Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nistarkye 1 nistataksuh 1 nistauti 1 nistha 42 nisthadesa 2 nisthadesah 2 nisthadesasya 1 | Frequency [« »] 42 ikaradeso 42 karakam 42 krrtya 42 nistha 42 sut 42 vrrksah 42 yani | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nistha |
Ps, chap., par.
1 1, 1, 26 | kta-ktavatū niṣṭhā || PS_1,1.26 ||~ _____START 2 1, 1, 26 | ca kta-ktavatū pratyayau niśṭhā-sañjñau bhavataḥ /~kr̥taḥ /~ 3 1, 1, 26 | ukāraḥ ugit-kārya-arthaḥ /~niṣṭhā-pradeśāḥ-- śvīdito niṣṭhāyām (* 4 1, 1, 41 | virapśin iti na la-u-uka-avyaya-niṣṭhā-khal-artha-tr̥nām (*2,3. 5 1, 2, 19 | niṣṭhā śīṅ-svidi-midi-kṣvidi-dhr̥ṣaḥ || 6 1, 2, 19 | kṣvidi dhr̥ṣ ity etebhyaḥ pro niṣṭhā-pratyayaḥ seṇ na kid bhavati /~ 7 1, 2, 20 | dhātoḥ titikṣāyām arthe niṣṭhā seṇ na kid bhavati /~titikṣā 8 1, 2, 21 | START JKv_1,2.21:~ niṣṭhā seṇ na kit iti vartate /~ 9 1, 2, 21 | ādikarmaṇi ca vartamāno niṣṭhā-pratyayaḥ seḍ-anyatarasyāṃ 10 1, 2, 22 | 7,2.51) iti /~pūḍaḥ paro niṣṭhā-pratyayaḥ itvā ca seṇ na 11 1, 2, 23 | START JKv_1,2.23:~ niṣṭhā iti nivr̥ttam /~nikāra-upadhād 12 1, 2, 42 | pradeśāḥ - karmadhāraye 'niṣṭhā (*6,2.46) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 1, 2, 51 | bhavataḥ /~yuktavat iti niṣṭhā-pratyayena ktavatunā prakr̥tyartha 14 1, 3, 8 | pacati /~kavargaḥ, ktaktavatū niṣṭhā (*1,1.26) - bhuktaḥ, bhuktavat /~ 15 2, 2, 36 | niṣṭhā || PS_2,2.36 ||~ _____START 16 2, 2, 36 | nanu ca viśeṣaṇam eva atra niṣṭhā ? na+eṣa niyamaḥ, viśeṣaṇa- 17 2, 2, 37 | START JKv_2,2.37:~ niṣṭhā iti pūrvanipāte prāpte vikalpa 18 2, 3, 69 | na la-u-uka-avyaya-niṣṭhā-khalartha-tr̥nām || PS_2, 19 2, 3, 69 | pratiṣidhyate /~la u uka avyaya niṣṭhā khalartha tr̥n ity eteṣāṃ 20 2, 3, 69 | krūrasya visr̥po virapśin /~niṣṭhā - odanaṃ buktavān /~devadattena 21 3, 2, 102| niṣṭhā || PS_3,2.102 ||~ _____ 22 3, 2, 102| JKv_3,2.102:~ ktaktavatū niṣṭhā (*1,1.26) ity uktaṃ, sa 23 3, 2, 102| 1,1.26) ity uktaṃ, sa niṣṭha-sañjñakaḥ pratyayo bhūte 24 3, 2, 102| bhavati, yasyotpannasya niṣṭhā ity eṣā sañjñā bhavati /~ 25 3, 2, 102| vidhānam etat /~ādikarmaṇi niṣṭha vaktavyā /~prakr̥taḥ kaṭaṃ 26 3, 2, 104| jarantaḥ /~vā+asarūpeṇa niṣṭhā, jīrṇaḥ, jīrṇavān iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27 3, 2, 159| mātaram na la-uka-avyaya-niṣṭhā-khalartha-tr̥nām (*2,3.69) 28 3, 2, 187| pratyayo bhavati /~bhūte niṣṭhā vihitā, vartamane na prāpnoti 29 6, 1, 16 | natvasya siddhatvād jñalādir niṣṭhā na bhavati /~kutve tu kartavye 30 6, 1, 205| niṣṭhā ca dvyaj anāt || PS_6,1. 31 6, 1, 205| pratyayasvarāpavādaḥ /~niṣṭhā iti kim ? devaḥ /~bhīmaḥ /~ 32 6, 1, 208| riktaḥ, riktaḥ /~sañjñāyām, niṣṭhā ca dvyaj anāt (*6,1.205) 33 6, 1, 213| START JKv_6,1.213:~ niṣthā ca dvyajanāt (*6,1.205) /~ 34 6, 2, 38 | mahadvrīhiḥ iti /~karmadhāraye 'niṣṭhā (*6,2.46) ity ayam api śreṇyādisamāse 35 6, 2, 46 | karmadhāraye 'niṣṭhā || PS_6,2.46 ||~ _____START 36 6, 2, 110| niṣṭhā-upasargapūrvam anyatarasyām || 37 6, 2, 110| 2.49) ity etad bhavati /~niṣṭhā iti kim ? prasecakamukhaḥ /~ 38 6, 2, 169| niṣṭhā-upamānād anyatarasyām || 39 6, 4, 60 | bhāvakarmaṇī, tābhyām anyatra yā niṣṭhā tasyāṃ kṣiyo dīrgho bhavati /~ 40 8, 2, 3 | itśabdalopasya asiddhatvāt niṣṭhā ca dvyajanāt (*6,1.205) 41 8, 2, 42 | tadvyavadhānānnatvaṃ na bhavati /~niṣthā iti kim ? kartā /~hartā /~ 42 8, 2, 56 | uktam - vettestu vidito niṣṭhā vidyater vinna iṣyate /~