Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kilmn 1
kilonmanam 1
kilsah 1
kim 2417
kima 3
kimadibhyah 1
kimah 10
Frequency    [«  »]
3931 4
3478 1
3237 2
2417 kim
2417 na
2207 eva
1972 6
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

kim

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2417

     Ps, chap., par.
1501 6, 2, 134| matsyacūrṇam /~ṣaṣṭhyāḥ iti kim ? paramacūrṇaṃ /~cūrṇa /~ 1502 6, 2, 135| samudrakūlam /~ṣaṭ iti kim ? rājasūdaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1503 6, 2, 136| śarakuṇḍam /~vanam iti kim ? mr̥tkuṇḍam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1504 6, 2, 138| pratyayasya nittvāt /~śiteḥ iti kim ? darśanīyapādaḥ /~nityagrahaṇam 1505 6, 2, 138| darśanīyapādaḥ /~nityagrahaṇam kim ? śitikakut kakudasya vasthāyāṃ 1506 6, 2, 138| nityābahvac /~abahvac iti kim ? śitilalāṭaḥ /~bahuvrīhau 1507 6, 2, 138| śitilalāṭaḥ /~bahuvrīhau iti kim ? śiteḥ pādaḥ śitipādaḥ /~ 1508 6, 2, 138| śitipādaḥ /~abhasat iti kim ? śitibhasad /~śitiśabda 1509 6, 2, 139| gatikāra - kopapadāt iti kim ? devadattasya kārakaḥ devadattakārakaḥ /~ 1510 6, 2, 141| bhavanti /~devatāgrahaṇaṃ kim ? plakṣanyagrodhau /~dvandvagrahaṇaṃ 1511 6, 2, 141| plakṣanyagrodhau /~dvandvagrahaṇaṃ kim ? agniṣṭomaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1512 6, 2, 142| viṣayavibhāgārtham /~apr̥thivyādiṣu iti kim ? dyāvāpr̥thivyau /~dyāvāśabda 1513 6, 2, 146| bādhyate /~anācitādīnām iti kim ? ācitam /~apryācitam /~ 1514 6, 2, 148| viṣṇuśrutaḥ /~kārakāt iti kim ? kārakān niyamo bhūt /~ 1515 6, 2, 148| rāmāyaṇaḥ /~dattaśrutayoḥ iti kim ? devapālitaḥ /~etasmān 1516 6, 2, 148| bhavati /~evakārakaraṇaṃ kim ? kārakāvadhāraṇaṃ yathā 1517 6, 2, 148| saṃśrutaḥ /~viśrutaḥ /~āśiṣi iti kim ? anāaśiṣi niyamo bhūt /~ 1518 6, 2, 150| karmavacanodāharaṇāni /~anaḥ iti kiṃ ? hastahāryamudaśvit /~bhāvakarmavacanaḥ 1519 6, 2, 150| bhāvakarmavacanaḥ iti kim ? dantadhāvanam /~karaṇe 1520 6, 2, 152| syāt iti /~saptamyāḥ iti kim ? vedena puṇyam vedapunyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1521 6, 2, 154| sarpirmiśrāḥ /~miśram iti kim ? guḍadhānāḥ /~anupasargam 1522 6, 2, 154| guḍadhānāḥ /~anupasargam iti kim ? guḍasaṃmiśrāḥ /~iha anupasargagrahaṇaṃ 1523 6, 2, 154| tr̥tīyāsamāso bhavati /~asandhau iti kim ? brāhmaṇamiśro rājā /~brāhmaṇaiḥ 1524 6, 2, 155| asāntāpikaḥ /~nañaḥ iti kim ? gardabharatham arhati, 1525 6, 2, 155| vigārdabharathikaḥ /~guṇapratiṣedhe iti kim ? gārdabharathikādanyaḥ 1526 6, 2, 155| sampādyarhahitālamarthāḥ iti kim ? pāṇinīyam adhīte pāṇinīyaḥ, 1527 6, 2, 155| apāṇinīyaḥ /~taddhitāḥ iti kim ? anyāṃ voḍhumarhati kanyāvoḍhā, 1528 6, 2, 156| akarṇyam /~atadarthe iti kim ? pādārthamudakaṃ pādyam, 1529 6, 2, 157| avilikhaḥ /~aśaktau iti kim ? apaco dīkṣitaḥ /~apacaḥ 1530 6, 2, 162| tattr̥tīyaḥ /~bahuvrīhau iti kim /~anena prathamaḥ idaṃprathamaḥ /~ 1531 6, 2, 162| samāsaḥ /~idametattadbhyaḥ iti kim ? yatprathamaḥ /~prathamapūraṇayoḥ 1532 6, 2, 162| prathamapūraṇayoḥ iti kim ? tāni bahūnyasya tadbahuḥ /~ 1533 6, 2, 162| tadbahuḥ /~kriyāgaṇane iti kim ? ayaṃ prathama eṣāṃ te 1534 6, 2, 162| dravyagaṇanam etat /~gaṇane iti kim ? ayaṃ prathama eṣām te 1535 6, 2, 163| catuḥstanā /~saṅkhyāyāḥ iti kim ? darśanīyastanā /~stanaḥ 1536 6, 2, 163| darśanīyastanā /~stanaḥ iti kim ? dviśirāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1537 6, 2, 165| kr̥ṣṇājinaḥ /~sañjñāyām iti kim ? priyamitraḥ /~mahājinaḥ /~ 1538 6, 2, 166| ityarthaḥ /~vyavāyinaḥ iti kim ? ātmāntaraḥ /~ātmā svabhāvo ' 1539 6, 2, 167| bhadramukhaḥ /~svāḍgam iti kim ? dīrghamukhā śālā /~svāṅgamadravādilakṣaṇam 1540 6, 2, 170| tr̥prajātaḥ /~jātyādibhyaḥ iti kim ? putrajātaḥ /~āhitāgnyāditvāt 1541 6, 2, 170| paranipātaḥ /~anācchādanāt iti kim ? vastracchannaḥ /~vasanacchannaḥ /~ 1542 6, 2, 170| akr̥tamitapratipannāḥ iti kim ? kuṇḍakr̥taḥ /~kuṇḍamitaḥ /~ 1543 6, 2, 175| bahumr̥taḥ /~uttarapadabhūmni iti kim ? bahuṣu manaḥ asya bahumanāḥ 1544 6, 2, 176| draṣṭavyaḥ /~avayavāḥ iti kim ? bahuguṇo brāhmaṇaḥ /~adhyayanaśrutasadācāradayo ' 1545 6, 2, 177| prapr̥ṣṭhaḥ /~upasargāt iti kim ? darśanīyalalāṭaḥ /~svāṅgam 1546 6, 2, 177| darśanīyalalāṭaḥ /~svāṅgam iti kim ? praśākho vr̥kṣaḥ /~dhruvam 1547 6, 2, 177| praśākho vr̥kṣaḥ /~dhruvam iti kim ? udbāhuḥ krośati /~aparśu 1548 6, 2, 177| udbāhuḥ krośati /~aparśu iti kim ? utparśuḥ /~viparśuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1549 6, 2, 183| pradvāram /~asvaṅgam iti kim ? prahastam /~prapadam /~ 1550 6, 2, 183| prapadam /~sañjñāyām iti kim ? prapīṭham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1551 6, 2, 188| adhidantaḥ iti /~uparistham iti kim ? adhikaraṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1552 6, 2, 189| apradhānakanīyasī iti kim ? anugato jyeṣṭhaḥ anujyeṣṭhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1553 6, 2, 190| kathitānukathito /~anvādiṣṭaḥ iti kim ? anugataḥ puruṣaḥ anupuruṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1554 6, 2, 191| śakvarī /~akr̥tpade iti kim ? atikārakaḥ /~ater dhātulopa 1555 6, 2, 192| eva siddham /~anidhāne iti kim ? nivāgvr̥ṣalaḥ /~nidaṇḍaḥ /~ 1556 6, 2, 193| siddham /~tatpuruṣe iti kim ? pratigatāḥ aṃśavaḥ asya 1557 6, 2, 194| upājinam /~agaurādayaḥ iti kim /~upagauraḥ /~upataiṣaḥ /~ 1558 6, 2, 195| tathā abhidhānāt /~soḥ iti kim ? kubrāhmaṇaḥ /~avakṣepaṇe 1559 6, 2, 195| kubrāhmaṇaḥ /~avakṣepaṇe iti kim ? śobhaneṣu tr̥ṇeṣu sutr̥ṇeṣu //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1560 6, 2, 197| trimūrdhaḥ /~dvitribhyām iti kim ? kalyāṇamūrdhā /~pādādiṣu 1561 6, 2, 197| kalyāṇamūrdhā /~pādādiṣu iti kim ? dvihastam /~bahuvrīhau 1562 6, 2, 197| dvihastam /~bahuvrīhau iti kim ? dvayor mūrdhā dvimūrdhā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 1563 6, 2, 198| ślakṣṇasakthaḥ /~akrāntāt iti kim ? cakraskthaḥ /~ṣacaścitvān 1564 6, 3, 2 | alpānmuktaḥ /~uttarapade iti kim ? niṣkrāntaḥ stokāt nistokaḥ /~ 1565 6, 3, 4 | manasāsaṅgatā /~sañjñāyām iti kim ? manodattā /~manoguptā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1566 6, 3, 9 | kūpepiśācakāḥ /~haladantād iti kim ? nadyāṃ kukkuṭikā nadīkukkuṭikā /~ 1567 6, 3, 9 | bhūmipāśāḥ /~sañjñāyām iti kim ? akṣaśauṇḍaḥ /~hr̥ddyubhāṃ 1568 6, 3, 10 | eva iti /~kāranāmni iti kim ? abhyarhite paśuḥ abhyarhitapaśuḥ /~ 1569 6, 3, 10 | deyasya nāma /~prācām iti kim ? yūthe paśuḥ yūthapaśuḥ /~ 1570 6, 3, 10 | yūthapaśuḥ /~halādau iti kim ? avikaṭe uraṇaḥ avikaṭoraṇaḥ /~ 1571 6, 3, 12 | udaremaṇiḥ /~amūrdhamastakāt iti kim ? mūrdhaśikhaḥ /~mastakaśikhaḥ /~ 1572 6, 3, 12 | mastakaśikhaḥ /~akāme iti kim ? mukhe kāmo 'sya mukhakāmaḥ /~ 1573 6, 3, 12 | mukhakāmaḥ /~svāṅgāt iti kim ? akṣaśauṇḍaḥ /~haladantāt 1574 6, 3, 17 | pūrvāhṇatane /~kālanāmnaḥ iti kim ? śuklatare /~śuklatame /~ 1575 6, 3, 18 | grāmavāsī /~akālāt iti kim ? pūrvahṇaśayaḥ /~haladantāt 1576 6, 3, 20 | parvatasthaḥ /~bhāṣāyām iti kim ? kr̥ṇomyāreṣṭhaḥ /~pūrvapadāt (* 1577 6, 3, 21 | vr̥ṣalasyakulam /~ākrośe iti kim ? brāhmanakulam /~ṣaṣthīprakarane 1578 6, 3, 23 | pituḥputraḥ /~r̥taḥ iti kim ? ācaryaputraḥ /~mātulaputraḥ /~ 1579 6, 3, 25 | raparatvanivr̥ttyartham /~r̥taḥ iti kim ? pitr̥pitāmahau /~putre 1580 6, 3, 28 | ikāraḥ kriyate /~vr̥ddhau iti kim ? āgrendraḥ /~nendrasya 1581 6, 3, 32 | mātarapitarau /~udīcām iti kim ? mātāpitarau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1582 6, 3, 33 | iti guṇaḥ /~chandasi iti kim ? mātāpitarau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 1583 6, 3, 34 | dīrghajaṅghaḥ /~striyā iti kim ? grāmaṇi brāhmaṇakulaṃ 1584 6, 3, 34 | grāmaṇidr̥ṣṭiḥ /~bhāṣitapuṃskāt iti kim ? khaṭvābhāryaḥ /~samānāyāmākr̥tau 1585 6, 3, 34 | khaṭvābhāryaḥ /~samānāyāmākr̥tau iti kim ? droṇībhāryaḥ /~kathaṃ 1586 6, 3, 34 | tra yatnaḥ /~anūṅa iti kim ? brahmabandhūbhāryaḥ /~ 1587 6, 3, 34 | brahmabandhūbhāryaḥ /~samānādhikaraṇe iti kim ? kalyāṇā mātā kalyaṇīmātā /~ 1588 6, 3, 34 | kalyaṇīmātā /~striyām iti kim ? kalyāṇī pradhānam eṣā 1589 6, 3, 34 | kalyāṇīpradhānā ime /~apūraṇī iti kim ? kalyāṇī pañcamī yāsāṃ 1590 6, 3, 34 | bhavati /~apriyādiṣu iti kim ? kalyāṇīpriyaḥ /~priyā /~ 1591 6, 3, 35 | paṭutā /~guṇavacanasya iti kim ? kaṭhyāḥ bhāvaḥ kaṭhitvam 1592 6, 3, 35 | samūho hāstikam /~aḍhe iti kim ? śyaineyaḥ /~rauhiṇeyaḥ /~ 1593 6, 3, 39 | vr̥ddhinimittasya iti kim ? madhyamabhāryaḥ /~taddhitasya 1594 6, 3, 39 | madhyamabhāryaḥ /~taddhitasya iti kim ? kāṇḍalāvabhāryaḥ /~bahuvrīhiparigrahaḥ 1595 6, 3, 39 | yāvadbhāryaḥ /~araktavikāre iti kim ? kaṣāyeṇa raktā kāṣāyī, 1596 6, 3, 40 | ślakṣṇakeśīyate /~svāṅgāt iti kim ? paṭubhāryaḥ /~ītaḥ iti 1597 6, 3, 40 | paṭubhāryaḥ /~ītaḥ iti kim ? akeśabhāryaḥ /~amānini 1598 6, 3, 40 | akeśabhāryaḥ /~amānini iti kim ? dīrghakeśamāninī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1599 6, 3, 43 | nipātanānna bhavati /~ṅyaḥ iti kim ? dattātarā /~guptātarā /~ 1600 6, 3, 43 | guptātarā /~anekacaḥ iti kim ? nadyāḥ śeṣasya anyatarasyām (* 1601 6, 3, 46 | samānādhikaraṇajātīyayoḥ iti kim ? mahataḥ putraḥ mahatputraḥ /~ 1602 6, 3, 46 | caruṃ nirvapet /~haviṣi iti kim ? aṣṭakapālaṃ brāhmaṇasya /~ 1603 6, 3, 46 | aṣṭāgavena śakaṭena /~yukte iti kim ? aṣṭagavaṃ brāhmaṇasya 1604 6, 3, 47 | aṣṭātriṃśat /~dvyaṣṭanaḥ iti kim ? pañcadaśa /~saṅkhyāyām 1605 6, 3, 47 | pañcadaśa /~saṅkhyāyām iti kim ? dvaimāturaḥ /~āṣṭamāturaḥ /~ 1606 6, 3, 47 | abahuvrīhyaśityoḥ iti kim ? dvitrāḥ /~tridaśāḥ /~dvyaśītiḥ /~ 1607 6, 3, 53 | kaṇṭakāḥ /~atadarthe iti kim ? pādārtham udakaṃ pādyam /~ 1608 6, 3, 55 | śas pratyayaḥ /~r̥caḥ iti kim ? pādaśaḥ kārṣāpaṇaṃ dadāti 1609 6, 3, 57 | audavahiḥ putraḥ /~sañjñāyām iti kim ? udakagiriḥ /~sañjāyām 1610 6, 3, 59 | udakapātram /~ekahalādau iti kim ? udakasthālam /~pūrayitavye 1611 6, 3, 59 | udakasthālam /~pūrayitavye iti kim ? udakaparvataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 1612 6, 3, 61 | brahyabandhūputraḥ /~ikaḥ iti kim ? khaṭvāpādaḥ /~mālāpādaḥ /~ 1613 6, 3, 61 | mālāpādaḥ /~aṅyaḥ iti kim ? gārgīputraḥ /~vātsīputraḥ /~ 1614 6, 3, 66 | anarthakaṃ syāt /~anavyayasya iti kim ? doṣāmanyamahaḥ /~divāmanyā 1615 6, 3, 67 | arurdviṣadajantasya iti kim ? vidvanmanyaḥ /~anavyayasya 1616 6, 3, 67 | divāmanyā rātriḥ /~antagrahaṇaṃ kim ? kr̥tājantakāryapratipattyartham /~ 1617 6, 3, 68 | ātvapūrvasavarṇaguṇeyaṅuvaṅādeśā bhavanti /~icaḥ iti kim ? tvaṅamanyaḥ /~ekācaḥ iti 1618 6, 3, 68 | tvaṅamanyaḥ /~ekācaḥ iti kim ? lekhābhrummanyāḥ /~atheha 1619 6, 3, 70 | bhakṣaṅkāraḥ /~chandasi iti kim ? bhakṣakāraḥ /~dhenor bhavyāyāṃ 1620 6, 3, 70 | timiṅgilaḥ /~agilasya iti kim ? gilagilaḥ /~gilagile ceti 1621 6, 3, 71 | śyainampātā /~tailampātā /~ñe iti kim ? śyenapātaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1622 6, 3, 74 | anajaḥ /~anaśvaḥ /~tasmāt iti kim ? naña eva hi syāt /~pūrvānte 1623 6, 3, 77 | gamerḍapratyayaḥ /~aprāṇiṣu iti kim ? ago vr̥ṣalaḥ śītena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1624 6, 3, 78 | saśiṃśapam /~sañjñāyām iti kim ? sahayudhvā /~sahakr̥tvā /~ 1625 6, 3, 81 | sadhuraṃ prāja /~akāle iti kim ? sahapūrvāhṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 1626 6, 3, 82 | sahacchātraḥ /~upasarjanasya iti kim ? sahayudhvā /~sahakr̥tvā /~ 1627 6, 3, 83 | sahāmātyāya /~agovatsahaleṣu iti kim ? svasti bhavate sahagave, 1628 6, 3, 84 | amūrdhaprabhr̥tyudarkeṣu iti kim ? samānamūrdhā /~samānaprabhr̥tayaḥ /~ 1629 6, 3, 90 | START JKv_6,3.90:~ idaṃ kim ity etayor īś ity etau 1630 6, 3, 92 | bhavati /~viṣvagdevayoḥ iti kim ? aśvācī /~añcatau iti kim ? 