Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] angamejayah 1 angamejayati 1 angana 1 anganam 44 angani 2 angapratilomye 1 angara 2 | Frequency [« »] 45 vi 44 117 44 adinam 44 anganam 44 ktva 44 matena 44 pra | Jayaditya & Vamana Kasikavrtti IntraText - Concordances anganam |
Ps, chap., par.
1 2, 4, 2 | dvandvaś ca prāṇi-tūrya-senā-aṅgānām || PS_2,4.2 ||~ _____START 2 2, 4, 2 | vākyāni sampadyante /~prāṇy-aṅgānāṃ dvandva ekavad bhavati, 3 2, 4, 2 | ekavad bhavati, tathā tūrya-aṅgānāṃ senā-aṅgānāṃ ca /~prāṇy- 4 2, 4, 2 | tathā tūrya-aṅgānāṃ senā-aṅgānāṃ ca /~prāṇy-aṅgānāṃ tāvat - 5 2, 4, 2 | senā-aṅgānāṃ ca /~prāṇy-aṅgānāṃ tāvat - pāṇi-pādam /~śirogrīvam /~ 6 2, 4, 2 | pādam /~śirogrīvam /~tūrya-aṅgānām - mārdaṅgikapāṇavikam /~ 7 2, 4, 2 | vīṇāvadakaparivādakam /~senā-aṅgānām - rathika-aśvāroham /~rathika- 8 6, 4, 12 | aryaman ity evam antānām aṅgānāṃ śau parata upadhāyā dīrgho 9 6, 4, 16 | START JKv_6,4.16:~ ajantānām aṅgānaṃ hanigamyoś ca sani jhalādau 10 6, 4, 20 | srivi ava mava ity eteṣām aṅgānāṃ vakārasya upadhāyāś ca sthāne 11 6, 4, 24 | START JKv_6,4.24:~ aniditām aṅgānāṃ halantānām upadhāyāḥ nakārasya 12 6, 4, 25 | sañja ṣvañja ity eteṣām aṅgānāṃ śapi parata upadhāyā nakārasya 13 6, 4, 32 | START JKv_6,4.32:~ jāntānām aṅgānāṃ naśeś ca ktvāpratyaye parataḥ 14 6, 4, 37 | 4.37:~ anudāttopadeśānām aṅgānāṃ vanateḥ tanotyādīnāṃ ca 15 6, 4, 42 | jana sana khana ity eteṣām aṅgānāṃ sani jhalādau kṅiti jhalādau 16 6, 4, 62 | parata upadeśe ajantānām aṅgānāṃ han graḥ dr̥ś ity eteṣāṃ 17 6, 4, 66 | 6,4.66:~ ghusañjñākānām aṅgānāṃ, mā sthā gā pā jahāti sā 18 6, 4, 93 | ṇamulpare ca ṇau parataḥ mitām aṅgānām upadhāyāḥ dīrgho bhavati 19 6, 4, 98 | jana khā ghasa ity eteṣām aṅgānām upadhāyā lopo bhavaty ajādau 20 6, 4, 112| ity etasya abhyastānāṃ ca aṅgānām ākārasya lopo bhavati sārvadhātuke 21 6, 4, 113| JKv_6,4.113:~ śnāntānām aṅgānām abhyastānāṃ ca ghuvarjitānām 22 6, 4, 119| 6,4.119:~ ghusañjñākānām aṅgānām asteś ca ekārādeśo bhavati 23 6, 4, 122| phala bhaja trapa ity eteṣām aṅgānām ata ekārādeśo bhavati, abhyāsalopaś 24 6, 4, 124| bhramu trasa ity eteṣām aṅgānām ataḥ sthāne vā ekāra ādeśo 25 6, 4, 133| yuvan maghavan ity eteṣām aṅgānām ataddhite pratyaye parataḥ 26 7, 1, 51 | vr̥ṣa lavaṇa ity eteṣām aṅgānām ātmaprītiviṣaye kyaci parato ' 27 7, 1, 85 | mathin r̥bhukṣin ity eteṣām aṅgānāṃ sau parataḥ ākāraḥ ādeśo 28 7, 1, 94 | JKv_7,1.94:~ r̥kārāntānām aṅgānām uśanas purudaṃsas anehas 29 7, 2, 3 | vadavrajoḥ halantānāṃ ca aṅgānām acaḥ sthāne vr̥ddhir bhavati 30 7, 2, 5 | makārāntānāṃ yakārāntānām aṅgānām, kṣaṇa śvasa jāgr̥ ṇi śvi 31 7, 2, 73 | yama rama nama ity eṣām aṅgānām ākārāntānāṃ ca sagāgamo 32 7, 3, 1 | dīrghasatra śreyas ity etaṣām aṅgānām acāmādeḥ acaḥ sthane vr̥ddhiprasaṅge 33 7, 3, 14 | āha /~tatra grāmavācinām aṅgānām avayavasya dikśabdād uttarasya 34 7, 3, 36 | knūyī kṣmāyī ity eteṣām aṅgānām ākārāntānāṃ ca pugāgamo 35 7, 3, 37 | hvā vyā ve pā ity eteṣam aṅgānāṃ yugāgamo bhavati ṇau parataḥ /~ 36 7, 3, 73 | diha liha guha ity eteṣām aṅgānām ātmanepade dantyādau parataḥ 37 7, 3, 107| iti vartate /~ambārthanām aṅgānāṃ nadyantānāṃ hrasvo bhavati 38 7, 4, 2 | START JKv_7,4.2:~ aglopinām aṅgānāṃ śāseḥ r̥ditāṃ ca ṇau caṅi 39 7, 4, 3 | jīva mīla pīḍa ity eteṣām aṅgānāṃ ṇau caṅi upadhāyā hrasvo 40 7, 4, 12 | śr̥̄ dr̥̄ pr̥̄ ity eteṣāṃ aṅgānāṃ liṭi parato vā hrasvo bhavati /~ 41 7, 4, 39 | adhvara pr̥tanā ity eteṣām aṅgānāṃ kyaci parato lopo bhavati 42 7, 4, 40 | syāti mā sthā ity eteṣām aṅgānām ikārādeśo bhavati takārādau 43 7, 4, 54 | śaka pata pada ity eteṣām aṅgānām acaḥ sthāne is ity ayam 44 7, 4, 55 | āp jñapi r̥dha ity eteṣām aṅgānām aca īkārādeśo bhavati sani