattah 21
anudattaiva 1
anudattam 45
anudattanam 4
anudattani 1
anudattanita 3
Frequency    [«  »]
46 namul
46 sau
45 aham
45 anudattam
45 apatye
45 gauh
45 guna
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

anudattam

   Ps, chap., par.
1 1, 2, 32 | hrasvam udāttam, pariśiṣṭam anudāttam /~ardha-hrasvam iti ca ardhamātra- 2 1, 2, 37 | udāttatve ir̥te dvitīyam akṣaram anudāttaṃ, tasya udāttād anudāttasya 3 1, 2, 37 | ādye akṣare udātte, śeṣam anudāttam /~ahalyāyai jāra iti subantasya 4 1, 2, 37 | svaraḥ /~dvāv udāttau śeṣam anudāttam /~kauśikabrahmaṇa iti samastamāmantritamādy- 5 1, 2, 37 | pūrvavad dvāv udāttau śeṣam anudāttam /~evam gautama-bruvāṇa iti 6 1, 2, 37 | bruvāṇa iti dvāv udāttau śeṣam anudāttām /~śvaḥ sutyāmāgaccha maghavan 7 1, 2, 39 | ity anta-udāttaṃ, me iti anudāttaṃ vidhi-kāla eva nighāta-vidhānāt /~ 8 1, 2, 40 | pādādau tasmān na nihanyate, anudāttaṃ sarvam apādādau (*8,1.18) 9 1, 4, 57 | ca adikarmaṇi /~sudattam anudattaṃ ca nidattam iti ceṣyate //~ 10 6, 1, 72 | JKv_6,1.72:~ adhikāro 'yam anudāttaṃ padam ekavarjam (*6,1.158) 11 6, 1, 158| anudāttaṃ padam ekavarjam || PS_6, 12 6, 1, 158| svarito vidhīyate, tatra anudāttaṃ padam ekaṃ varjayitvā bhavati 13 6, 1, 158| draṣṭavyam /~anudāttāckam anudāttam /~kaḥ punar eko varjyate ? 14 6, 1, 158| acaṃ varjayitvā pariśiṣṭam anudāttaṃ bhavati /~dhātusvaraṃ śnāśvaro 15 6, 1, 161| hi vidhīyamāne pariśiṣṭam anudāttam, tat kuta udāttalopaḥ /~ 16 6, 1, 186| upadeśāl la-sārvadhātukam anudāttam ahnviṅoḥ || PS_6,1.186 ||~ _____ 17 6, 1, 186| śabdāt paraṃ lasārvadhātukam anudāttaṃ ca bhavati hnuṅ iṅ ity etābhyāṃ 18 6, 2, 1 | samāsāntodāttatve hi sati anudāttaṃ padam ekavarjam (*6,1.158) 19 8, 1, 3 | anudāttaṃ ca || PS_8,1.3 ||~ _____ 20 8, 1, 3 | START JKv_8,1.3:~ anudāttaṃ ca tad bhavati yad āmreḍitasañjñam /~ 21 8, 1, 18 | anudāttaṃ sarvam apādādau || PS_8, 22 8, 1, 18 | START JKv_8,1.18:~ anudāttam iti ca, sarvam iti ca, apādādau 23 8, 1, 18 | ita uttaraṃ yad vakṣyāmaḥ anudāttaṃ sarvam apādādau ity evaṃ 24 8, 1, 18 | anūdyamānaṃ vidhīyamānaṃ ca anudāttaṃ yathā syāt iti /~tena yuṣmadasmadādeśānām 25 8, 1, 19 | apadādau vartamānasya sarvam anudāttaṃ bhavati /~pacasi devadatta /~ 26 8, 1, 20 | cānudāttau /~padasya, padāt, anudāttaṃ sarvamapādādau iti sarvam 27 8, 1, 28 | padam atiṅantāt padāt param anudāttaṃ bhavati /~devadattaḥ pacati /~ 28 8, 1, 32 | anena yuktaṃ tiṅantaṃ na anudāttaṃ bhavati praśne /~satyaṃ 29 8, 1, 35 | udajayat ity ādyudāttam, aparam anudāttam /~ajā hy agner ajaniṣṭa 30 8, 1, 35 | ityādyudāttam, apaśyat ity anudāttam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 31 8, 1, 37 | na bhavati, kiṃ tarhi ? anudāttam eva /~yāvat pacati śobhanam /~ 32 8, 1, 38 | na bhavati, kiṃ tarhi ? anudāttam eva bhavati /~pūrvam anantaraṃ 33 8, 1, 67 | pūjanāt pūjitam anudāttaṃ kāṣṭhādibhyaḥ || PS_8,1. 34 8, 1, 67 | kāṣṭhādibhyaḥ uttarapadaṃ pūjitam anudāttaṃ bhavati /~kāṣṭha - kāṣṭhādhyāpakaḥ /~ 35 8, 1, 67 | 66) ity atra udāhr̥tam /~anudāttam iti vartamāne punar anudāttagrahaṇam 36 8, 1, 68 | kāṣṭhādibhyaḥ paraṃ pūjitaṃ tiṅantam anudāttam bhavati /~yatkāṣṭhaṃ pacati /~ 37 8, 1, 69 | vibhāṣitaṃ ca api bahvartham anudāttam bhavati iti vaktavyam /~ 38 8, 1, 71 | satiśiṣṭatvādāma eva svare sati gateḥ anudāttaṃ padam ekavarjam (*6,1.158) 39 8, 2, 3 | ekadeśasvarasya siddhatvāt tena anudāttaṃ padam ekavarjam (*6,1.158) 40 8, 2, 6 | avyayapūrvaprakr̥tisvaratvena ādyudāttaḥ, śeṣam anudāttam iti ca anudātte padādau 41 8, 2, 100| anudāttaṃ praśnānta-abhipūjitayoḥ || 42 8, 2, 101| START JKv_8,2.101:~ anudāttam iti vartate /~cit ity etasmin 43 8, 2, 102| START JKv_8,2.102:~ anudāttam iti vartate /~uparisvidāsīt 44 8, 2, 105| svaritaḥ plutaḥ /~antyasya anudāttaṃ praśnāntābhipūjitayoḥ (* 45 8, 4, 66 | asya svaritasya asiddhatvāt anudāttaṃ padam ekavarjam (*6,1.158)


IntraText® (V89) Copyright 1996-2007 EuloTech SRL