Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ktinyapi 1 kto 11 ktrih 3 ktva 44 ktvagrahanam 2 ktvam 1 ktvanamulau 8 | Frequency [« »] 44 117 44 adinam 44 anganam 44 ktva 44 matena 44 pra 44 sarva | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ktva |
Ps, chap., par.
1 1, 1, 40| ktvā-tosun-kasunaḥ || PS_1,1. 2 1, 1, 40| START JKv_1,1.40:~ ktvā, tosun, kasun, ity evam 3 1, 2, 7 | gudha-kuṣa-kliśa-vada-vasaḥ ktvā || PS_1,2.7 ||~ _____START 4 1, 2, 7 | vasa ity etebhyaḥ paraḥ ktvā-pratyayaḥ kid bhavati /~ 5 1, 2, 7 | pratyayaḥ kid bhavati /~na ktvā seṭ (*1,2.18) iti pratiṣedhaṃ 6 1, 2, 8 | praccha ity etebhyaḥ saṃśca ktvā ca kitau bhavataḥ /~ruda- 7 1, 2, 9 | 9:~ san ity anuvartate /~ktvā iti nivr̥tam /~igantād dhātoḥ 8 1, 2, 18| na ktvā sa-iṭ || PS_1,2.18 ||~ _____ 9 1, 2, 18| START JKv_1,2.18:~ ktvā pratyayaḥ seṇ na kid bhavati /~ 10 1, 2, 18| iti kim ? ir̥tvā ' gutvā ' ktvā-grahaṇaṃ kim ? nigr̥hītiḥ /~ 11 1, 2, 22| pūṅaḥ ktvā ca || PS_1,2.22 ||~ _____ 12 1, 2, 22| pūḍaśca iṭ vihitaḥ kilśaḥ ktvā-niṣṭhayoḥ (*7,2.50), pūṅaś 13 1, 2, 22| bhavati /~pavitaḥ, pavitavān /~ktvā-pratyayasaya na ktvā seṭ (* 14 1, 2, 22| pavitavān /~ktvā-pratyayasaya na ktvā seṭ (*1,2.18) iti seddha 15 1, 2, 22| nityam akittvam iḍādyoḥ ktvā-niṣṭhayoḥ ktvā-grahaṇam 16 1, 2, 22| akittvam iḍādyoḥ ktvā-niṣṭhayoḥ ktvā-grahaṇam uttara-artham iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 17 1, 2, 23| thakārāntāt phakarāntāc ca paraḥ ktvā pratyayaḥ seḍ va na kid 18 1, 2, 24| luñci r̥t ity etebhyaḥ paraḥ ktvā pratyayaḥ seḍ vā na kid 19 1, 2, 25| START JKv_1,2.25:~ na ktvā seṭ (*1,2.18) iti pratiṣedhe 20 1, 2, 26| ralantād-dhalādeḥ paraḥ saṃś ca ktvā ca seṭau va kitau bhavataḥ /~ 21 2, 2, 22| ktvā ca || PS_2,2.22 ||~ _____ 22 3, 4, 18| khalvoḥ pratiṣedhayoḥ prācāṃ ktvā || PS_3,4.18 ||~ _____START 23 3, 4, 18| vācinor upapadayoḥ dhātoḥ ktvā pratyayo bhavati prācām 24 3, 4, 19| START JKv_3,4.19:~ ktvā tu vartate /~māṅo dhātoḥ 25 3, 4, 19| udīcām ācāryāṇāṃ matena ktvā pratyayo bhavati /~apamitya 26 3, 4, 19| apūrvakālatvād aprāptaḥ ktvā vidhīyate /~udīcāṃ-grahaṇāt 27 3, 4, 20| avareṇa ca parasya dhātoḥ ktvā pratyayo bhavati /~pareṇa 28 3, 4, 21| arthe vartamānād dhātoḥ ktvā pratyayo bhavati /~śaktiśaktimatoḥ 29 3, 4, 22| pratyayo bhavati, cakārāt ktva ca /~dvirvacana-sahitau 30 3, 4, 23| yacchabde upapade dhātoḥ ktvā-ṇamulau pratyayau na bhavato ' 31 3, 4, 23| ākāṅkṣate iti /~ṇamulanantaraḥ, ktvā tu pūrvasūtra-vihito 'pi 32 3, 4, 26| kāraṃ bhuṅkte /~vāsarūpeṇa ktvā api bhavati, svāduṃ kr̥tvā 33 3, 4, 59| yathābhipreta-ākhyāne kr̥ñaḥ ktvā-ṇamulau || PS_3,4.59 ||~ _____ 34 3, 4, 59| ākhyāne gamyamāne karoteḥ ktvā-ṇamulau bhavataḥ /~brāhmaṇa, 35 3, 4, 59| kr̥tvācaṣṭe putraste jātaḥ iti /~ktvā-grahaṇaṃ kim, yāvatā sarvasminn 36 3, 4, 59| atra prakaraṇe vāsarūpeṇa ktvā bhavati ity uktam ? samāsa- 37 3, 4, 59| arthaṃ vacanam /~tathā ca ktvā ca (*2,2.22) ity asmin sūtre 38 6, 4, 18| upadhāyā vibhāṣā dirgho bhavati ktvā pratyaye jhalādau parataḥ /~ 39 6, 4, 31| tatra yadā iḍāgamaḥ tadā na ktvā seṭ (*1,2.18) iti kittvapratiṣedhād 40 7, 1, 37| 1.37:~ samāse 'nañpūrve ktvā ity etasya lyap ity ayam 41 7, 1, 38| ktvā api chandasi || PS_7,1.38 ||~ _____ 42 7, 1, 38| 1.38:~ samāse anañpūrve ktvā ity etasya ktvā ity ayam 43 7, 1, 38| anañpūrve ktvā ity etasya ktvā ity ayam ādeśo bhavati, 44 7, 1, 47| START JKv_7,1.47:~ ktvā ity etasya yagāgamo bhavati