Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] susyati 2 susyatipusyati 1 susyusati 1 sut 42 suta 4 sutaduhita 1 sutagramani 4 | Frequency [« »] 42 karakam 42 krrtya 42 nistha 42 sut 42 vrrksah 42 yani 41 118 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sut |
Ps, chap., par.
1 1, 1, 43 | START JKv_1,1.43:~ suṭ iti pañca vacanāni sarvanāma- 2 1, 1, 43 | rājānaḥ /~rājānam, rājānau /~suṭ iti kim ? rājñaḥ paśya /~ 3 1, 1, 45 | tiṅ /~antyena iti kim ? suṭ iti tr̥tīya-ikavacanena 4 3, 4, 107| suṭ tithoḥ || PS_3,4.107 ||~ _____ 5 4, 1, 2 | viśeṣaṇa-arthāḥ /~auṭaḥ ṭakāraḥ suṭ iti pratyāhāra-grahaṇa-arthaḥ /~ 6 6, 1, 135| suṭ kāt pūrvaḥ || PS_6,1.135 ||~ _____ 7 6, 1, 135| uttaraṃ yad vakṣyāmastatra suṭ iti , kāt pūrvaḥ iti ca+ 8 6, 1, 136| aḍvyavāye, abhyāsavyavāye api suṭ kāt pūrvaḥ bhavati /~saṃskarot /~ 9 6, 1, 136| karyam antaraṅgam iti pūrvaṃ suṭ kriyate paścād aṅabhyāsau ? 10 6, 1, 136| aṅabhyāsau ? abhaktaś ca suṭ ity uktam, tataḥ sakārād 11 6, 1, 136| aḍabhyāsayoḥ tadvyavāye api suṭ kāt pūrvaḥ kriyate iti siddham 12 6, 1, 137| bhuṣaṇārthe karotau parataḥ suṭ kāt pūrvo bhavati /~saṃskartā /~ 13 6, 1, 139| karotau dhātau parataḥ upāt suṭ kāt pūrvaḥ bhavati /~pratiyatne 14 6, 1, 140| kiratau dhātau lavanaviṣaye sut kat pūrvaḥ bhavati /~upaskāraṃ 15 6, 1, 141| prateś ca uttarasmin kiratau suṭ kāt pūrvaḥ bhavati hiṃsayāṃ 16 6, 1, 142| yadālekhanaṃ tasmin visaye sut kāt pūrvaḥ bhavati /~apaskirate 17 6, 1, 143| 1.143:~ kustumburūṇi iti suṭ nipātyate jātiś ced bhavati /~ 18 6, 1, 144| 6,1.144:~ aparāsparā iti suṭ nipātyate kriyāsātatye gamyamāne /~ 19 6, 1, 145| JKv_6,1.145:~ goṣpadam iti suṭ nipātyate, tasya ca ṣatvaṃ 20 6, 1, 146| pratiṣṭhā, tasyām āspadam iti suṭ nipātyate /~āspadam anena 21 6, 1, 147| yatpratyaye kr̥te nipātanāt suṭ /~āścaryaṃ yadi sa bhuñjīta /~ 22 6, 1, 148| 3,3.57) ityap, nipātanāp suṭ /~avakīryate ity avaskaro ' 23 6, 1, 149| 6,6.57) ityap, nipātanāt suṭ /~apaskaro rathāvayavaḥ /~ 24 6, 1, 150| 135) iti kapratyaye vihite suṭ nipātyate śukuniś ced bhavati /~ 25 6, 1, 152| pratipūrvasya pacādyaci kr̥te suṭ nipātyate, tasya+eva ṣatvam /~ 26 6, 1, 153| praskaṇva hariścandra iti suṭ nipātyate r̥ṣī ced abhidheyau 27 6, 1, 154| prātipadikam, tasya veṇau abhidheye suṭ nipātyate, parivrājake tviniḥ 28 6, 1, 154| nipātayantik māṅś ca hrasvatvam suṭ ca /~mā kriyate yena pratiṣidhyate 29 6, 1, 154| inirnipātyate, māṅo hrasvatvaṃ suṭ ca tathā+eva /~mākaraṇaśīlo 30 6, 1, 156| 6,1.156:~ kāraskara iti suṭ nipātyate vrkṣaś ced bhavati /~ 31 6, 1, 157| karapatyoścoradevatayoḥ suṭ talopaś ca /~taskaraścoraḥ /~ 32 6, 1, 157| tumpatau dhātau praśabdāt paraḥ suṭ bhavati gavi kartari /~prastumpati 33 6, 1, 157| pāraskaraprabhr̥tirākr̥tigaṇaḥ /~avihitalakṣaṇaḥ suṭ pāraskaraprabhr̥tiṣu draṣṭavyaḥ /~ 34 6, 2, 140| pāraskaraprabhr̥titvāt suṭ /~br̥haspatiḥ /~br̥hatāṃ 35 6, 2, 140| karapatyoś coradevatayoḥ suṭ talopaś ca iti suṭ takāralopaś 36 6, 2, 140| coradevatayoḥ suṭ talopaś ca iti suṭ takāralopaś ca /~br̥had 37 7, 1, 33 | yuṣmadasmador akārāntatvāt suṭ prāptnoti, sa sthānyantarbhūtatvāt 38 7, 1, 52 | āmi sarvanāmnaḥ suṭ || PS_7,1.52 ||~ _____START 39 7, 4, 10 | aḍabhyāsavyavāye 'pi (*6,1.136) iti sut kriyate /~evaṃ ca kr̥tvā 40 8, 3, 70 | seva-sita-saya-sivu-saha-suṭ-stu-svañjām || PS_8,3.70 ||~ _____ 41 8, 3, 70 | seva sita saya sivu saha suṭ stu svañja ity eteṣām sakārasya 42 8, 3, 70 | nyasahata /~vyasahata /~suṭ - pariṣkaroti /~paryaṣkarot /~