Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pathani 1
pathanit 1
pathantaram 1
pathanti 43
pathasamarthyat 2
pathasi 1
pathasya 1
Frequency    [«  »]
44 sarva
43 devata
43 dvayor
43 pathanti
43 sabdasya
43 sama
43 samuhah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

pathanti

   Ps, chap., par.
1 1, 1, 27 | nudāttaḥ /~kecit takārāntamekaṃ paṭhanti /~tva tvat iti dvāv api 2 1, 4, 21 | bahuvacanam ity arthaḥ /~vrāhmaṇāḥ paṭhanti /~yatra ca saṅkhyā sambhavati 3 3, 3, 78 | deśaviśeṣa ucyate /~anye ṇakāraṃ paṭhanti antarghaṇo deśaḥ iti /~tad 4 4, 1, 117| śuṅgā-śabdaṃ strīliṅga-manye paṭhanti, tato ḍhakaṃ pratyudāharanti 5 4, 2, 97 | kecit tu pūrvanagirī iti paṭhanti, vicchidya ca pratyayaṃ 6 4, 4, 135| arthaḥ /~kecit tu samitau iti paṭhanti /~tatra api samityā sammitaḥ 7 5, 4, 3 | cañcadbr̥hayoḥ iti kecit paṭhanti /~teṣāṃ cañcakaḥ, br̥hakaḥ 8 5, 4, 57 | dvyajavarārdhyād iti yakāraṃ paṭhanti, sa svarthiko vijñeyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 5, 4, 121| haliśaktyoḥ iti kecit paṭhanti /~avidyamānā śaktiḥ asya 10 6, 1, 115| antaḥpādam avyapare iti paṭhanti, te saṃhitāyām iha yad ucyate 11 6, 1, 117| apare yajuṣyuro iti sūtraṃ paṭhanti, ukārāntam uruśabdaṃ sambuddhyantam 12 6, 1, 156| pāraskaraprabhr̥tiṣveva kāraskaro vr̥kṣaḥ iti paṭhanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 13 6, 1, 160| prāptaḥ /~kecit tu vadhaḥ iti paṭhanti /~yugaḥ /~yujer ghañantasya 14 6, 2, 37 | śākalaśaṇakāḥ iti kecit paṭhanti /~teṣāṃ śaṇakaśabād utpannasya 15 6, 2, 125| maḍarakantham /~maḍura iti kecit paṭhanti /~maḍurakantham /~cihaṇa /~ 16 6, 2, 125| vaitālikarṇiḥ ity anye pathanti /~kukkuṭa /~cikkaṇa /~citkaṇa 17 6, 2, 125| cikkaṇa /~citkaṇa ity apare pathanti /~ādiḥ iti vartamāne punar 18 6, 2, 140| kecit tu śārṅgaravādisu paṭhanti teṣām ādyudāttaḥ /~tanūnapāt /~ 19 6, 2, 184| nirulapam /~nirupalam ity anye paṭhanti /~nirmaśakam /~nirmakṣikam /~ 20 6, 2, 184| prādisamāsaḥ /~niṣkālikaḥ ity anye pathanti /~niṣpeṣaḥ /~dustarīpaḥ /~ 21 6, 2, 184| dustarīpaḥ /~nistarīpaḥ iti kecit paṭhanti /~apare nistarīkaḥ iti /~ 22 6, 3, 70 | śārṅgaravādiṣu putraśabdaṃ paṭhanti, teṣāṃ putrī iti bhavati /~ 23 6, 4, 155| sthavayati /~bhāradvājīyāstu paṭhanti, ṇāviṣṭhavat prātipadikasya 24 7, 1, 90 | eva /~kecit oto ṇit iti paṭhanti, dyośabdād api yat sarvanāmasthānaṃ 25 7, 1, 96 | kroṣṭuśabdaṃ kecid gaurādiṣu paṭhanti, te ṅīṣi pratyaye tr̥jvadbhāvaṃ 26 7, 1, 96 | pratividheyam /~ye tu gaurādiṣu na paṭhanti, teṣāṃ striyām ity arthanirdeśaḥ, 27 7, 2, 10 | ca śāntānaniṭaḥ purāṇagāḥ paṭhanti pāṭheṣu daśaiva netarān //~ 28 7, 2, 10 | kecid asya sthāne vijiṃ paṭhanti, sr̥jiṃ vijiṃ viddhyaniṭsvarān 29 7, 2, 18 | tu viribhitam anyat iti paṭhanti /~rabhiṃ sautraṃ dhātuṃ 30 7, 2, 18 | rabhiṃ sautraṃ dhātuṃ paṭhanti, te viribhitam iti pratyudāharanti /~ 31 7, 2, 48 | iti sūtre kecit uditamiṣaṃ paṭhanti /~saha - soḍhā, sahitā /~ 32 7, 2, 49 | bharajñapisanitanipatidaridrāṇām iti paṭhanti /~tani - titaniṣati, titaṃsati, 33 7, 2, 78 | īḍijanoḥ sdhve ca iti sūtraṃ paṭhanti /~tatra sakārādeḥ seśabdasya 34 7, 2, 80 | atra ato yāsiyaḥ iti sūtraṃ pathanti /~teṣāṃ sakārāntaḥ sthānī, 35 7, 3, 4 | sauvargamanikaḥ /~svādhyāya iti kecit paṭhanti, tadanarthakam /~śobhano ' 36 7, 3, 17 | asañjñāśāṇakulijānām iti kecit paṭhanti /~dve kulije prayojanamasya 37 7, 3, 20 | āsihātyam /~asyahatya iti kecit paṭhanti, tato 'pi vimuktāditvādaṇ /~ 38 7, 3, 20 | asyahetiḥ ity evam apare paṭhanti /~asyahetiḥ prayojanam asya 39 7, 3, 53 | kṣaṇepākaḥ ity api hi kecit paṭhanti /~dūrepākā, phalepākā it 40 7, 3, 66 | iti /~avivākyamahaḥ iti paṭhanti /~etat tu viśeṣa eva+iṣyate, 41 7, 3, 95 | sārvadhātukāsucchandasi iti paṭhanti /~tatra sarveṣām eva chandasi 42 8, 1, 12 | tadarthaṃ kecit ḍāci bahulam iti paṭhanti /~pūrvaprathamayorarthātiśayavivakṣāyāṃ 43 8, 1, 49 | bhugkte /~āho paṭhati /~utāho paṭhanti /~anantaram iti kim ? śeṣe


IntraText® (V89) Copyright 1996-2007 EuloTech SRL