1631 6, 3, 92 | kim ? aśvācī /~añcatau iti kim ? viṣvagyuk /~vapratyaye 1632 6, 3, 92 | viṣvagyuk /~vapratyaye iti kim ? viṣvagañcanam /~vapratyayagrahaṇam 1633 6, 3, 94 | tiryañcau, tiryañcaḥ /~alope iti kim ? tiraścā /~tiraśce /~acaḥ 1634 6, 3, 98 | anūpo deśaḥ /~deśe iti kim ? anvīpam /~dīrghoccāraṇam 1635 6, 3, 99 | aṣaṣṭhyatr̥tīyāsthasya iti kim ? anyasya āśīḥ anyāśīḥ /~ 1636 6, 3, 101| kadannam /~tatpuruṣe iti kim ? kūṣṭro rājā /~aci iti 1637 6, 3, 101| kūṣṭro rājā /~aci iti kim ? kubrāhmaṇaḥ /~kupuruṣaḥ /~ 1638 6, 3, 103| kattr̥ṇā nāma jātiḥ /~jātau iti kim ? kutsitāni tr̥ṇāni kutr̥ṇāni //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1639 6, 3, 110| saṅkhyāvisāyapūrvasya iti kim ? pūrvāhṇe /~aparāhṇe //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1640 6, 3, 111| pūrvamātrasya dīrghārtham /~aṇaḥ iti kim ? ātr̥ḍham /~āvr̥ḍham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1641 6, 3, 112| voḍhavyam /~avarṇasya iti kim ? ūḍhaḥ /~ūḍhavān /~varṇagrahaṇaṃ 1642 6, 3, 112| ūḍhavān /~varṇagrahaṇaṃ kim ? kr̥tāyām api vr̥ddhau 1643 6, 3, 113| tr̥ci rūpametat /~nigame iti kim ? soḍhvā, soḍhā iti bhāṣāyām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 1644 6, 3, 114| śūra gonām /~saṃhitāyām iti kim ? vidma, hi, tvā, gopatiṃ, 1645 6, 3, 115| gr̥hyate /~lakṣaṇasya iti kim ? śobhanakarṇaḥ /~aviṣṭādīnām 1646 6, 3, 115| śobhanakarṇaḥ /~aviṣṭādīnām iti kim ? viṣṭakarṇaḥ /~aṣṭakarṇaḥ /~ 1647 6, 3, 116| anunāsikalopaḥ /~kvau iti kim ? pariṇahanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1648 6, 3, 117| koṭarakiṃśulukādīnām iti kim ? asipatravanam /~kr̥ṣṇagiriḥ /~ 1649 6, 3, 119| matorvatvam /~bahvacaḥ iti kim ? vrīhimatī /~anajirādīnām 1650 6, 3, 119| vrīhimatī /~anajirādīnām iti kim ? ajiravatī /~khadiravatī /~ 1651 6, 3, 121| kapīvaham /~munīvaham /~ikaḥ iti kim ? piṇḍavaham /~apīloḥ iti 1652 6, 3, 121| piṇḍavaham /~apīloḥ iti kim ? pīluvaham /~apīlvādīnām 1653 6, 3, 122| prākāraḥ /~kr̥trime iti kim ? prasādaḥ /~prakāraḥ /~ 1654 6, 3, 122| pratīrodhaḥ /~amanuṣye iti kim ? niṣādo manuṣyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1655 6, 3, 123| tu ghañantaḥ /~ikaḥ iti kim ? prakāśaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 1656 6, 3, 124| prattam /~avattam /~daḥ iti kim ? vitīrṇam /~nitīrṇam /~ 1657 6, 3, 124| vitīrṇam /~nitīrṇam /~ti iti kim ? sudattam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1658 6, 3, 125| aṣṭāpadam /~sañjñāyām iti kim ? aṣṭaputraḥ /~aṣṭabhāryaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1659 6, 3, 129| vaiśvānariḥ putraḥ /~sañjñāyām iti kim ? viśve narā yasya sa viśvanaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 1660 6, 3, 130| viśvāmitro nāma r̥ṣiḥ /~r̥ṣau iti kim ? viśvamitro māṇavakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1661 6, 3, 132| oṣadhībhyaḥ /~vibhaktau iti kim ? oṣadhipate /~aprathamāyām 1662 6, 3, 132| oṣadhipate /~aprathamāyām iti kim ? sthireyamastvoṣadhiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1663 6, 3, 135| śarasya pitaram /~dvyacaḥ iti kim ? aśvā bhavata vājinaḥ /~ 1664 6, 3, 135| bhavata vājinaḥ /~ataḥ iti kim ? ā devān vakṣi yakṣi ca //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 1665 6, 4, 1 | saṃvītaḥ /~aṅgasya iti kim ? nirutam /~durutam /~nāmi 1666 6, 4, 1 | vāyūnām /~aṅgasya iti kim ? krimiṇāṃ paśya /~pāmanāṃ 1667 6, 4, 1 | plakṣaiḥ /~aṅgasya iti kim ? brāhmaṇabhissā /~odanabhissiṭā /~ 1668 6, 4, 2 | jīnaḥ /~saṃvītaḥ /~halaḥ iti kim ? utaḥ /~utavān /~aṅgāvayavāt 1669 6, 4, 2 | utavān /~aṅgāvayavāt iti kim ? nirutam /~tadantasya iti 1670 6, 4, 2 | nirutam /~tadantasya iti kim ? viddhaḥ /~vicitaḥ /~aṇaḥ 1671 6, 4, 7 | navānām /~daśānām /~naḥ iti kim ? caturṇām /~nāmi ity eva, 1672 6, 4, 8 | paśya /~sarvanāmasthāne iti kim ? rājani /~sāmani /~asambuddhau 1673 6, 4, 8 | sāmani /~asambuddhau iti kim ? he rājan /~he takṣan //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1674 6, 4, 9 | r̥bhukṣaṇamindram /~nigame iti kim ? takṣā, takṣāṇau, takṣāṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 1675 6, 4, 10 | mahāntaḥ /~asambuddhau iti kim ? he śreyan /~he mahan //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1676 6, 4, 11 | mātaraḥ /~asambuddhau iti kim ? he kartaḥ /~he svasaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1677 6, 4, 13 | aryamā /~asambuddhau iti kim ? he daṇḍin /~he pūṣan /~ 1678 6, 4, 14 | suśrotāḥ /~adhātoḥ iti kim ? piṇḍaṃ grasate iti piṇḍagraḥ /~ 1679 6, 4, 15 | ayaṃ tas /~anunāsikasya iti kim ? odanapak /~pakvaḥ /~pakvavān /~ 1680 6, 4, 15 | pakvavān /~kvijhaloḥ iti kim ? gamyate /~ramyate /~kṅiti 1681 6, 4, 15 | gamyate /~ramyate /~kṅiti iti kim ? gantā /~rantā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 1682 6, 4, 22 | na bhavati /~ā bhāt iti kim ? abhāji /~rāgaḥ /~ata upadhāyāḥ (* 1683 6, 4, 22 | nāsiddho bhavati /~atragrahaṇaṃ kim ? papuṣaḥ paśya /~cicyuṣaḥ 1684 6, 4, 22 | atra na bhavati /~ [#737]~ kiṃ kāraṇam ? eṣā hi paribhāṣā 1685 6, 4, 23 | hinasti /~śakāravato grahaṇam kim ? yajñānām /~yatnānām /~ 1686 6, 4, 24 | danīdhvasyate /~aniditām iti kim ? nandyate /~nānandyate /~ 1687 6, 4, 24 | nānandyate /~halaḥ iti kim ? nīyate /~nenīyate /~upadhāyāḥ 1688 6, 4, 24 | nenīyate /~upadhāyāḥ iti kim ? nahyate /~nānahyate /~ 1689 6, 4, 24 | nānahyate /~kṅiti iti kim ? sraṃsitā /~dhvaṃsitā /~ 1690 6, 4, 24 | upatāpaśarīravikārayoḥ iti kim ? vilaṅgitaḥ /~vikampitaḥ /~ 1691 6, 4, 24 | upadhāhrasvatvam /~mr̥garamaṇa iti kim ? rañjayati vastrāṇi /~ghinuṇi 1692 6, 4, 27 | rāgaḥ /~bhāvakaraṇayoḥ iti kim ? rajanti tasminn iti raṅgaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1693 6, 4, 28 | aśvasyadaḥ /~java iti kim ? tailasyandaḥ /~ghr̥tasyandaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1694 6, 4, 30 | iti iḍāgamaḥ /~pūjāyām iti kim ? udaktamudakaṃ kūpāt /~ 1695 6, 4, 34 | iti ṣatvam /~aṅhaloḥ iti kim ? śāsati /~śaśāsatuḥ /~śaśāsuḥ /~ 1696 6, 4, 37 | anudāttopadeśavanatitanotyādīnām iti kim ? śāntaḥ /~śāntavān /~tāntaḥ /~ 1697 6, 4, 37 | dāntavān /~anunāsikasya iti kim ? pakvaḥ /~pakvavān /~jhali 1698 6, 4, 37 | pakvaḥ /~pakvavān /~jhali iti kim ? gamyate /~ramyate /~kṅiti 1699 6, 4, 37 | gamyate /~ramyate /~kṅiti iti kim ? yantā /~yantavyam /~upadeśagrahaṇaṃ 1700 6, 4, 37 | yantavyam /~upadeśagrahaṇaṃ kim ? iha vayathā syāt, gatiḥ /~ 1701 6, 4, 44 | tāyate, tanyate /~yaki iti kim ? tantanyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1702 6, 4, 46 | jihīrṣitā /~ārdhadhātuke iti kim ? bhavati /~bhavataḥ /~adiprabhr̥tibhyaḥ 1703 6, 4, 46 | bebhiditavyam /~ārdhadhātuke iti kim ? bebhidyate /~ṇeraniṭi (* 1704 6, 4, 46 | hāraṇā /~ārdhadhātuke iti kim ? kārayati /~hārayati /~ 1705 6, 4, 46 | vavuḥ /~ārdhadhātuke iti kim ? yānti /~vānti /~ghumāsthāgāpājahātisāṃ 1706 6, 4, 46 | dhīyate /~ārdhadhātuke iti kim ? adātām /~adhātām /~ ' 1707 6, 4, 46 | snāyāt /~ārdhadhātuke iti kim ? snāyāt /~āśīrliṅo 'nyatra 1708 6, 4, 46 | hāriṣīṣṭa /~ārdhadhātuke iti kim ? kriyeta /~hriyeta yagantasya 1709 6, 4, 48 | dhinutaḥ /~kr̥ṇutaḥ /~ataḥ iti kim ? cetā /~stotā /~taparakaraṇaṃ 1710 6, 4, 48 | stotā /~taparakaraṇaṃ kim ? yātā /~vātā /~ārdhādhātuke 1711 6, 4, 48 | vātā /~ārdhādhātuke iti kim ? vr̥kṣatvam /~vr̥kṣatā /~ 1712 6, 4, 49 | lupyate /~saṅghātagrahaṇam kim ? īrṣyitā /~mavyitā /~halaḥ 1713 6, 4, 49 | īrṣyitā /~mavyitā /~halaḥ iti kim ? lolūyitā /~popūyitā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1714 6, 4, 51 | hāryate /~jñīpsati /~aniṭi iti kim ? kārayitā /~hārayitā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 1715 6, 4, 52 | gaṇitam /~lakṣitam /~seṭi iti kim ? saṃjñapitaḥ paśuḥ /~seḍgrahaṇasāmarthyād 1716 6, 4, 53 | pitā janitā /~mantre iti kim ? janayitā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1717 6, 4, 54 | sambuddhyantam etat /~yajñe iti kim ? śr̥taṃ haviḥ śamayitaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1718 6, 4, 56 | bhavati /~laghupūrvāt iti kim ? prapātya gataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1719 6, 4, 58 | pariplūya /~chandasi iti kim ? saṃyutya /~āplutya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1720 6, 4, 60 | adhikaraṇe ktaḥ /~aṇyadarthe iti kim ? akṣitamasi mekṣeṣṭhāḥ /~ 1721 6, 4, 62 | syasicsīyuṭtāsiṣu iti kim ? cetavyam /~dātavyam /~ 1722 6, 4, 62 | dātavyam /~bhāvakarmaṇoḥ iti kim ? ceṣyati /~dāsyati /~upadeśe 1723 6, 4, 62 | dāsyati /~upadeśe iti kim ? kāriṣyate iti guṇe kr̥te 1724 6, 4, 62 | ajjhanagrahadr̥śām iti kim ? paṭhiṣyate /~aṅgādhikāravihitaṃ 1725 6, 4, 63 | siddhatvaṃ na bhavati /~aci iti kim ? upadedīyate /~kṅiti iti 1726 6, 4, 63 | upadedīyate /~kṅiti iti kim ? upadānam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1727 6, 4, 66 | avasesīyate /~hali iti kim ? dadatuḥ /~daduḥ /~āto 1728 6, 4, 68 | mleyāt, mlāyāt /~anyasya iti kim ? stheyāt /~saṃyogādeḥ iti 1729 6, 4, 68 | stheyāt /~saṃyogādeḥ iti kim ? yāyāt /~kṅiti ity eva, 1730 6, 4, 77 | bhruvau /~bhruvaḥ /~aci iti kim ? āpnuyāt /~śaknuyāt /~sādhnuyāt /~ 1731 6, 4, 77 | sādhnuyāt /~śnudhātubhruvām iti kim ? lakṣmyau /~vadhvai /~yvoḥ 1732 6, 4, 77 | lakṣmyau /~vadhvai /~yvoḥ iti kim ? cakratuḥ /~cakruḥ /~iyaṅuvaṅbhyāṃ 1733 6, 4, 78 | iyarti /~asavarṇe iti kim ? īṣatuḥ /~īṣuḥ /~ūṣatuḥ /~ 1734 6, 4, 82 | grāmaṇyau /~grāmaṇyaḥ /~eḥ iti kim ? asaṃyogapūrvagrahaṇam 1735 6, 4, 82 | sidhyati /~anekācaḥ iti kim ? niyau /~niyaḥ /~asaṃyogapūrvasya 1736 6, 4, 82 | niyaḥ /~asaṃyogapūrvasya iti kim ? yavakriyau /~yavakriyaḥ /~ 1737 6, 4, 82 | dhātunā saṃyogaviśeṣaṇam kim ? iha api syād unnyau, unnyaḥ 1738 6, 4, 83 | sakr̥llvaḥ /~supi iti kim ? luluvatuḥ /~luluvuḥ /~ 1739 6, 4, 87 | asunvan /~huśnuvoḥ iti kim ? yoyuvati /~roruvati /~ 1740 6, 4, 87 | vidyate /~sārvadhātuke iti kim ? juhuvatuḥ /~juhuvuḥ /~ 1741 6, 4, 89 | vartate /~upadhāyāḥ iti kim ? alaḥ antyasya bhūt /~ 1742 6, 4, 90 | gohaḥ ity uktam /~ṇau iti kim ? doṣo vartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1743 6, 4, 93 | tāmantāmam /~dīrghagrahaṇaṃ kiṃ, na hrasvavikalpa eva vidhīyate ? 