Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sarupe 3 sarupena 2 sarupo 1 sarva 44 sarvabhak 1 sarvabhaumah 4 sarvabhumau 1 | Frequency [« »] 44 ktva 44 matena 44 pra 44 sarva 43 devata 43 dvayor 43 pathanti | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sarva |
Ps, chap., par.
1 1, 1, 27 | sarva-ādīni sarvanāmāni || PS_ 2 1, 1, 27 | START JKv_1,1.27:~ sarva-śabdaḥ ādir yeṣāṃ tāni-imāni 3 1, 1, 27 | śabdaḥ ādir yeṣāṃ tāni-imāni sarva-adīni sarvanāma-sañjñāni 4 1, 1, 27 | deśe yajeta iti /~samasya sarva-śabda-paryāyasya sarvanāma- 5 1, 1, 29 | abhyupagamād bahuvrīher api sarva-ādy-antasay sañjñā syāt 6 1, 1, 30 | 1,1.30:~ tr̥tīyā-samāse sarva-ādīni sarvanāma-sañjñāni 7 1, 1, 38 | 38:~ taddhitāntaḥ śabdo 'sarva-vibhaktiḥ avyaya-sañjño 8 1, 1, 38 | sañjño bhavati /~yasmāt na sarva-vibhakter utpattiḥ so 'sarva- 9 1, 1, 38 | sarva-vibhakter utpattiḥ so 'sarva-vibhaktiḥ /~tataḥ, yataḥ, 10 1, 1, 45 | vr̥ddhi-pratiṣedha-arthatvāt sarva-ādeśaḥ tātaṅ bhavati /~jīvatād 11 1, 2, 39 | gaṅgeprabhr̥tīnām ekaśrutir bhavati /~sarva ete āmantrita-nighātena 12 1, 2, 72 | tyad-ādibhir anyaiś ca /~sarva-grahaṇaṃ sakalya-artham /~ 13 2, 1, 26 | vimārgaprasthānasya+upalakṣanam /~sarva eva avinītaḥ khaṭvārūḍhaḥ 14 2, 1, 38 | alpā pañcamī saṃsyate, na sarvā /~prāsādāt patitaḥ, bhojanād 15 2, 1, 49 | pūrvakāla-eka-sarva-jarat-purāṇā-nava-kevalāḥ 16 2, 1, 49 | viśeṣaṇam etat /~pūrvakāla eka sarva jarat purāṇa nava kevala 17 3, 1, 129| tatra ca dhāyyā iti na sarvā sāmidhenī ucyate, kiṃ tarhi, 18 3, 2, 41 | START JKv_3,2.41:~ pur sarva ity etayoḥ karamaṇoḥ upapadayoḥ 19 3, 2, 42 | sarva-kūla-abhra-karīṣeṣu kaṣaḥ || 20 3, 2, 48 | atyanta-adhva-dūra-pāra-sarva-ananteṣu ḍaḥ || PS_3,2.48 ||~ _____ 21 3, 2, 48 | atyanta adhvan dura pāra sarva ananta ity eteṣu karmasu 22 3, 2, 75 | api - reḍasi /~api-śabdaḥ sarva-upādhivyabhicāra-arthaḥ /~ 23 3, 3, 20 | dvau kārau /~krayaḥ kārāḥ /~sarva-grahaṇam apo 'pi bādhana- 24 3, 3, 145| lr̥ṭau pratyayau bhavataḥ /~sarva-lakārāṇām apavādaḥ /~bahvacaḥ 25 3, 4, 26 | tumartha-adhikārāc ca sarva ete bhāve pratyayāḥ /~yady 26 4, 1, 49 | indra-varuṇa-bhava-śarva-rudra-mr̥ḍa-hima-araṇya- 27 4, 1, 160| anyatarasyāṃ bahulam iti sarva ete vikalpa-arthas teṣām 28 4, 3, 100| bhaktir asya pājcālaḥ /~sarva-grahaṇaṃ prakr̥ty-atideśa- 29 5, 1, 10 | sarva-puruṣābhyāṃ ṇa-ḍhañau || 30 5, 1, 10 | START JKv_5,1.10:~ sarva-puruṣābhyāṃ yathāsaṅkhyaṃ 31 5, 2, 7 | tat sarva-ādeḥ pathy-aṅga-karma-patra- 32 5, 2, 7 | pariśiṣṭaṃ prakr̥tiviśeṣaṇam /~sarva-ādeḥ prātipadikāt pathin 33 5, 3, 15 | sarva-eka-anya-kiṃ-yat-tadaḥ kāle 34 5, 3, 55 | svārthikānāṃ dyotyaṃ bhavati /~sarva ime āḍhyāḥ, ayam eṣām atiśayena 35 5, 4, 53 | viśeṣaḥ ? yatra+ekadeśena api sarvā prakr̥tir vikāram āpadyate 36 5, 4, 87 | ahaḥ-sarva-ekadeśa-saṅkhyāta-puṇyāc 37 5, 4, 156| kap pratyayo na bhavati /~sarvā prāptiḥ pratiṣidhyate /~ 38 6, 1, 103| sthūrān /~ararakān paśya /~sarva ete puṃliṅgaviśiṣṭaṃ svārthaṃ 39 7, 3, 12 | su-sarva-ardhāj janapadasya || PS_ 40 7, 3, 12 | START JKv_7,3.12:~ su sarva ardha ity etebhyaḥ uttarasya 41 8, 1, 12 | katarā katarā anayorāḍhyatā /~sarva ime āḍhyāḥ /~katamā katamā 42 8, 1, 26 | kambalo me svam /~apara āha - sarva eva vānnāvādayo 'nanvādeśe 43 8, 2, 86 | tad anena yad etad ucyate, sarva eva plutaḥ sāhasamanicchatā 44 8, 2, 92 | vyavasthitavibhāṣā iti /~apara āha - sarva eva plutaḥ sāhasamanicchatā