Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] krrtvasuco 3 krrtvo 11 krrty 3 krrtya 42 krrtyacah 2 krrtyacakse 2 krrtyah 9 | Frequency [« »] 42 gatau 42 ikaradeso 42 karakam 42 krrtya 42 nistha 42 sut 42 vrrksah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances krrtya |
Ps, chap., par.
1 1, 4, 60 | śabdasya+upasaṅkhyānam /~kārikā-kr̥tya /~kārikā-kr̥tam /~yat kārikā 2 1, 4, 61 | āklī iti vikāre - phalū kr̥tya /~phalī kr̥tya /~viklī kr̥tya /~ 3 1, 4, 61 | vikāre - phalū kr̥tya /~phalī kr̥tya /~viklī kr̥tya /~ālooṣṭī /~ 4 1, 4, 61 | kr̥tya /~phalī kr̥tya /~viklī kr̥tya /~ālooṣṭī /~karalī /~kevālī /~ 5 1, 4, 67 | svaropacārāḥ prayojanam /~puras-kr̥tya /~puras-kr̥tam /~yat puras 6 1, 4, 72 | gati-sañjño bhavati /~taraḥ kr̥tya, tiraskr̥tya /~tiraskr̥tam /~ 7 2, 1, 33 | pūrvasyaa+eva ayaṃ prapañcaḥ /~kr̥tya-grahaṇe yaṇṇyatorgrahanaṃ 8 2, 1, 43 | suptamī iti vartate /~kr̥tya-pratyayāntaiḥ saha saptamyantaṃ 9 2, 1, 68 | kr̥tya-tulya-ākhyā ajātyā || PS_ 10 2, 2, 22 | samāso bhavati /~uccaiḥ kr̥tya /~uccaiḥ kr̥tvā /~avyaye ' 11 3, 1, 95 | ūrdhvam anukramiṣyāmaḥ, kr̥tya-sañjakaste veditavyāḥ /~ 12 3, 1, 95 | tatra+eva+udāharisyāmaḥ /~kr̥tya-pradeśaḥ - kr̥tyair adhika- 13 3, 2, 53 | bhavati, cauraghāto hastī ? kr̥tya-lyuṭo bahulam (*3,3.113) 14 3, 2, 153| nandyādiṣu drakṣyante /~kr̥tya-lyuṅo bahulam (*3,3.113) 15 3, 3, 24 | kathaṃ ca nayo rājñaḥ ? kr̥tya-lyuṭo bahulam (*3,3.113) 16 3, 3, 26 | katham unnayaḥ padārthānām ? kr̥tya-lyuṭo bahulam (*3,3.113) 17 3, 3, 43 | vaicitryaṃ kathaṃ labhyate ? kr̥tya-lyuṭo bahulam (*3,3.113) 18 3, 3, 44 | saṅkūṭanaṃ vartate /~tat katham ? kr̥tya-lyuṭo bahulam (*3,3.113) 19 3, 3, 56 | prakr̥tam anuvartate yāvat kr̥tya-lyuṭo bahulam (*3,3.113) 20 3, 3, 100| api yathā syāt /~kriyā, kr̥tyā, kr̥tiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 3, 3, 113| kr̥tya-lyuṭo bahulam || PS_3,3. 22 3, 3, 113| ca kārake iti nivr̥tam /~kr̥tya-sañjñakāḥ pratyayāḥ lyuṭ 23 3, 3, 113| bhavanti /~bhāvakarmaṇoḥ kr̥tyā vihitāḥ kārakāntare 'pi 24 3, 3, 163| kālatā /~eteṣv artheṣu dhātoḥ kr̥tya-sañjñakāḥ pratyayāḥ bhavanti, 25 3, 3, 163| kaṭakaraṇe /~kimarthaṃ praiṣādiṣu kr̥tyā vidhīyante na sāmānyena, 26 3, 3, 169| arhe kr̥tya-tr̥caś ca || PS_3,3.169 ||~ _____ 27 3, 3, 169| vācye gamyamāne vā dhātoḥ kr̥tya-tr̥caḥ pratyayā bhavanti, 28 3, 3, 171| ādhamarṇyayoḥ iti vartate /~kr̥tya-sañjākāś ca pratyayā āvaśyaka- 29 3, 4, 14 | kr̥tya-arthe tavai-ken-kenya-tvanaḥ || 30 3, 4, 14 | artho bhāvakarmaṇī /~tasmin kr̥tya-arthe chandasi viṣaye tavai 31 3, 4, 16 | START JKv_3,4.16:~ kr̥tya-arthe iti nivr̥ttam /~tumarthe 32 3, 4, 60 | apavargaḥ samāptiḥ /~tiryak-kr̥tya gataḥ, tiryak-kr̥tvā gataḥ, 33 3, 4, 61 | asvaritatvāt /~mukhataḥ-kr̥tya gataḥ, mukhataḥ kr̥tvā gataḥ, 34 3, 4, 68 | vā nipātyante /~tayor eva kr̥tya-kta-khal-arthaḥ (*3,4.70) /~ 35 3, 4, 70 | tayor eva kr̥tya-kta-khal-arthāḥ || PS_3, 36 3, 4, 70 | tayor eva bhāvakarmaṇoḥ kr̥tya-sañjñākāḥ kta-khal-arthāś 37 6, 2, 2 | sadr̥kśvetaḥ /~sadr̥śamahān /~ete kr̥tya-tulya-ākhyā ajātyā (*2,1. 38 6, 2, 2 | acpratyayāntaḥ /~dvitīyā /~kr̥tya - bhojyoṣṇam /~bhojyalavaṇam /~ 39 6, 2, 160| kr̥tya-uka-iṣṇuc-cārv-ādayaś ca || 40 6, 2, 160| START JKv_6,2.160:~ kr̥tya uka iṣṇuc ity evam antāś 41 6, 2, 160| uttare 'ntodāttāḥ bhavanti /~kr̥tya - akartavyam /~aka-raṇīyam /~ 42 7, 3, 120| brāhmaṇakulena /~astriyām iti kim ? kr̥tyā /~dhenvā //~iti kāśikāyāṃ