1744 6, 4, 95 | prahlannavān /~niṣṭhāyām iti kim ? prahlādayati /~hlādaḥ 1745 6, 4, 96 | bhavati /~advyupasargasya iti kim ? samupacchādaḥ /~adviprabhr̥tyupasargasya 1746 6, 4, 98 | momadanta pitaraḥ /~kṅiti iti kim ? gamanam /~hananam /~anaṅi 1747 6, 4, 98 | gamanam /~hananam /~anaṅi iti kim ? agamat /~aghasat /~aci 1748 6, 4, 99 | iva paptima /~chandasi iti kim ? vitenire /~petima //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1749 6, 4, 101| chindhi /~hujhalbhyaḥ iti kim ? krīṇīhi /~prīṇīhi /~heḥ 1750 6, 4, 101| krīṇīhi /~prīṇīhi /~heḥ iti kim ? juhutām /~hali ity eva, 1751 6, 4, 103| yuyodhyasmajjuhurāṇamenaḥ /~aṅitaḥ iti kim ? hvayaṃ prīṇīhi /~rārandhi 1752 6, 4, 105| gaccha /~dhāba /~ataḥ iti kim ? yuhi /~ruhi /~taparakaraṇaṃ 1753 6, 4, 105| yuhi /~ruhi /~taparakaraṇaṃ kim ? lunīhi /~punīhi /~ītvasya 1754 6, 4, 106| sunu /~kuru /~utaḥ iti kim ? lunīhi /~punīhi /~pratyayāt 1755 6, 4, 106| punīhi /~pratyayāt iti kim ? yuhi /~ruhi /~asaṃyogapūrvāt 1756 6, 4, 106| ruhi /~asaṃyogapūrvāt iti kim ? prāpnuhi /~rādhnuhi /~ 1757 6, 4, 110| kurvanti /~sārvadhātukagrahaṇaṃ kim ? bhūtapūrve 'pi sārvadhātuke 1758 6, 4, 112| samajihata /~śnābhyas tayoḥ iti kim ? yānti /~vānti /~ātaḥ iti 1759 6, 4, 112| yānti /~vānti /~ātaḥ iti kim ? bibhrati /~kṅiti ity eva, 1760 6, 4, 113| saṃjihīdhve /~hali iti kim ? lunanti /~mimate /~aghoḥ 1761 6, 4, 113| lunanti /~mimate /~aghoḥ iti kim ? dattaḥ /~dhattaḥ /~kṅiti 1762 6, 4, 120| dematuḥ /~demuḥ /~ataḥ iti kim ? didivatuḥ /~didivuḥ /~ 1763 6, 4, 120| didivuḥ /~taparakaraṇaṃ kim ? rarāse, rarāsāte, rarāsire /~ 1764 6, 4, 120| rarāsire /~ekahalmadhye iti kim ? śaśramatuḥ /~śaśramuḥ /~ 1765 6, 4, 120| tatsaruḥ /~anādeśādeḥ iti kim ? cakaṇatuḥ /~cakaṇuḥ /~ 1766 6, 4, 120| babhaṇuḥ /~liṭaḥ ādeśaviśeṣaṇaṃ kim ? iha api yathā syāt, nematuḥ /~ 1767 6, 4, 121| pecitha /~śekitha /~seṭi iti kim ? papaktha /~thalgrahaṇaṃ 1768 6, 4, 123| aparedhitha /~hiṃsāyām iti kim ? rarādhatuḥ /~rarādhuḥ /~ 1769 6, 4, 125| sasvanitha /~saptānām iti kim ? daghbanatuḥ /~dadhbanuḥ /~ 1770 6, 4, 127| arvatī /~ārvatam /~asau iti kim ? arvā /~anañaḥ iti kim ? 1771 6, 4, 127| kim ? arvā /~anañaḥ iti kim ? anarvāṇau /~anarvāṇaḥ /~ 1772 6, 4, 130| dvipadā kr̥tam /~bhasya iti kim ? dvipādau /~dvipādaḥ //~ [# 1773 6, 4, 133| maghone /~ataddhite iti kim ? śauvaṃ māṃsam /~yauvanaṃ 1774 6, 4, 135| ṣapūrvahandhr̥tarājñām iti kim ? sāmanaḥ /~vaimanaḥ /~an 1775 6, 4, 135| ubhāvapi na bhavataḥ /~aṇi iti kim ? tākṣaṇyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1776 6, 4, 137| atharvaṇe /~saṃyogāt iti kim ? pratidīvnā /~pratidīvne /~ 1777 6, 4, 137| sāmnā /~sāmne /~vamantāt iti kim ? takṣṇā /~takṣṇe //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1778 6, 4, 140| śubhaṃyā /~śubhaṃye /~ātaḥ iti kim ? niyā /~niye /~dhātoḥ iti 1779 6, 4, 140| niyā /~niye /~dhātoḥ iti kim ? khaṭvāḥ paśya /~mālāḥ 1780 6, 4, 141| tmanā someṣu /~mantreṣu iti kim ? ātmanā kr̥tam /~āṅi iti 1781 6, 4, 141| ātmanā kr̥tam /~āṅi iti kim ? yadātmanastanno variṣṭhā /~ 1782 6, 4, 142| viṃśaḥ /~ekaviṃśaḥ /~ḍiti iti kim ? viṃśatyā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1783 6, 4, 144| bāhvāditvād pratyayaḥ /~naḥ iti kim ? sātvataḥ /~taddhite iti 1784 6, 4, 144| sātvataḥ /~taddhite iti kim ? śarmaṇā /~śarmane /~nānatasya 1785 6, 4, 147| mādrabāheyaḥ /~akadrvāḥ iti kim ? kādraveyo mantram apaśyat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1786 6, 4, 149| ṅīṣ, matsī /~upadhāyāḥ iti kim ? matsyacarī /~yagrahaṇam 1787 6, 4, 150| gārgī /~vātsī /~halaḥ iti kim ? kārikeyī /~taddhitasya 1788 6, 4, 150| kārikeyī /~taddhitasya iti kim ? vaidyasya bhāryā vaidhyī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 1789 6, 4, 151| vātsakam /~āpatyasya iti kim ? sāṅkāśyakaḥ /~kāmpilyakaḥ /~ 1790 6, 4, 151| saumī iṣṭiḥ /~anāti iti kim ? gārgyāyaṇaḥ /~vātsyāyanaḥ /~ 1791 6, 4, 153| krauñcakāḥ /~chagrahaṇam kim ? chamātrasya lug yathā 1792 6, 4, 155| bhavati iti vaktavyam /~kiṃ prayojanam ? puṃvadbhāvarabhāvaṭilopayaṇādi. 1793 6, 4, 156| paṭhyante /~paragrahaṇaṃ kim ? yaviṣṭhaḥ, yavīyān, hrasiṣṭhaḥ, 1794 6, 4, 161| mradimā /~mradīyān /~r̥taḥ iti kim ? paṭiṣṭhaḥ s /~paṭimā /~ 1795 6, 4, 161| paṭīyān /~halādeḥ iti kim ? r̥jiṣṭhaḥ /~r̥jimā /~r̥jīyān /~ 1796 6, 4, 161| r̥jimā /~r̥jīyān /~laghoḥ iti kim ? kr̥ṣṇā - kr̥ṣṇiṣṭhaḥ /~ 1797 6, 4, 163| srucīyān, srucayati /~ekāc iti kim ? vasumat ity etasya vasiṣṭhaḥ, 1798 6, 4, 164| idam srāgviṇam /~aṇi iti kim ? daṇḍināṃ samūho dāṇḍam /~ 1799 6, 4, 164| añpratyayaḥ /~anapatye iti kim ? medhāvino 'patyaṃ maidhāvaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1800 6, 4, 168| vemanyaḥ abhāvakarmaṇoḥ iti kim ? rājño bhāvaḥ karma 1801 6, 4, 169| adhvānamalaṅgāmī adhvanīnaḥ /~khe iti kim ? pratyātmam /~prādhvam /~ 1802 6, 4, 170| cāndrasāmaḥ /~mapūrvaḥ iti kim ? sautvanaḥ /~apatye iti 1803 6, 4, 170| sautvanaḥ /~apatye iti kim ? carmaṇā parivr̥to rathaḥ 1804 6, 4, 170| cārmaṇaḥ /~avarmanaḥ iti kim ? cakravarmaṇo 'patyaṃ cākravarmaṇaḥ /~ 1805 6, 4, 172| ṇapratyayaḥ /~yady evaṃ kim artham idam, nas taddhite (* 1806 6, 4, 172| bhavati /~tācchīlye iti kim ? karmaṇaḥ idaṃ kārmaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 