Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
uttapadayoh 1
uttapate 3
uttapati 3
uttara 43
uttarabhyam 3
uttarac 1
uttarad 7
Frequency    [«  »]
43 sama
43 samuhah
43 ti
43 uttara
43 varjayitva
42 antodattam
42 asmad
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

uttara

   Ps, chap., par.
1 Ref | dhakareṇa /~kha-pha-grahaṇam uttara-artham //~ka pa y /~ka pa 2 1, 1, 27 | pūrva-para-avara-dakṣiṇa-uttara-apara-adharāṇi vyavasthāyām 3 1, 1, 28 | sarvanāma-sañjñāni bhavanti /~uttara-pūrvasyai, uttara-pūrvāyai /~ 4 1, 1, 28 | bhavanti /~uttara-pūrvasyai, uttara-pūrvāyai /~dikṣiṇa-pūrvasyai, 5 1, 1, 28 | vibhāṣā bhūt /~dakṣiṇa-uttara-pūrvāṇām iti dvandve ca (* 6 1, 1, 34 | pūrva-para-avaradakṣiṇa-uttara-apara-adharāṇi vyavasthāyām 7 1, 1, 34 | pūrva para avara dakṣiṇa uttara apara adhara ity-eṣāṃ gaṇe 8 1, 1, 45 | yasya acām ādi-grahaṇam uttara-artham anuvartate /~iha 9 1, 2, 14 | bhūt /~atmanepada-grahaṇam uttara-artham anuvartate /~iha 10 1, 2, 22 | niṣṭhayoḥ ktvā-grahaṇam uttara-artham iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 11 1, 3, 14 | lunanti /~kartr̥-grahaṇam uttara-arthaṃ śeṣāt kartari parasmaipadam (* 12 1, 3, 84 | ramiḥ /~pr̥thag yoga-karaṇam uttara-artham /~akarmakād vibhāṣāṃ 13 1, 4, 60 | prakaroti /~yoga-vibhāga uttara-arthaḥ /~uttaratra gati- 14 2, 1, 50 | saptarṣayaḥ /~sañjñāyām iti kim ? uttarā vr̥kṣāḥ /~pañca brāhmāṇāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 2, 2, 1 | saha pūrva apara adhara uttara ity ete śabdāḥ sāmarthyād 16 2, 2, 15 | asti /~tasmāt tr̥j-grahanam uttara-artham /~kartari iti kim ? 17 2, 3, 29 | āc -- dakṣiṇā grāmāt /~uttarā grāmāt /~āhi - dakṣiṇāhi 18 2, 3, 58 | brāhmanaṃ dīvyati /~yoga-vibhāga uttara-arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 2, 4, 39 | kasmān na kriyate tad eva+uttara-artham api bhaviṣyati ? 20 2, 4, 43 | avadhiṣuḥ /~yogavibhāga uttara-arthaḥ /~ātmanepadeṣu luṅi 21 3, 1, 53 | asicat /~āhvat /~pr̥thag-yoga uttara-arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22 3, 1, 107| devatvaṃ gataḥ /~bhāva-grahaṇam uttara-artham /~supi ity eva, bhavyam /~ 23 3, 1, 147| gāyanī /~yoga-vibhāgaḥ uttara-arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24 3, 1, 148| gāyanī /~yoga-vibhāgaḥ uttara-arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25 3, 2, 64 | divyavāṭ /~yoga-vibhāga uttara-arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 26 3, 2, 72 | avayā asi /~yogavibhāga uttara-arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27 3, 2, 113| aparaṃ kiṃcil lakṣyate /~tena uttara-sūtrasya na ayaṃ viṣayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28 3, 2, 138| bhaviṣṇuḥ /~yoga-vibhāgaḥ uttara-arthaḥ /~cakāro 'nukta-samuccaya- 29 3, 4, 111| laṅā viśeṣyate /~eva-kāra uttara-arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30 4, 1, 16 | dvaipyā /~yoga-vibhāgaḥ uttara-arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 31 4, 1, 18 | tu śakalaḥ pūrvaḥ katād uttara iṣyate /~pūrvottarau tadantādī 32 4, 1, 139| START JKv_4,1.139:~ uttara-sūtre pūrva-pratiṣedhād 33 4, 2, 138| vālmīki /~kṣemavr̥ddhin /~uttara /~antara /~mukhapārśvatasorlopaḥ /~ 34 5, 3, 34 | uttara-adhara-dakṣiṇād ātiḥ || 35 5, 3, 34 | START JKv_5,3.34:~ uttara-adhara-dakṣiṇa-śabdebhyaḥ 36 5, 3, 35 | START JKv_5,3.35:~ uttara-adhara-dakṣiṇa-śabdebhyaḥ 37 5, 3, 38 | START JKv_5,3.38:~ uttara-śabdād ājāhī pratyayau bhavataḥ 38 5, 3, 38 | avadhimānavadher bhavati /~uttarā vasati, uttarāhi vasati /~ 39 5, 3, 38 | vasati, uttarāhi vasati /~uttarā ramaṇīyam, uttarāhi ramaṇīyam /~ 40 5, 4, 98 | START JKv_5,4.98:~ uttara mr̥ga pūrva ity etebhyaḥ 41 6, 4, 96 | vaktavyam /~samupāticchādaḥ /~uttarā hi saṅkhyā pūrvasaṅkhyākr̥taṃ 42 8, 2, 1 | bhavati /~ita uttaraṃ ca uttara uttaro yogaḥ pūrvatra pūrvatra 43 8, 2, 55 | nipātyante, na ced upasargād uttarā bhavanti /~phullaḥ iti ñiphalā


IntraText® (V89) Copyright 1996-2007 EuloTech SRL