Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ahalopah 1
ahalope 2
ahalyayai 2
aham 45
ahamatravatsam 1
ahamyuh 1
ahan 14
Frequency    [«  »]
46 matvarthe
46 namul
46 sau
45 aham
45 anudattam
45 apatye
45 gauh
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

aham

   Ps, chap., par.
1 1, 1, 2 | cetā /~stotā /~jayanti /~ahaṃ pace /~guṇa-pradeśāḥ -- 2 1, 2, 59 | bahuvacanam anyatarasyāṃ bhavati /~ahaṃ bravīmi , vayaṃ vrūmaḥ /~ 3 1, 2, 59 | saviśeṣaṇasya pratiṣedho vaktavyaḥ /~ahaṃ devadatto bravīmi /~ahaṃ 4 1, 2, 59 | ahaṃ devadatto bravīmi /~ahaṃ gārgyo vravīmi /~ahaṃ paṭur 5 1, 2, 59 | ahaṃ gārgyo vravīmi /~ahaṃ paṭur bravīmi /~yuṣmadi 6 1, 4, 107| pi uttamapuruṣo bhavati /~aham pacāmi /~āvām pacāvaḥ /~ 7 3, 2, 105| dhātoḥ liṭ pratyayo bhavati /~ahaṃ sūryamubhayato dadarśa /~ 8 3, 2, 105| sūryamubhayato dadarśa /~ahaṃ dhyāvāpr̥thivī ātatāna /~ 9 3, 2, 106| suṣuvānam /~na ca bhavati /~ahaṃ sūryamubhayato dadarśa /~ 10 3, 2, 106| sūryamubhayato dadarśa /~ahaṃ dyāvāpr̥thivī ātatāna /~ 11 3, 2, 107| papivān /~na ca bhavati /~ahaṃ sūryamubhayato dadarśa /~ 12 3, 2, 121| na kromi bhoḥ, nākārṣam /~ahaṃ nu karomi, ahaṃ nu akārṣam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 3, 2, 121| nākārṣam /~ahaṃ nu karomi, ahaṃ nu akārṣam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 3, 4, 2 | lunīhi lunīhi ity eva ahaṃ lunāmi, āvāṃ lunīvaḥ, vayaṃ 15 3, 4, 2 | adhīdhve /~adhīṣvādhīṣvety eva aham adhīye, āvām adhīvahe, vayam 16 3, 4, 3 | sthālyupidhānam aṭa ity eva aham aṭāmi, āvām aṭāvaḥ, vayam 17 3, 4, 3 | sthālyupidhānam aṭāmi ity eva aham aṭāmi, āvām aṭāvaḥ, vayam 18 3, 4, 3 | niruktam adhīṣva ity eva aham adhīye, āvām adhīvahe, vayam 19 3, 4, 3 | niruktam adhīye ity eva aham adhīye, āvām adhīvahe, vayam 20 3, 4, 6 | śakalāṅguṣṭhako 'karat /~ahaṃ tebhyo 'karaṃ namaḥ /~laṅ - 21 3, 4, 8 | yadi me bhavān idaṃ kuryād aham api bhavate idaṃ dāsyāmi 22 3, 4, 8 | pratyayo bhavati /~upasaṃvāde - aham eva paśūnāmīśai /~madagrā 23 3, 4, 28 | prativacanam , yathākāram ahaṃ bhokṣye, tathākāram ahaṃ, 24 3, 4, 28 | ahaṃ bhokṣye, tathākāram ahaṃ, kiṃ tavānena ? asūyāprativacane 25 3, 4, 96 | bhavati /~saptāhāni śāsai /~aham eva paśūnāmīśai /~madagrā 26 5, 2, 140| ahaṃ-śubhamor yus || PS_5,2.140 ||~ _____ 27 5, 2, 140| START JKv_5,2.140:~ aham iti śabdāntaram ahaṅkāre 28 6, 4, 120| na syāt /~kṅiti ity eva, ahaṃ papaca /~ahaṃ papaṭha /~ 29 6, 4, 120| kṅiti ity eva, ahaṃ papaca /~ahaṃ papaṭha /~dambheretvaṃ vaktavyam /~ 30 7, 1, 28 | diyate /~prathamayoḥ - tvam /~aham /~yuvām /~āvām /~yūyam /~ 31 7, 1, 91 | bhavati ity arthaḥ /~ahaṃ cakara, ahaṃ cakāra /~ahaṃ 32 7, 1, 91 | ity arthaḥ /~ahaṃ cakara, ahaṃ cakāra /~ahaṃ papaca, ahaṃ 33 7, 1, 91 | ahaṃ cakara, ahaṃ cakāra /~ahaṃ papaca, ahaṃ papāca //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 34 7, 1, 91 | ahaṃ cakāra /~ahaṃ papaca, ahaṃ papāca //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35 7, 2, 88 | dvivacane iti kim ? tvam /~aham /~yūyam /~vayam /~bhāṣāyām 36 7, 2, 90 | vidhīyate //~ [#823]~ tvam /~aham /~yūyam /~vayam /~tubhyam /~ 37 7, 2, 90 | bhavati, tvaṃ brāhmaṇī, ahaṃ brāhmaṇī ? snnipātalakṣaṇo 38 7, 2, 94 | ādeśau bhavataḥ /~tvam /~aham /~paramatvam /~paramāham /~ 39 7, 3, 55 | jighāṃsati /~jaṅghanyate /~ahaṃ jaghana /~abhyāsanimitte 40 7, 3, 85 | jajāgr̥vān /~ajāgaruḥ, ahaṃ jajāgara ity atra pratiṣedhaḥ 41 7, 4, 16 | śakalāṅguṣṭhako 'karat /~ahaṃ tebhyo 'karaṃ namaḥ /~asarat /~ 42 7, 4, 93 | vidadhāti /~caṅpare iti kim ? ahaṃ papaca /~paragrahaṇaṃ kim ? 43 7, 4, 94 | ararakṣat /~caṅi ity ava, ahaṃ papaca /~pare ity eva, acakamata /~ 44 8, 2, 83 | abhivādaye indravarmā ahaṃ bhoḥ, āyuṣmānedhi indravarma3n, 45 8, 2, 99 | bhavati /~māṃ me dehi bhoḥ, ahaṃ te dadāmi3 /~nityaḥ śabdo


IntraText® (V89) Copyright 1996-2007 EuloTech SRL