1807 6, 4, 173| aukṣaṃ padam /~anaptye iti kim ? ukṣṇo 'patyam aukṣṇaḥ /~ 1808 7, 1, 1 | arjunakaḥ /~anunāsikayaṇoḥ iti kim ? ūrṇāyā yus (*5,2.123) - 1809 7, 1, 2 | kṣatriyaḥ /~pratyayagrahaṇaṃ kim ? phakkati /~ḍhaukate /~ 1810 7, 1, 2 | ghūrṇate /~ādigrahaṇam kim ? ūrudaghnam /~jānudaghnam /~ 1811 7, 1, 5 | alunata /~ātmanepadeṣu iti kim ? cinvanti /~lunanti /~anataḥ 1812 7, 1, 5 | cinvanti /~lunanti /~anataḥ iti kim ? cyavante /~plavante /~ 1813 7, 1, 5 | aṅgena jhakāraviśeṣaṇaṃ kim ? iha bhūt, adya śvo 1814 7, 1, 7 | lugvikaraṇasya grahaṇaṃ kim ? iha bhūt, vinte, vindāte, 1815 7, 1, 9 | iti nirdeśāt /~ataḥ iti kim ? agnibhiḥ /~vāyubhiḥ /~ 1816 7, 1, 9 | vāyubhiḥ /~taparakaraṇaṃ kim ? khaṭvābhiḥ /~mālābhiḥ /~ 1817 7, 1, 11 | ebhiḥ /~amībhiḥ /~akoḥ iti kim ? imakaiḥ /~amukaiḥ /~akoḥ 1818 7, 1, 12 | vr̥kṣasya /~plakṣasya /~ataḥ iti kim ? sakhyā /~patyā /~atijarasina, 1819 7, 1, 13 | vr̥kṣāya /~plakṣāya /~ataḥ iti kim ? sakhye /~patye /~sannipātalakṣaṇo 1820 7, 1, 16 | antare /~navabhyaḥ iti kim ? tyasmāt /~tyasmin //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1821 7, 1, 21 | kr̥tākārasya grahaṇaṃ kim ? aṣṭa tiṣṭhanti /~aṣṭa 1822 7, 1, 25 | anyat /~pañcabhyaḥ iti kim ? nemaṃ tiṣṭhati /~nemaṃ 1823 7, 1, 25 | nemaṃ paśya /~ḍitkaraṇaṃ kim ? katarat tiṣṭhati ity atra 1824 7, 1, 26 | vārtraghnam itaram /~chandasi iti kim ? itarat kāṣṭham /~itarat 1825 7, 1, 35 | īṭ na bhavati /~āśiṣi iti kim ? grāmaṃ gacchatu bhavān /~ 1826 7, 1, 37 | dvidhākr̥tya /~samāse iti kim ? kr̥tvā /~hr̥tvā /~anañpūrve 1827 7, 1, 37 | hr̥tvā /~anañpūrve iti kim ? akr̥tvā /~ahr̥tvā /~paramakr̥tvā /~ 1828 7, 1, 41 | kurute /~ātmanepadeṣu iti kim ? vatsaṃ duhanti kalaśaṃ 1829 7, 1, 51 | lavaṇasyatyuṣṭraḥ /~ātmaprītau iti kim ? aśvīyati /~kṣīriyati /~ 1830 7, 1, 57 | śūra gonām /~pādānte iti kim ? gavāṃ gotramudasr̥jo yadaṅgiraḥ /~ 1831 7, 1, 58 | huṇditavyam /~huṇḍā /~iditaḥ iti kim ? pacati /~paṭhati /~ayaṃ 1832 7, 1, 59 | piśa - piṃśati /~śe iti kim ? moktā /~moktum /~ [#787]~ 1833 7, 1, 59 | moktavyam /~mucādīnām iti kim ? tudati /~nudati /~śe tr̥mphādīnām 1834 7, 1, 60 | naṃṣṭavyam /~jhali iti kim ? majjanam /~naśanam /~masjer 1835 7, 1, 61 | bādhyate, nityatvāt aci iti kim ? raddhā /~jabhyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1836 7, 1, 62 | radhitavyam /~iṭi iti kim ? randhanam /~randhakaḥ /~ 1837 7, 1, 62 | randhakaḥ /~aliṭi iti kim ? rarandhiva /~rarandhima /~ 1838 7, 1, 63 | vartate /~aśabliṭoḥ iti kim ? ārabhate /~ārebhe /~aci 1839 7, 1, 65 | uttarapadādyudāttatvaṃ syāt /~āṅaḥ iti kim ? labhyam /~katham agniṣṭoma 1840 7, 1, 66 | antasvaritatvam eva /~praśaṃsāyām iti kim ? upalabhyam asmād vr̥ṣalāt 1841 7, 1, 68 | durlābhaḥ /~kevalābhyām iti kim ? supralambhaḥ /~duṣpralambhaḥ /~ 1842 7, 1, 70 | prāñcaḥ /~ugidacām iti kim ? dr̥ṣad, dr̥ṣadau, dr̥ṣadaḥ /~ 1843 7, 1, 70 | dr̥ṣadaḥ /~sarvanāmasthāne iti kim ? bhavataḥ paśya /~śreyasaḥ 1844 7, 1, 70 | parṇadhvat /~adhātoḥ iti kim ? adhātubhūtapūrvasya yathā 1845 7, 1, 71 | yuñjau, yuñjaḥ /~asamāse iti kim ? aśvayuk, aśvayujau, aśvayujaḥ /~ 1846 7, 1, 72 | jatūni /~napuṃsakasya iti kim ? agnicid brāhmaṇaḥ /~jhalacaḥ 1847 7, 1, 72 | brāhmaṇaḥ /~jhalacaḥ iti kim ? bahupuri /~bahudhuri /~ 1848 7, 1, 73 | jatune /~tumburuṇe /~ikaḥ iti kim ? kuṇḍe /~pīṭhe /~aci iti 1849 7, 1, 73 | kuṇḍe /~pīṭhe /~aci iti kim ? uttarārtham /~yady evam, 1850 7, 1, 73 | kriyate /~vibhaktau iti kiṃ ? taumburavaṃ cūrṇam /~iko ' 1851 7, 1, 73 | vai śrūyamāṇe 'pi lupte kiṃ na bhaviṣyati /~rāyātvaṃ 1852 7, 1, 74 | brāhmaṇakule /~tr̥tīyādiṣu iti kim ? grāmaṇinī brāhmaṇakule /~ 1853 7, 1, 74 | brāhmaṇakule /~bhāṣitapuṃskam iti kim ? trapuṇe /~jatune /~iha 1854 7, 1, 75 | priyadadhnā /~tr̥tīyādiṣu iti kim ? asthinī /~dadhinī /~aci 1855 7, 1, 80 | vyavadhānam āśrayiṣyate /~āt iti kim ? kurvatī /~sunvatī /~śīnadyoḥ 1856 7, 1, 80 | sunvatī /~śīnadyoḥ iti kim ? tudatām /~nudatām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1857 7, 1, 90 | gāvau, gāvaḥ /~taparakaraṇaṃ kim ? citraguḥ /~śabalaguḥ /~ 1858 7, 1, 92 | sakhāyaḥ /~asambuddhau iti kim ? he sakhe //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1859 7, 1, 93 | sakhā /~asambuddhau iti kim ? he sakhe //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1860 7, 1, 97 | kroṣṭvoḥ /~tr̥tīyādiṣu iti kim ? kroṣṭūn /~aci iti kim ? 1861 7, 1, 97 | kim ? kroṣṭūn /~aci iti kim ? kroṣṭubhyām /~kroṣṭubhiḥ /~ 1862 7, 1, 100| viśīrṇam /~dhātoḥ iti kim ? pitr̥̄ṇām /~mātr̥̄ṇām /~ 1863 7, 2, 1 | kriyate /~parasmaipadeṣu iti kim ? acyoṣṭa /~aploṣṭa //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1864 7, 2, 2 | ayam apavādaḥ /~ataḥ iti kim ? nyakhorīt /~nyamīlīt /~ 1865 7, 2, 2 | nyamīlīt /~lrāntasya iti kim ? bhavān aṭīt /~ bhavānaśīt /~ 1866 7, 2, 2 | bhavānaśīt /~antagrahaṇaṃ kim ? avabhrīt /~aśvallīt /~ 1867 7, 2, 7 | araṇīt, arāṇīt /~ataḥ iti kim ? adevīt /~asevīt /~nyakuṭīt, 1868 7, 2, 7 | pratiṣedho na syāt /~halāder iti kim ? ma bhavānaśīt /~ bhavānaṭīt /~ 1869 7, 2, 7 | bhavānaṭīt /~laghoḥ iti kim ? atakṣīt /~arakṣīt /~atha+ 1870 7, 2, 8 | sambhavodāharanapradarśanam etat /~kr̥ti iti kim ? rudivaḥ /~rudimaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1871 7, 2, 10 | vastā /~prasāraṇī iti kim ? vasitā vastrāṇām /~vasa 1872 7, 2, 10 | rantā /~mantā /~śyani iti kim ? manuteḥ manitā ity eva 1873 7, 2, 10 | leḍhā /~muktasaṃśayāḥ iti kim ? tantrāntare catvāro 'pare 1874 7, 2, 10 | nijivijiṣvañjivarjam ity uktam /~ekāca iti kim ? avadhīt /~vr̥ddhinivr̥ttyarthamadanto 1875 7, 2, 10 | upadiśyate /~upadeśagrahaṇaṃ kim ? iha ca yathā syāt, laviṣyati, 1876 7, 2, 11 | tīrṇavān /~śryukaḥ iti kim ? viditaḥ /~kiti iti kim ? 