Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] karakad 4 karakagrahanena 1 karakah 10 karakam 42 karakan 1 karakantaram 1 karakantarasampattau 1 | Frequency [« »] 42 gamyamanayam 42 gatau 42 ikaradeso 42 karakam 42 krrtya 42 nistha 42 sut | Jayaditya & Vamana Kasikavrtti IntraText - Concordances karakam |
Ps, chap., par.
1 1, 4, 23| śabdaś ca nimitta-paryāyaḥ /~karakam hetuḥ ity anartha-antaram /~ 2 1, 4, 23| 1,3.51), akathitaṃ ca kārakaṃ karmasañjñaṃ bhavati - māṇavakaṃ 3 1, 4, 24| sādhye yad avadhibhūtaṃ tat kārakam apādānasañjñaṃ bhavati /~ 4 1, 4, 25| prayoge bhaya-hetur yaḥ stat kārakam apādānasañjñaṃ bhavati /~ 5 1, 4, 26| rthaḥ soḍhuṃ na śakyate, tat kārakam apādānasañjñaṃ bhavati /~ 6 1, 4, 27| prayoge ya īpsito 'rthaḥ tat kārakam apādānasañjñaṃ bhavati /~ 7 1, 4, 28| adarśanam ātmana icchati tat kārakam apādānasañjñaṃ bhavati /~ 8 1, 4, 29| upayoge sādhye ya ākhyātā tat kārakam apādānasañjñaṃ bhavati /~ 9 1, 4, 30| prakr̥tiḥ kāraṇam, hetuḥ, tat kārakam apādānañjñam bhavati /~śr̥ṅgāccharo 10 1, 4, 31| kartuḥ prabhavo yaḥ, tat kārakam apādānasaṃjñam bhavati /~ 11 1, 4, 32| kartā yam abhipraiti tat kārakaṃ sampradānasañjñaṃ bhavati /~ 12 1, 4, 33| prīyamāṇo yo 'rthaḥ, tat kārakaṃ sampradānā-sañjñam bhavati /~ 13 1, 4, 34| jñīpsyamāno yo 'rthah, tat kārakaṃ sampradāna-sañjñaṃ bhavati /~ 14 1, 4, 35| uttamarṇo yo 'rthaḥ, tat kārakaṃ sampradānasañjñaṃ bhavati /~ 15 1, 4, 36| tasya īpsito yo 'rthaḥ, tat kārakaṃ sampradāna-sañjñam bhavati /~ 16 1, 4, 37| prayoge yaṃ prati kopaḥ, tat kārakaṃ sampradānasañjñam bhavati /~ 17 1, 4, 38| sambaddhayoḥ yaṃ prati kopaḥ, tat kārakaṃ karmasañjñaṃ bhavati /~devadattam 18 1, 4, 39| 1,4.39:~ rādher īkṣeś ca kārakam sampradāna-sañjñaṃ bhavati /~ 19 1, 4, 40| ity evaṃ pūrvasya śr̥ṇoteḥ kārakam sampradāna-sañjñaṃ bhavati /~ 20 1, 4, 41| pratipūrvasya ca gr̥ṇāteḥ kārakam pūrvasyāḥ kriyāyaḥ kartr̥- 21 1, 4, 42| vivakṣitam tat sādhakatamaṃ kārakam karaṇasañjñaṃ bhavati /~ 22 1, 4, 43| divaḥ sādhakatamaṃ yat kārakam tat karmasañjñam bhavati, 23 1, 4, 44| parikrayaṇe sādhakatamaṃ kārakam anyatarasyāṃ sampradāna- 24 1, 4, 45| dhāraṇakriyāṃ prati ya ādhārah, tat kārakam adhikaraṇasañjñaṃ bhavati /~ 25 1, 4, 46| ity eteṣām ādhāro yaḥ, tat kārakaṃ karma-sañjñaṃ bhavati /~ 26 1, 4, 47| viśater ādhāro yaḥ, tat kārakam karma-sañjñaṃ bhavati /~ 27 1, 4, 48| vasater ādhāro yaḥ, tat kārakaṃ karmasañjñaṃ bhavati /~grāmam 28 1, 4, 49| yad āptum iṣṭatamaṃ tat kārakaṃ karmasañjñaṃ bhavati /~kaṭaṃ 29 1, 4, 51| 4.51:~ akathitaṃ ca yat kārakaṃ tat karmasañjñaṃ bhavati /~ 30 1, 4, 55| prayojako yo 'rthaḥ, tat-kārakaṃ hetu-sañjñaṃ bhavati /~cakārāt 31 3, 1, 26| prakr̥tipratyāpattiḥ prakr̥tivac ca kārakam /~ākhyānāt kr̥danttaṇ ṇic 32 3, 1, 26| prakr̥tipratyāpattiḥ, prakr̥tivac ca kārakaṃ bhavati /~kaṃsavadham ācaṣṭe 33 6, 3, 99| āśīrādiṣu saptasu //~anyasya kārakam anyatkārakam /~anyasya idam 34 7, 1, 37| na asti, nañ na gatir na kārakam iti /~pradhāya, prasthāya 35 8, 1, 51| gatyartha-loṭā lr̥ṇ na cet kārakaṃ sarvānyat || PS_8,1.51 ||~ _____ 36 8, 1, 51| nānudāttaṃ bhavati, na cet kārakam sarvānyad bhavati /~yatra+ 37 8, 1, 51| grāmam, paśyasi enam /~na cet kārakam sarvānyat iti kim ? āgaccha 38 8, 1, 51| bhavitavyam, iha tu yat loḍantasya kārakaṃ taccānyacca lr̥ḍantena ucyate 39 8, 1, 52| nānudāttaṃ bhavati, na cet kārakaṃ sarvānyad bhavati /~loḍantayor 40 8, 1, 52| bhavati /~loḍantayor ekaṃ kārakaṃ yadi bhavati ity arthaḥ /~ 41 8, 1, 52| grāmam, paśya enam /~na cet kārakaṃ sarvānyat ity eva, āgaccha 42 8, 1, 53| nānudāttam bhavati, na cet kārakaṃ sarvānyad bhavati /~āgaccha