Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dvaye 2
dvayobhayagrrdayani 1
dvayoh 8
dvayor 43
dvayos 1
dve 85
dvedha 1
Frequency    [«  »]
44 pra
44 sarva
43 devata
43 dvayor
43 pathanti
43 sabdasya
43 sama
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dvayor

   Ps, chap., par.
1 1, 1, 7 | cedaṃ bahuvacanam /~tena dvayor bahūnāṃ ca saṃyogasañjñā 2 1, 1, 45 | daṇḍāgram /~yūpāgram /~dvayor akārayoḥ kaṇṭhya eva dīrgha 3 1, 2, 38 | devā brahmāṇa āgacchata /~dvayor api padayor āmantrita-ādy- 4 1, 2, 60 | dvayoḥ proṣṭhapadayoś ca dvayor nakṣatrayor bahuvacanam 5 1, 2, 61 | anyatarasyām ity anuvartate /~dvayor dvivacane prāpte punarvasvoś 6 1, 3, 29 | juhoty-ādau /~viśeṣābhāvād dvayor api grahaṇam /~viderjñāna- 7 1, 3, 70 | ca kryādau /~viśeṣābhāvād dvayor api grahaṇam /~liyo ṇy-antāt 8 2, 2, 24 | samantaśitir andhreṇa dvayor vr̥ttau na sidhyati //~bahuvrīhiḥ 9 2, 3, 68 | dvikarmakāṇāṃ prayoge kartari kr̥ti dvayor api ṣaṣṭhī dvitīyāvat /~ 10 3, 1, 58 | sidhyati, arthabhidāt tu dvayor upādānaṃ kr̥tam /~kecit 11 3, 1, 58 | kr̥tam /~kecit tu varnayanti dvayor upādāna-sāmarthyād gluñcer 12 3, 1, 70 | anavasthāne, bhramu calane, dvayor api grahaṇam, kramu pādavikṣepe, 13 3, 2, 39 | curādiḥ, tapasantāpe bhvādiḥ, dvayor api grahaṇam /~dviṣantaṃ 14 3, 2, 61 | yujir yoge, yuja samādhau, dvayor api grahaṇam /~vida jñāne, 15 3, 2, 67 | janane, janī pradurbhāve, dvayor api grahaṇam /~tathā ṣaṇu 16 3, 2, 67 | dāne, vana ṣane saṃbhaktau, dvayor api grahaṇam /~janādibhyaḥ 17 3, 2, 142| divādiḥ, yujir yoge rudhādiḥ dvayor api grahaṇam /~rañja rāge 18 3, 2, 146| upatāpe, kliśū vibādhane /~dvayor api grahaṇam /~nindakaḥ /~ 19 3, 2, 157| kṣaye, kṣi nivāsagatyoḥ iti dvayor api grahaṇam /~prasū iti 20 3, 3, 29 | gr̥̄ śabde, gr̥̄ nigaraṇe, dvayor api grahaṇam /~unnyor upapadayoḥ 21 3, 4, 2 | avatiṣṭhate, tiṅtvaṃ ca dvayor api bhavati /~lunīhi lunīhi 22 3, 4, 59 | tulyakakṣatvajñāpana-artham, tena+uttaratra dvayor apy anuvr̥ttir bhaviṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 23 4, 1, 115| bhavati, ukāraś ca antādeśaḥ /~dvayor mātror apatyaṃ dvaimāturaḥ /~ 24 4, 1, 148| sauvīragotra eva, madhyamau dvayor api /~tad etad bahula-grahaṇāl 25 4, 4, 38 | ārtāyanam ucyate /~viśeṣābhāvād dvayor api grahaṇam /~ākranda-śabdāt 26 5, 1, 12 | tasya prakr̥tir bhavati /~dvayor api prakr̥ti-vikr̥tyor grahaṇe 27 5, 1, 59 | parimāṇam asya paṅktiś chandaḥ /~dvayor daśatoḥ vinbhāvaḥ śatiś 28 5, 3, 57 | START JKv_5,3.57:~ dvayor arthayor vacanaṃ dvivacanam 29 5, 3, 92 | kiṃ-yat-tado nirdhāraṇe dvayor ekasya ḍatarac || PS_5,3. 30 5, 3, 92 | etebhyaḥ prātipadikebhya dvayor ekasya nirdhāraṇe ḍataracpratyayo 31 5, 3, 94 | ḍataraco 'nukarsaṇārthaḥ /~dvayor nirdhārane ḍatarac, bahūnāṃ 32 5, 4, 43 | dadāti /~kārakāt ity eva, dvayor dvayoḥ svāmī /~kārṣāpaṇasya 33 5, 4, 89 | tryahaḥ /~samāhāre iti kim ? dvayor ahnoḥ bhavaḥ dvyahnaḥ /~ 34 6, 1, 23 | ṣṭyai śabdasaṃghātayoḥ /~dvayor apy etayoḥ dhātvoḥ styārūpamāpannayoḥ 35 6, 1, 27 | pacyarthamāhuḥ /~tad atra dvayor api śr̥tam iti iṣyate /~ 36 6, 1, 84 | vakṣyāmas tatra pūrvasya parasya dvayor api sthāne ekādeśo bhavati 37 6, 1, 84 | mālendraḥ /~pūrvaparagrahaṇaṃ dvayor api yugapadādeśapratipattyartham, 38 6, 2, 197| dvihastam /~bahuvrīhau iti kim ? dvayor mūrdhā dvimūrdhā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 39 6, 3, 110| anyatarasyāṃ ṅau parataḥ /~dvayor ahnor bhavaḥ dvyahnaḥ /~ 40 7, 3, 36 | gatiprāpaṇayoḥ, gatau iti dvayor api dhātvor grahaṇam /~ 41 7, 4, 54 | iti mīnātiminotyoḥ dvayor api grahaṇam iṣyate /~mitsati /~ 42 8, 2, 5 | lasārvadhātukānudāttatve kr̥te dvayor anudāttayoḥ ayam ekādeśaḥ, 43 8, 2, 18 | yaś ca r̥kārasthaḥ, tayor dvayor api grahaṇam /~laḥ ity api


IntraText® (V89) Copyright 1996-2007 EuloTech SRL