Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
varjane 8
varjanem 1
varjaniyah 1
varjayitva 43
varjitah 3
varjitam 1
varjitanam 2
Frequency    [«  »]
43 samuhah
43 ti
43 uttara
43 varjayitva
42 antodattam
42 asmad
42 cakarad
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

varjayitva

   Ps, chap., par.
1 1, 1, 20 | rūpau ca dvau dābdaipau varjayitvā ghu-sañjñakā bhavanti /~ 2 1, 1, 45 | sthāny-alāśrayāṇi kāryāṇi varjayitvā /~na alvidhir analvidhiḥ 3 1, 1, 45 | bāhyo 'rthaḥ, śabda-sañjñāṃ varjayitvā /~śabdena artha-avagater 4 1, 1, 45 | svasya ca rūpasya, pratyayaṃ varjayitvā /~ād guṇaḥ (*6,1.87), asya 5 1, 2, 34 | vidhīyate japa-nyūṅkha-sāmāni varjayitvā /~yajña-karmaṇi mantrāṇām 6 1, 2, 44 | ākhyam upasarjana-kāryaṃ varjayitvā /~ [#43]~ nirādayaḥ krānt- 7 1, 2, 45 | bhavati dhātu-pratyayau varjayitvā /~ḍitthaḥ /~kapitthaḥ /~ 8 1, 2, 52 | vyakti-vacane bhavataḥ jātiṃ varjayitvā /~pañcālāḥ ramaṇīyāḥ, bahvannāḥ, 9 1, 3, 67 | bhavati, anādhyāne ādhyānaṃ varjayitvā /~ārohanti hastinaṃ hastipakāḥ, 10 1, 4, 4 | na bhavataḥ, strī-śabdam varjayitvā /~he śrīḥ /~he bhrūḥ /~astrī 11 1, 4, 7 | ghisañjño bhavati, sakhi-śabdam varjayitvā /~kaś ca śeṣaḥ ? hrasvam 12 2, 2, 24 | bhavati /~prathamārtham ekaṃ varjayitvā sarveṣu vibhakty-artheṣu 13 2, 3, 72 | ṣaṣthī ca, tulā-upamā-śabdau varjayitvā /~śeṣe viṣaye tr̥tīyā-vidhānāt 14 2, 4, 6 | dvandva ekavad bhavati prāṇino varjayitvā /~ārāśastri /~dhānāśaṣkuli /~ 15 2, 4, 19 | samāsaṃ karmadhārayaṃ ca varjayitvā 'nyas tatpuruṣo napuṃsaka- 16 2, 4, 56 | ārdhadhātuke parato ghañapau varjayitvā /~pravayaṇīyaḥ /~pravāyakaḥ /~ 17 3, 1, 1 | prakr̥tyupapādopādhivikārāgamān varjayitvā /~vakṣyati -- tavyat-tavya- 18 3, 1, 50 | /~bhāśāyāṃ tu caṅantaṃ varjayitvā śiṣṭaṃ rūpatrayaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 3, 1, 94 | stryadhikāra-vihita-pratyayaṃ varjayitvā /~ṇvul-tr̥cau (*3,1.133) 20 3, 1, 110| pratyayo bhavati kl̥pi-cr̥tī varjayitvā /~vr̥tu - vr̥tyam /~vr̥dhu - 21 3, 2, 89 | tad-asambhavāt su-śabdam varjayitvā pariśiṣṭānāṃ viśeṣaṇaṃ bhavati /~ 22 3, 2, 89 | niyama iṣyate /~dhātuniyamaṃ varjayitvā kālopapada-pratyayaniyamaḥ /~ 23 3, 4, 96 | 3,4.95) ity etad viṣayaṃ varjayitvā eta ai bhavati /~saptāhāni 24 3, 4, 114| 3,4.114:~ tiṅaḥ śitaś ca varjayitvā anyaḥ pratyayaḥ śeṣo dhātu- 25 4, 1, 88 | prāgdīvyatīyo 'patya-pratyayaṃ varjayitvā tasya lug bhavati /~pajcasu 26 4, 1, 151| kaṇvādivat kāryam iṣyate /~svaraṃ varjayitvā lug-ādikam atidiśyate /~ 27 5, 1, 19 | veditavyaḥ, gopucchādīn varjayitvā /~abhividhāv ayam ākāraḥ, 28 5, 1, 121| tatpuruṣāt na bhavanti caturādīn varjayitvā /~vakṣyati - patyantapurohitādibhyo 29 6, 1, 158| tatra anudāttaṃ padam ekaṃ varjayitvā bhavati ity etad upasthitaṃ 30 6, 1, 158| dhūpāyati /~dhātor antyam acaṃ varjayitvā pariśiṣṭam anudāttaṃ bhavati /~ 31 6, 1, 186| hnuṅ iṅ ity etābhyāṃ paraṃ varjayitvā /~tāsestāvat - kartā, kartārau, 32 6, 2, 117| ādyudāttaṃ bhavati lomoṣasī varjayitvā /~sukarmā /~sudharmā /~suprathimā /~ 33 6, 2, 146| antodāttaṃ bhavati ācitādīn varjayitvā /~sambhūto rāmāyaṇaḥ /~upahūtaḥ 34 6, 2, 170| ktāntaṃ kr̥tamitapratipannān varjayitvā bahuvrīhau samāse 'ntodāttaṃ 35 6, 2, 194| tatpuruṣe samāse gaurādīn varjayitvā /~upagato devam upadevaḥ /~ 36 6, 3, 84 | udakam ity etāni uttarapadāni varjayitvā /~anubhrātā sagarbhyaḥ /~ 37 6, 3, 115| sruva svastika ity etān varjayitvā /~dātrākarṇaḥ /~dviguṇākarṇaḥ /~ 38 7, 2, 10 | udāttopadeśānāṃ mr̥jidr̥śī varjayitvā anudāttasya cardupadhasya 39 7, 3, 32 | pratyaye parataḥ ciṇṇalau varjayitvā /~ghātayati /~ghātakaḥ /~ 40 8, 1, 54 | sarvamanuvartate gatyarthaloṭaṃ varjayitvā /~hanta ity anena yuktaṃ 41 8, 2, 40 | ādeśo bhavati, dadhātiṃ varjayitvā /~labdhā /~labdhum /~labdhavyam /~ 42 8, 3, 49 | praśabdam āmerditaṃ ca varjayitvā /~ayaḥpātram, ayaspātram /~ 43 8, 4, 42 | na bhavati nām ity etad varjayitvā /~ [#975] śvaliṭ sāye /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL