Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vrrksa 17 vrrksabhyam 4 vrrksady 2 vrrksah 42 vrrksaih 4 vrrksakah 1 vrrksakrrtih 1 | Frequency [« »] 42 krrtya 42 nistha 42 sut 42 vrrksah 42 yani 41 118 41 123 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vrrksah |
Ps, chap., par.
1 1, 2, 64 | ca vr̥kṣaś ca Vrkṣaś ca vr̥kṣāḥ /~pratyarthaṃ śabda-niveśān 2 1, 4, 110| bhavati /~dadhiṃ /~madhuṃ /~vr̥kṣaḥ /~plakṣaḥ /~avasāna-pradeśāḥ - 3 2, 1, 50 | sañjñāyām iti kim ? uttarā vr̥kṣāḥ /~pañca brāhmāṇāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 2, 3, 46 | liṅga-grahaṇaṃ kim ? kumārī, vr̥kṣaḥ, kuṇḍam ity atra api yathā 5 2, 4, 71 | prātipadikayoḥ iti kim ? vr̥kṣaḥ /~plakṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 3, 2, 26 | gr̥hṇāti iti phalegrahir vr̥kṣaḥ /~ātma-śabdasya upapadasya 7 3, 3, 87 | samārohapariṇāham /~nighāḥ vr̥kṣāḥ /~nighāḥ śālayaḥ /~nimitam 8 5, 2, 36 | tārakitaṃ nabhaḥ /~puṣpito vr̥kṣaḥ /~tārakā /~puṣpa /~mukula /~ 9 5, 2, 94 | santi gomān devadattaḥ /~vr̥kṣāḥ asmin santi vr̥kṣavān parvataḥ /~ 10 5, 2, 94 | kanyā /~nityayoge - kṣīriṇo vr̥kṣāḥ /~atiśāyane - udariṇī kanyā /~ 11 5, 2, 128| iti kim ? puṣpaphalavān vr̥kṣaḥ /~prāṇyaṅgānneṣyate, pāṇipādavatī /~ 12 5, 3, 86 | dīrghapratiyohī hrasvaḥ /~hrasvo vr̥kṣaḥ vr̥kṣakaḥ /~plakṣakaḥ /~ 13 6, 1, 102| bhavati /~agnī /~vāyū /~vr̥kṣāḥ /~plakṣāḥ /~vr̥kṣān /~plakṣān /~ 14 6, 1, 102| uttarāt iti /~aci ity eva, vr̥kṣaḥ /~plakṣaḥ /~akaḥ ity eva, 15 6, 1, 103| paśya /~śāsaḥ iti kim /~vr̥kṣāḥ /~plakṣāḥ /~puṃsi iti kim ? 16 6, 1, 104| kim ? agnī /~ici iti kim ? vr̥kṣāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 6, 1, 156| kāraskaro vr̥kṣaḥ || PS_6,1.156 ||~ _____ 18 6, 1, 156| ṭapratyayaḥ /~kāraskaro vr̥kṣaḥ /~vr̥kṣaḥ iti kim ? kārakaraḥ /~ 19 6, 1, 156| ṭapratyayaḥ /~kāraskaro vr̥kṣaḥ /~vr̥kṣaḥ iti kim ? kārakaraḥ /~kecid 20 6, 1, 156| pāraskaraprabhr̥tiṣveva kāraskaro vr̥kṣaḥ iti paṭhanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 21 6, 1, 157| pāraskaro deśaḥ /~kāraskaro vr̥kṣaḥ /~rathaspā nadī /~kiṣkuḥ 22 6, 2, 177| svāṅgam iti kim ? praśākho vr̥kṣaḥ /~dhruvam iti kim ? udbāhuḥ 23 6, 3, 77 | bhavati anyatarasyām /~nagā vr̥kṣāḥ, agā vr̥kṣāḥ /~nagāḥ parvatāḥ, 24 6, 3, 77 | anyatarasyām /~nagā vr̥kṣāḥ, agā vr̥kṣāḥ /~nagāḥ parvatāḥ, agāḥ parvatāḥ /~ 25 8, 2, 6 | padādau iti kim ? vr̥kṣau /~vr̥kṣāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 26 8, 3, 15 | plakṣastarati /~avasāne - vr̥kṣaḥ /~plakṣaḥ /~kharavasānayoḥ 27 8, 3, 17 | vāyuratra /~aśgrahaṇaṃ kim ? vr̥kṣaḥ /~plakṣaḥ /~na+etad asti, 28 8, 3, 36 | visarjanīyādeśo vā bhavati śari pare /~vr̥kṣaḥ śete, vr̥kṣaśśete /~plakṣaḥ 29 8, 3, 36 | plakṣaḥ śete, plakṣaśśete /~vr̥kṣaḥ ṣaṇḍe, vr̥kṣaṣṣaṇḍe /~vr̥kṣaḥ 30 8, 3, 36 | vr̥kṣaḥ ṣaṇḍe, vr̥kṣaṣṣaṇḍe /~vr̥kṣaḥ sāye, vr̥kṣassāye /~kharpare 31 8, 3, 36 | vaktavyaḥ /~vr̥kṣā sthātāraḥ, vr̥kṣāḥ sthātāraḥ, vr̥kṣāssthātāraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32 8, 3, 37 | cakārād visarjanīyaś ca /~vr̥kṣaẖ karoti, vr̥kṣaḥ karoti /~ 33 8, 3, 37 | visarjanīyaś ca /~vr̥kṣaẖ karoti, vr̥kṣaḥ karoti /~vr̥kṣaẖ khanati, 34 8, 3, 37 | karoti, vr̥kṣaḥ karoti /~vr̥kṣaẖ khanati, vr̥kṣaḥ khanati /~ 35 8, 3, 37 | karoti /~vr̥kṣaẖ khanati, vr̥kṣaḥ khanati /~vr̥kṣaḫ pacati, 36 8, 3, 37 | khanati, vr̥kṣaḥ khanati /~vr̥kṣaḫ pacati, vr̥kṣaḥ pacati /~ 37 8, 3, 37 | khanati /~vr̥kṣaḫ pacati, vr̥kṣaḥ pacati /~vr̥kṣaḫ phalati, 38 8, 3, 37 | pacati, vr̥kṣaḥ pacati /~vr̥kṣaḫ phalati, vr̥kṣaḥ phalati /~ 39 8, 3, 37 | pacati /~vr̥kṣaḫ phalati, vr̥kṣaḥ phalati /~kapau uccāraṇārthau /~ 40 8, 3, 93 | ṣatvaṃ nipātyate /~viṣṭaro vr̥kṣaḥ /~viṣṭaramāsanam /~vr̥kṣāsanayoḥ 41 8, 4, 6 | mirikāvanam /~phalī vanspatirjñeyo vr̥kṣāḥ puṣpaphalopagāḥ /~oṣadhyaḥ 42 8, 4, 68 | vivr̥taḥ saṃvr̥to bhavati /~vr̥kṣaḥ /~plakṣaḥ /~iha śāstre kāryārthamakāro