Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yañca 1 yaneva 1 yangunayoh 1 yani 42 yañi 12 yañiñau 1 yañiños 1 | Frequency [« »] 42 nistha 42 sut 42 vrrksah 42 yani 41 118 41 123 41 arthasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yani |
Ps, chap., par.
1 Ref | upadiśyate? latva-vidhānād yāni parāṇy ackāryāṇi tāni l̥kāre 2 1, 1, 45 | yau staḥ /~tāni santi /~yani santi /~śna-sor al-lopaḥ 3 1, 1, 45 | ī ghrā-dhmoḥ (*7,4.31) yaṅi ca (*7,4.30) iti ī-kāra- 4 1, 2, 52 | iti vartate /~lub-arthasya yāni viśeṣaṇāni teṣām api ca 5 1, 2, 52 | pratiṣedhaḥ /~tena jāt-idvāreṇa yāni viśeṣaṇāni teṣām api yuktavadbhāvo 6 3, 1, 13 | vacanam, bhr̥śādiṣvitarāṇi /~yāni lohitādiṣu paṭhyante tebhyaḥ 7 4, 1, 113| parāmarśaḥ /~avr̥ddhāni yāni nadīnāṃ mānuṣīṇāṃ ca nāmadheyāni, 8 4, 2, 60 | rūḍhaḥ /~yajñāyajñīyāt pareṇa yāni gīyante, na ca tāny adhīyāne 9 5, 2, 92 | atha vā kṣetriyāṇi tr̥ṇāni yāni sasyārthe kṣetre jātāni 10 6, 1, 3 | 7,4.82) iti yaṅ /~tatra yaṅi ca (*7,4.30) iti guṇaḥ, 11 6, 1, 19 | svapi-syami-vyeñāṃ yaṅi || PS_6,1.19 ||~ _____START 12 6, 1, 19 | saṃvaraṇe ity eteṣāṃ dhātūnāṃ yaṅi parataḥ samprasāraṇaṃ bhavati /~ 13 6, 1, 19 | sesimyate /~vevīyate /~yaṅi iti kim ? svapnak //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 6, 1, 20 | iti vartate /~vaśerdhātor yaṅi parataḥ saṃprasāraṇaṃ na 15 6, 1, 29 | caśabdena anukr̥ṣyate /~liṭi yaṅi ca parataḥ pyāyaḥ pī ity 16 6, 1, 29 | eranekācaḥ iti yaṇādeśaḥ /~yaṅi - āpepīyate, āpepīyete, 17 6, 1, 30 | samprasaraṇam iti ca /~liṭi yaṅi ca śvayater dhātoḥ vibhāṣā 18 6, 1, 30 | śośūyate, śeśvīyate /~tad atra yaṅi samprasāraṇam aprāptaṃ vibhāṣa 19 6, 1, 70 | yā kṣetrā /~yā vanā /~yāni kṣetrāṇi /~yāni vanāni //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20 6, 1, 70 | yā vanā /~yāni kṣetrāṇi /~yāni vanāni //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 6, 1, 145| asevitagrahaṇāt tatra api bhavati /~yāni hi mahāntyaraṇāni yeṣu gavām 22 6, 3, 109| yathopadiṣṭāni sādhūni bhavanti /~yāni yāni yathopadiṣṭāni, śaṣṭair 23 6, 3, 109| sādhūni bhavanti /~yāni yāni yathopadiṣṭāni, śaṣṭair 24 7, 4, 30 | yaṅi ca || PS_7,4.30 ||~ _____ 25 7, 4, 30 | neṣyate /~hanterhisāyāṃ yaṅi ghnībhāvo vaktavyaḥ /~jeghnīyate /~ 26 7, 4, 31 | 31:~ ghrā dhmā ity etayoḥ yaṅi parataḥ īkārādeśo bhavati /~ 27 7, 4, 63 | na kavater yaṅi || PS_7,4.63 ||~ _____START 28 7, 4, 63 | 63:~ kavateḥ abhyāsasya yaṅi parataḥ cuḥ na bhavati /~ 29 7, 4, 63 | eva bhavati /~cokūyate /~yaṅi iti kim ? cukuve //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30 7, 4, 64 | kr̥ṣeḥ chandasi viṣaye yaṅi parataḥ abhyāsasya cuḥ na 31 7, 4, 80 | uvarṇāntābhyāsasya pavarge yaṇi jakāre ca avarṇapare parataḥ 32 7, 4, 81 | abhyāsasya oḥ avarnapare yaṇi vā ikārādeśo bhavati sani 33 7, 4, 81 | pūrvasūtrena tu anantara eva yaṇi bhavitavyam iti aprāptabibhāṣeyam /~ 34 7, 4, 82 | START JKv_7,4.82:~ yaṅi yaṅluki ca igantasya abhyāsasya 35 7, 4, 84 | abhyāsasya nīgāgamo bhavati yaṅi yaṅluki ca /~vañcu - vanīvacyate /~ 36 8, 2, 20 | gro yaṅi || PS_8,2.20 ||~ _____START 37 8, 2, 20 | rephasya lakāra ādeśo bhavati yaṅi parataḥ /~nijegilyate, nijegilyete, 38 8, 2, 20 | asti, anabhidhānād iti /~yaṅi iti kim ? nigīryate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 39 8, 3, 110| sico yaṅi || PS_8,3.110 ||~ _____ 40 8, 3, 110| pratiṣedhaṃ bādhate, na sico yaṅi iti /~tasmād ayaṃ pratiṣedhaḥ 41 8, 3, 110| pratiṣedhaḥ sarvatra bhavati /~yaṅi iti kim ? abhiṣiṣikṣati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 42 8, 4, 39 | harinandanaḥ /~girinagaram /~nr̥tiṃ yaṅi prayojayanti - narīnr̥yate /~