1877 7, 2, 11 | kim ? viditaḥ /~kiti iti kim ? śrayitā /~śrayitum /~śrayitavyam /~ 1878 7, 2, 19 | viśastaḥ /~vaiyātye iti kim ? dharṣitaḥ /~viśasitaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1879 7, 2, 20 | sthūlaḥ /~dr̥ḍho balavān /~kim atra nipātyate ? dr̥ṃheḥ 1880 7, 2, 20 | prasajyeta /~sthūlabalayoḥ iti kim ? dr̥ṃhitam /~dr̥hitam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1881 7, 2, 21 | siddho bhavati /~prabhau iti kim ? parivr̥ṃhitam /~parivr̥hitam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 1882 7, 2, 22 | kr̥cchragahanayoḥ iti kim ? kaṣitaṃ suvarṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1883 7, 2, 23 | ghuṣṭau pādau /~aviśabdane iti kim ? avaghuṣitaṃ vākyamāha /~ 1884 7, 2, 24 | nyarṇaḥ /~vyarṇaḥ /~ardeḥ iti kim ? samedhitaḥ /~saṃnivibhyaḥ 1885 7, 2, 24 | samedhitaḥ /~saṃnivibhyaḥ iti kim ? arditaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1886 7, 2, 25 | abhyārṇā śarat /~āvidūrye iti kim ? abhyardito vr̥ṣalaḥ /~ 1887 7, 2, 26 | devadattena /~adhyayane iti kim ? vartitam anyatra /~vr̥tirayam 1888 7, 2, 29 | ity ucyate /~lomasu iti kim ? hr̥ṣṭo devadatta ity alīkārthasya, 1889 7, 2, 31 | havirdhānam /~chandasi iti kim ? hvr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1890 7, 2, 35 | pavitavyam /~ārdhadhātukasya iti kim ? āste /~śete /~vaste /~ 1891 7, 2, 35 | ārdhadhātukagrahaṇaṃ kriyate /~valādeḥ iti kim ? lavyam /~pavyam /~lavanīyam /~ 1892 7, 2, 36 | anātmanepadanimitte iti kim ? prasnoṣīṣṭa /~prakraṃsīṣṭa /~ 1893 7, 2, 36 | vidhīyate /~nimittagrahaṇaṃ kim ? sīyuḍādes tatparaparasya 1894 7, 2, 36 | upakrantā /~kartari iti kim ? prakramitavyam /~upakramitavyam /~ 1895 7, 2, 36 | ātmanepadaviṣayāt iti kim ? niṣṭramitiā /~snauteḥ 1896 7, 2, 37 | grahītavyam /~aliṭi iti kim ? jagr̥hiva /~jagr̥him /~ 1897 7, 2, 38 | āstarītā /~vr̥̄taḥ iti kim ? karṣyati /~hariṣyati /~ 1898 7, 2, 40 | āstāriṣuḥ /~parasmaipadeṣu iti kim ? prāvariṣṭa, prāvarīṣṭa //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1899 7, 2, 42 | āstarīṣṭa /~ātmanepadeṣu iti kim ? prāvāriṣṭām /~prāvāriṣuḥ /~ 1900 7, 2, 43 | asmariṣātām /~r̥ta iti kim ? cyoṣīṣṭa /~ploṣīṣṭa /~ 1901 7, 2, 43 | aploṣṭa /~saṃyogādeḥ iti kim ? kr̥ṣīṣṭa /~hr̥ṣīṣṭa /~ 1902 7, 2, 46 | niṣkoṣitavyam /~niraḥ iti kim ? koṣitā /~koṣitum /~koṣitavyam /~ 1903 7, 2, 48 | riṣa - reṣṭā, reṣitā /~tīti kim ? eṣiṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1904 7, 2, 49 | didaridrāsati /~sani iti kim ? devitā /~bhraṣṭā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1905 7, 2, 53 | prārabdham /~pūjāyām iti kim ? udaktamudakaṃ kūpāt /~ 1906 7, 2, 54 | pratiṣedhaḥ prāptaḥ /~vimohane iti kim ? lubdho vr̥ṣalaḥ /~śītena 1907 7, 2, 57 | anartiṣyat /~ninartiṣati /~se iti kim ? kartitā /~asici iti kim ? 1908 7, 2, 57 | kim ? kartitā /~asici iti kim ? akartīt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1909 7, 2, 58 | jigamiṣati /~gameḥ iti kim ? ceṣyati /~iḍgrahaṇaṃ nityārtham /~ 1910 7, 2, 58 | nityārtham /~parasmaipadeṣu iti kim ? saṃgaṃsīṣṭa /~saṃgaṃsyate /~ 1911 7, 2, 61 | hotā - juhotha /~acaḥ iti kim ? bhettā - bibheditha /~ 1912 7, 2, 61 | bibheditha /~tāsvat iti kim ? lūtvā - lulavitha /~thali 1913 7, 2, 61 | lulavitha /~thali iti kim ? yātā - yayiva /~yayima /~ 1914 7, 2, 61 | viśeṣaṇārtham /~nityagrahaṇaṃ kim ? vidhotā, vidhavitā - vidudhavitha /~ 1915 7, 2, 62 | śaśaktha /~upadeśe iti kim ? karṣṭā - cakarṣitha /~ 1916 7, 2, 62 | cakarṣitha /~atvataḥ iti kim ? bhettā - vibheditha /~ 1917 7, 2, 62 | vibheditha /~taparakaraṇaṃ kim ? rāddhā - rarādhitha /~ 1918 7, 2, 71 | āñjīṣṭām, āñjiṣuḥ /~sici iti kim ? aṅktā añjitā /~ūditvād 1919 7, 2, 72 | adhāvīt /~parasmaipadeṣu iti kim ? astoṣṭa /~asoṣṭa /~adhoṣṭa, 1920 7, 2, 75 | pitracchiṣati /~pañcabhyaḥ iti kim ? sisr̥kṣati /~kiratigiratyoḥ - 1921 7, 2, 76 | jāgarti /~sārvadhātuke iti kim ? svaptā /~valādeḥ ity eva, 1922 7, 2, 79 | kurvīran /~ananyasya iti kim ? kuryuḥ /~kuryāḥ /~sārvadhātuke 1923 7, 2, 80 | pararūpaṃ bādhitam /~ataḥ iti kim ? cinuyāt /~sunuyāt /~taparakaraṇam 1924 7, 2, 80 | sunuyāt /~taparakaraṇam kim ? yāyāt /~sārvadhātuka ity 1925 7, 2, 81 | prapnoti iti /~ātaḥ iti kim ? pacanti /~yajanti /~pacante /~ 1926 7, 2, 81 | pacante /~yajante /~ṅitaḥ iti kim ? pacāvahai /~pacāmahai /~ 1927 7, 2, 81 | sunvāte /~taparakaraṇam kim ? mimāte /~mimāthe //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1928 7, 2, 84 | aṣṭāsu /~vibhaktau iti kim ? aṣṭatvam /~aṣṭatā /~ā 1929 7, 2, 85 | rābhyām /~rābhiḥ /~hali iti kim ? rāyau /~rāyaḥ /~vibhaktau 1930 7, 2, 85 | rāyaḥ /~vibhaktau iti kim ? raitvam /~raitā /~mr̥jer 1931 7, 2, 86 | yuṣmāsu /~asmāsu /~anādeśe iti kim ? yuṣmat /~asmat /~hali 1932 7, 2, 88 | āvām /~prathamāyāḥ iti kim ? yuvayoḥ /~āvayoḥ /~dvivacane 1933 7, 2, 88 | āvayoḥ /~dvivacane iti kim ? tvam /~aham /~yūyam /~ 1934 7, 2, 88 | yūyam /~vayam /~bhāṣāyām iti kim ? yuvaṃ vastrāṇi pīvasā 1935 7, 2, 89 | yuvayoḥ /~āvayoḥ /~aci iti kim ? yuvābhyām /~āvābhyām /~ 1936 7, 2, 92 | āvām /~maparyantasya iti kim ? yuvakām, āvakām iti sākackasya 1937 7, 2, 92 | mayā /~maparyantasya iti kim ? sarvasya bhūt /~tathā 1938 7, 2, 99 | catasr̥bhiḥ /~striyām iti kim ? trayaḥ /~catvāraḥ /~trīṇiṃ /~ 1939 7, 2, 100| pūrvavipratiṣedhena bādhate /~aci iti kim ? tisr̥bhiḥ /~catasr̥bhiḥ /~ 1940 7, 2, 100| catasr̥bhiḥ /~r̥taḥ iti kim ? tisr̥catasroḥ pratipattyartham, 1941 7, 2, 101| bhavitavyam iti gonardīyamatena /~kiṃ kāraṇam ? sannipātalakṣaṇo 1942 7, 2, 103| START JKv_7,2.103:~ kim ity etasya kaḥ ity ayam 1943 7, 2, 104| hakārādau ca vibhaktau parataḥ kim ity etasya ku ity ayam ādeśo 1944 7, 2, 105| etasyāṃ vibhaktau parataḥ kim ity etasya kva ity ayam 1945 7, 2, 106| asau /~anantyayoḥ iti kim ? he sa /~ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1946 7, 2, 107| adasaḥ sorbhavedautvaṃ kiṃ sulopo vidhīyate /~hrasvāl 1947 7, 2, 111| ayaṃ brāhmaṇaḥ /~puṃsi iti kim ? iyaṃ brāhmaṇī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1948 7, 2, 112| anena /~anayoḥ /~akaḥ iti kim ? imakena /~imakayoḥ /~āpi 1949 7, 2, 116| pāṭhayati /~pāṭhakaḥ /~ataḥ iti kim ? bhedayati /~bhedakaḥ /~ 1950 7, 2, 116| bhedakaḥ /~upadhāyāḥ iti kim ? cakāsayati takṣakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1951 7, 3, 3 | auvaśvaḥ /~yvābhyām iti kim ? nrarthasya apatyam nrārthiḥ /~ 1952 7, 3, 3 | nrārthiḥ /~padāntābhyām iti kim ? yaṣṭiḥ praharaṇam asya 1953 7, 3, 5 | camasaḥ /~kevalasya iti kim ? nyagrodhamūle bhavāḥ śālayaḥ 1954 7, 3, 11 | tadantavidhiḥ /~avayavāt iti kim ? pūrvāsu varṣāsu bhavam 1955 7, 3, 13 | pratyayaś ca /~diśaḥ iti kim ? pūrvaḥ pañcālānām pūrvapañcālaḥ, 1956 7, 3, 13 | āparapañcālakaḥ /~amadrāṇām iti kim ? paurvamadraḥ /~āparamadraḥ /~ 1957 7, 3, 16 | trivārṣikaḥ /~abhaviṣyati iti kim ? yasya traivarṣikaṃ dhānyaṃ 1958 7, 3, 17 | dvinaiṣkikam /~asañjñāśāṇayo iti kim ? pāñcalohitikam /~pāñcakalāpikam /~ 1959 7, 3, 18 | proṣthapādaḥ māṇavakaḥ /~je iti kim ? yadā proṣthapado megho 1960 7, 3, 20 | rājapauruṣyam /~ṣyañi iti kim ? rājapuruṣasya apatyam 1961 7, 3, 22 | āgnendraḥ /~parasya iti kim ? aindrāgnamekādaśakapālaṃ 1962 7, 3, 23 | maitrāvaruṇam /~dīrghāt iti kim ? āgnivāruṇīmanaḍvāhīmālabhete /~ 1963 7, 3, 24 | pauṇḍranāgaraḥ /~prācām iti kim ? madranagaram udakṣu, tatra 1964 7, 3, 26 | ardhakauḍavikam /~parimāṇasya iti kim ? ardhakrośaḥ prayojanam 1965 7, 3, 27 | ārdhakaṃsikaḥ /~ataḥ iti kim ? ārdhakauḍavikaḥ /~taparakaraṇaṃ 1966 7, 3, 27 | ārdhakauḍavikaḥ /~taparakaraṇaṃ kim ? iha bhūt, ardhakhāryāṃ 1967 7, 3, 27 | ardhakhāryāṃ bhavā ardhakhārī /~kiṃ ca syāt ? ardhakhārī bhāryā 1968 7, 3, 32 | vartate /~aciṇṇaloḥ iti kim ? aghāni /~jaghāna /~dhāto 1969 7, 3, 33 | dhāyakaḥ /~ciṇkr̥toḥ iti kim ? dadau /~dadhau /~cauḍiḥ, 1970 7, 3, 34 | yad uktaṃ tan na bhavati /~kiṃ ca uktam ? ata upadhāyāḥ (* 1971 7, 3, 34 | damaḥ /~udāttopadeśasya iti kim ? yāmakaḥ /~rāmakaḥ /~katham 1972 7, 3, 34 | anugantavyau /~upadeśagrahaṇam kim ? śamī, damī, tamī ity atra 1973 7, 3, 34 | rāmakaḥ iti /~māntasya iti kim ? cārakaḥ /~pāṭhakaḥ /~anācameḥ 1974 7, 3, 34 | pāṭhakaḥ /~anācameḥ iti kim ? ācāmakaḥ /~anācamikamivamīnām 1975 7, 3, 37 | pukaḥ prāptimākhyātum /~kim etasya ākhyāne prayojanam ? 1976 7, 3, 38 | upavājayati /~vidhūnane iti kim ? āvāpayati keśān /~kimarthaṃ 1977 7, 3, 39 | iti /~snehavipātane iti kim ? jatu vilāpayati /~jaṭābhirālāpayate /~ 1978 7, 3, 40 | bhavati /~hetubhaye iti kim ? kuñcikayā enaṃ bhāyayati /~ 1979 7, 3, 40 | prayojako bhayakāraṇam, kiṃ tarhi, kuñcikā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1980 7, 3, 42 | puṣpāṇi śātayati /~agatau iti kim ? gāḥ śādayati gopālakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1981 7, 3, 44 | etikāścaranti /~pratyayagrahaṇaṃ kim ? śaknoti iti śakā /~sthagrahaṇam 1982 7, 3, 44 | śakyate vijñātum /~kāt iti kim ? maṇḍanā /~ramaṇā /~pūrvasya 1983 7, 3, 44 | ramaṇā /~pūrvasya iti kim ? parasya bhūt, paṭukā /~ 1984 7, 3, 44 | paṭukā /~mr̥dukā /~ataḥ iti kim ? gokā /~naukā /~taparakaraṇaṃ 1985 7, 3, 44 | naukā /~taparakaraṇaṃ kim ? rākā /~dhākā /~āpi iti 1986 7, 3, 44 | rākā /~dhākā /~āpi iti kim ? kārakaḥ /~dhārakaḥ /~atha 1987 7, 3, 44 | dhārakaḥ /~atha āpi ity anena kim ? viśiṣyate ? kakāraḥ /~ 1988 7, 3, 44 | na bhavati /~asupaḥ iti kim ? bahavaḥ parivrājakā asyāṃ 1989 7, 3, 45 | alomakāḥ /~chandasi iti kim ? pāvikā /~āśiṣi ca+upasaṅkhyānam /~ 1990 7, 3, 45 | upasaṅkhyānam /~tārakā /~jyotiṣi iti kim ? tārikā dāsī /~varṇakā 1991 7, 3, 45 | prāvaraṇabhedaḥ /~tāntave iti kim ? vaṇikā bhāgurī laukāyate /~ 1992 7, 3, 45 | tu vartikā /~śakunau iti kim ? vartikā bhāgurī laukāyatasya /~ 1993 7, 3, 45 | aṣṭakā /~pitr̥daivatye iti kim ? aṣṭikā khārī /~ sutakāputrakāvr̥ndārakāṇām 1994 7, 3, 46 | mūṣikikā, mūṣikakā /~ātaḥ iti kim ? sāṅkāśye bhavā sāṅkāśyikā /~ 1995 7, 3, 46 | viśiṣyate /~yakapūrvāyāḥ iti kim ? aśvā - aśvikā /~yakapūrvāyāḥ 1996 7, 3, 47 | nañpūrve na prayojayataḥ /~kiṃ kāraṇam ? tatra hi sati 1997 7, 3, 54 | ghnantu /~aghnan /~haḥ iti kim ? alo 'ntyasya bhūt /~ 1998 7, 3, 54 | ntyasya bhūt /~hanteḥ iti kim ? prahāraḥ /~prahārakaḥ /~ 1999 7, 3, 56 | prajighāya /~acaṅi iti kim ? prājīhayat dūtam /~acaṅi 2000 7, 3, 57 | jigāya /~sanliṭoḥ iti kim ? jejīyate /~jināteḥ samprasāraṇe


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2417

IntraText® (V89) Copyright 1996-2007 EuloTech SRL