Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] devasya 4 devasyatva 1 devat 2 devata 43 devatadvandvah 1 devatadvandve 11 devatagrahanam 1 | Frequency [« »] 44 matena 44 pra 44 sarva 43 devata 43 dvayor 43 pathanti 43 sabdasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances devata |
Ps, chap., par.
1 1, 2, 49 | lug bhavati /~pañcendrāṇyo devatā asya pañcendraḥ /~daśendraḥ /~ 2 1, 2, 61 | punarvasur nakṣatram aditir devatā /~punarvasū nakṣatram aditir 3 1, 2, 61 | punarvasū nakṣatram aditir devatā /~nakṣatre ity eva /~punarvasū 4 1, 2, 62 | viśākhaṃ nakṣatram indrāgnīṃ devatā /~viśākhe nakṣatram indrāgnī 5 1, 2, 62 | viśākhe nakṣatram indrāgnī devatā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 2, 3, 61 | preṣya-bruvor haviṣo devatā-sampradāne || PS_2,3.61 ||~ _____ 7 4, 1, 48 | vaktavyaḥ /~sūryasya strī devatā sūryā /~devatāyām iti kim ? 8 4, 2, 24 | sā 'sya devatā || PS_4,2.24 ||~ _____START 9 4, 2, 24 | bhavati, yat prathamāsamarthaṃ devatā cet sā bhavati /~yāgasaṃpradānaṃ 10 4, 2, 24 | bhavati /~yāgasaṃpradānaṃ devatā, deyasya puroḍāśādeḥ svāminī, 11 4, 2, 24 | abhidheye pratyayaḥ /~indro devatā asya aindraṃ haviḥ /~ādityam /~ 12 4, 2, 24 | bārhaspatyam /~prājāpatyam /~devatā iti kim ? kanyā devatā asya /~ 13 4, 2, 24 | devatā iti kim ? kanyā devatā asya /~katham aindro mantraḥ ? 14 4, 2, 24 | mantraḥ ? mantrastutyam api devatā ity upacaranti /~katham 15 4, 2, 24 | katham āgneyo vai brāhmaṇo devatā iti ? upamānād bhaviṣyati /~ 16 4, 2, 24 | 2.35) iti yāvat sā 'sya devatā ity adhikāraḥ /~sā iti prakr̥te 17 4, 2, 26 | 26:~ śukra-śabdāt sā 'sya devatā ity asinnn arthe ghan pratyayo 18 4, 2, 27 | pratyayo bhavati sā 'sya devatā ity asmin viṣaye /~aṇo ' 19 4, 2, 28 | pratyayo bhavati sā asya devatā iti yasmin viṣaye /~aṇo ' 20 4, 2, 29 | cakārāc chaś ca, sā 'sya devatā ity asmin viṣaye /~mahendro 21 4, 2, 29 | asmin viṣaye /~mahendro devatā asya mahendriyam haviḥ, 22 4, 2, 30 | pratyayo bhavati sā 'sya devatā ity asmin viṣaye /~aṇo ' 23 4, 2, 30 | ṭa-kāro ṅīb-arthaḥ /~somo devatā asya saumyaṃ haviḥ /~saumyaṃ 24 4, 2, 31 | pratyayo bhavat sā 'sya devatā ity etasmin viṣaye /~aṇo ' 25 4, 2, 31 | viṣaye /~aṇo 'pavādaḥ /~vāyuḥ devatā asya vāyavyam /~r̥tavyam /~ 26 4, 2, 32 | pratyayo bhavati sā 'sya devatā ity asmin viṣaye, cakārād 27 4, 2, 32 | sīraḥ ādityaḥ /~marutvān devatā asya marutvatīyam, marutvatyam /~ 28 4, 2, 33 | pratyayo bhavati sā+asya devatā ity asmin viṣaye /~aṇo ' 29 4, 2, 33 | viṣaye /~aṇo 'pavādaḥ /~agnir devatā asya āgneyo 'ṣṭākapālaḥ /~ 30 4, 2, 34 | pratyayā bhavanti sā 'sya devatā ity asmin viṣaye /~kālāṭ 31 4, 2, 34 | pratyayā vidhāsyante te sā 'sya devatā ity asmin arthe tathā+eva+ 32 4, 2, 34 | prāvr̥ṣeṇyam /~tathā māso devatā 'sya māsikam /~ārdhamāsikam /~ 33 4, 2, 35 | prayayo bhavati sā 'sya devatā ity asmin viṣaye /~mahārājo 34 4, 2, 35 | asmin viṣaye /~mahārājo devatā asya māhārājikam /~prauṣṭhapadikam /~ [# 35 4, 3, 98 | vāsudeva-grahaṇam ? sañjñaiṣā devatā-viśeṣasya na kṣatriyākhyā /~ 36 5, 4, 14 | tailakalpā prasannā, deva eva devatā ity evam ādi upapannaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 37 5, 4, 27 | talpratyayo bhavati /~deva eva devatā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 38 5, 4, 38 | piśāca /~aśani /~kārṣāpaṇa /~devatā /~bandhu /~prajñādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 39 6, 3, 35 | rauhiṇeyaḥ /~katham āgnāyī devatā asya āgneyaḥ sthālīpākaḥ 40 6, 3, 126| aṣṭāhiraṇyā dakṣiṇā /~aṣṭāpadī devatā sumatī /~aṣṭau pādau asyāḥ 41 7, 3, 33 | bālākiḥ, bāhvāditvāt iñ /~jñā devatā asya jñaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 42 7, 3, 107| devatāyāṃ bhaktiḥ /~he devata, he devate /~chandasyeva 43 8, 4, 64 | ādityaḥ, ādityyaḥ /~ādityo devatā asya sthālīpākasya iti ādityyaḥ