Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sabdasn 1
sabdastavaj 1
sabdastyadadisu 1
sabdasya 43
sabdat 139
sabdatas 1
sabdatriya 1
Frequency    [«  »]
43 devata
43 dvayor
43 pathanti
43 sabdasya
43 sama
43 samuhah
43 ti
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sabdasya

   Ps, chap., par.
1 1, 1, 27 | 14]~ ubha /~ubhaya /~ubha-śabdasya sarvanāmatve prayojanam-- 2 1, 1, 33 | anyeṣām aprāpte /~ubhaya-śabdasya tayap-pratyaya-antasya gane 3 1, 1, 45 | sadr̥śatamaḥ /~kutaś ca śabdasya antaryam ? sthāna-artha- 4 1, 1, 45 | dvitīyasya (*6,1.2) iti ṭi-śabdasya dvirvacanam bhavati /~yaṇ -- 5 1, 1, 45 | arthasya-iyaṃ sañjñā, na śabdasya /~prasaktasya adarśanaṃ 6 1, 1, 45 | odanam iti //~svaṃ rūpaṃ śabdasya aśabda-sañjñā (*1,1.68) /~ 7 1, 1, 45 | śāstre svam eva rūpaṃ śabdasya grāhyaṃ bodhyaṃ pratyāyyaṃ 8 1, 1, 45 | nirvapet /~agni-śabdo 'gni-śabdasya-iva grāhako bhavati, na 9 1, 4, 8 | START JKv_1,4.8:~ pati-śabdasya ghisañjñāyāṃ siddhāyām ayaṃ 10 1, 4, 60 | ṇatvaṣatve ca bhavataḥ /~kārikā-śabdasya+upasaṅkhyānam /~kārikā-kr̥tya /~ 11 1, 4, 65 | gataḥ ity arthaḥ /~antaḥ-śabdasya aṅkividhiṇatveṣu upasargasañjñā 12 1, 4, 69 | accha-śabdaḥ avyayam abhi-śabdasya arthe vartate /~sa gaty- 13 2, 1, 6 | śabdaprādurbhāvaḥ prakāśatā śabdasya - iti pāṇini /~tat-pāṇini /~ 14 2, 1, 49 | bhinna-pravr̥tti-nimittasya śabdasya+ekasminn arthe vr̥ttiḥ sāamānādhikaraṇyam /~ 15 2, 2, 3 | bhikṣāturyaṃ /~turīya-śabdasya apīṣyate /~turīyaṃ bhikṣāyāḥ 16 2, 2, 16 | yājakādiṣu paṭhyate ? sambandhi-śabdasya patiparyāyasya tatra grahanam /~ 17 2, 3, 26 | prayogaḥ hetuprayogaḥ /~hetu-śabdasya prayoge hetau dyotye ṣaṣṭhī 18 2, 4, 2 | ekavacanam iti vartate /~aṅga-śabdasya pratyekaṃ vākya-parisamāptyā 19 2, 4, 31 | piśāce ubhaya-liṅgaḥ, kriyā-śabdasya abhidheyavalliṅgam /~saindhava- 20 2, 4, 79 | sāhacaryād ātmanepadasya ta-śabdasya grahanam /~prasmaipade na 21 3, 1, 122| 3.30) ity atra amāvasyā-śabdasya api grahaṇaṃ bhavati /~amāvasorahaṃ 22 3, 2, 26 | śabdau nipātyete /~phala-śabdasya upapadasya ekārāntatvam 23 3, 2, 26 | phalegrahir vr̥kṣaḥ /~ātma-śabdasya upapadasya mumāgama inpratyayaś 24 4, 1, 23 | trikāṇḍā kṣetrabhaktiḥ /~kāṇḍa-śabdasya aparimāṇavācitvāt pūrveṇa+ 25 4, 1, 36 | START JKv_4,1.36:~ pūtakratu-śabdasya striyām aikāraścāntādeśo 26 4, 1, 162| sambandhi-śabdatvād apatya-śabdasya yad apatyaṃ tad apekṣayā 27 4, 3, 23 | divasāvasānaṃ sāyaḥ /~cira-śabdasya api makārāntatvaṃ nipātyate /~ 28 4, 3, 98 | 2,2.33) iti ca arjuna-śabdasya pūrva-nipātam akurvan jñāpayati 29 4, 3, 105| ṇineḥ /~ayaṃ tu yājñavalkya-śabdasya kaṇvādiṣu pāṭhādaṇ /~na 30 4, 4, 118| abhriyasyeva ghoṣāḥ /~abhra /~śabdasya apūrvanipātaḥ, tasya lakṣaṇasya 31 5, 1, 28 | pāñcakalāpikam /~lohinī-śabdasya bhasyāḍhe taddhite iti puṃvadbhāvaḥ /~ 32 5, 1, 90 | ity etasminn arthe, rātri-śabdasya ca lopaḥ /~ṣaṣṭirātreṇa 33 5, 1, 114| ādyantavacane /~samānakāla-śabdasya ākāla-śabda ādeśaḥ /~ādyantayoś 34 5, 1, 119| abhidhānapratyayau iti bhāvaḥ /~śabdasya pravr̥tti-nimittaṃ bhāva- 35 5, 1, 125| yat pratyayo bhavati, na-śabdasya lopaś ca bhavati /~stonasya 36 5, 2, 33 | bhavataḥ, tatsaṃniyogena ca ni-śabdasya yathāsaṅkhyaṃ cika ci ity 37 5, 3, 60 | START JKv_5,3.60:~ praśasya śabdasya śra ity ayam ādeśe bhavati 38 5, 3, 60 | vibhaktivipariṇamyate /~nanu ca praśasya śabdasya aguṇavacanatvād ajādī na 39 5, 3, 61 | START JKv_5,3.61:~ praśasya śabdasya jya ity ayam ādeśo bhavati 40 5, 3, 62 | START JKv_5,3.62:~ vr̥ddha-śabdasya ca jya ity ayam ādeśo bhavaty 41 5, 4, 59 | iti ca /~saṅkhyāvācinaḥ śabdasya gunaśabdo 'nte samīpe yatra 42 6, 4, 149| tasipratyaye parataḥ kakāradeḥ śabdasya lopaḥ, ādyudāttatvam ca /~ 43 7, 1, 74 | pravr̥ttinimittaṃ puṃsi śabdasya, phalākr̥tirnapuṃsake /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL