Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ikarabhava 1 ikarad 1 ikarader 1 ikaradeso 42 ikaradi 1 ikaradigrahanam 1 ikaraditvam 2 | Frequency [« »] 42 cakarad 42 gamyamanayam 42 gatau 42 ikaradeso 42 karakam 42 krrtya 42 nistha | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ikaradeso |
Ps, chap., par.
1 5, 4, 135| etebhyaḥ parasya gandhaśabdasya ikārādeśo bhavati samāsānto bahuvrīhau 2 5, 4, 136| alpākhyāyāṃ yogandhaśabdaḥ tasya ikārādeśo bhavati samāsānto bahuvrīhau 3 5, 4, 137| paro yo gandhaśabdaḥ tasya ikārādeśo bhavati samāsānto bahuvrīhau 4 6, 3, 27 | etayoḥ devatādvandve agneḥ īkārādeśo bhavati /~agnīṣomau /~agnīvaruṇau /~ 5 6, 3, 28 | uttarapade devatādvandve agneḥ ikārādeśo bhavati /~āgnivāruṇīmanaḍvahīmālabheta /~ 6 6, 3, 97 | uttarasya ap ity etasya īkārādeśo bhavati /~ [#721]~ dvīpam /~ 7 6, 4, 34 | JKv_6,4.34:~ śāsa upadhāyā ikārādeśo bhavati aṅi parato halādau 8 6, 4, 66 | halādau kṅiti pratyaye parataḥ īkārādeśo bhavati /~dīyate /~dhīyate /~ 9 6, 4, 70 | START JKv_6,4.70:~ mayater ikārādeśo vā bhavati lyapi parataḥ /~ 10 6, 4, 113| abhyastānāṃ ca ghuvarjitānām ātaḥ īkārādeśo bhavati halādau sārvadhātuke 11 6, 4, 114| sārvadhātuke kṅiti parataḥ ikarādeśo bhavati /~daridritaḥ daridrithaḥ /~ 12 6, 4, 115| etasya aṅgasya anyatarasyām ikārādeśo bhavati halādau kṅiti sārvadhātuke 13 6, 4, 116| JKv_6,4.116:~ jahāteś ca ikārādeśo bhavati anyatarasyāṃ halādau 14 6, 4, 139| 139:~ udaḥ uttarasya acaḥ īkārādeśo bhavati /~udīcaḥ /~udīcā /~ 15 7, 1, 77 | chandasi viṣaye asthyādīnām īkārādeśo bhavati, sa ca udāttaḥ /~ 16 7, 1, 100| kārāntasya dhātoḥ aṅgasya ikārādeśo bhavati /~kirati /~girati /~ 17 7, 1, 101| upadhāyāś ca r̥̄kārasya ikārādeśo bhavati /~kīrtayati, kīrtayataḥ, 18 7, 2, 34 | ity eteṣāṃ ca tipi śapaḥ ikārādeśo nipātyate, śapo lugvā, iḍāgamaḥ /~ 19 7, 2, 83 | āsaḥ uttarasya ānaśabdasya īkārādeśo bhavati /~āsīno yajate /~ 20 7, 3, 1 | acaḥ sthāne vahīnarasya ikārādeśo bhavati /~vahīnarasya apatyam 21 7, 3, 44 | kakārāt pūrvasya akārasya ikārādeśo bhavati āpi parataḥ, sa 22 7, 3, 45 | 3.45:~ yā sā ity etayoḥ ikārādeśo na bhavati /~yakā /~sakā /~ 23 7, 3, 46 | kāraḥ, tasyātaḥ sthāne ikarādeśo bhavati /~udīcāṃ grahaṇaṃ 24 7, 3, 48 | udīcām ācāryāṇāṃ matena ikārādeśo na bhavati /~khaṭvakā, khaṭvikā /~ 25 7, 4, 4 | lopo bhavati, abhyāsasya īkārādeśo bhavati /~apīpyat, apīpyatām, 26 7, 4, 5 | aṅgasya ṇau caṅi upadhāyāḥ ikārādeśo bhavati /~atiṣṭhipat, atiṣṭhipatām, 27 7, 4, 6 | aṅgasya nau caṅi upadhāyā ikārādeśo vā bhavati /~ajighripat, 28 7, 4, 31 | ity etayoḥ yaṅi parataḥ īkārādeśo bhavati /~jeghrīyate /~dedhmīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 29 7, 4, 32 | acarṇāntasya aṅgasya cvau parataḥ īkārādeśo bhavati /~śuklībhavati /~ 30 7, 4, 33 | parataḥ avarṇāntasya aṅgasya īkārādeśo bhavati /~putrīyati /~ghaṭīyati /~ 31 7, 4, 40 | sthā ity eteṣām aṅgānām ikārādeśo bhavati takārādau kiti pratyaye 32 7, 4, 41 | ity etayoḥ anyatarasyām ikārādeśo bhavati takārādau kiti /~ 33 7, 4, 55 | r̥dha ity eteṣām aṅgānām aca īkārādeśo bhavati sani sakārādau parataḥ /~ 34 7, 4, 56 | JKv_7,4.56:~ dambheḥ aca ikārādeśo bhavati, cakārāt īt ca sani 35 7, 4, 76 | bhr̥ñādīnāṃ trayāṇām abhyāsasya ikārādeśo bhavati śalau sati /~bhr̥ñ - 36 7, 4, 77 | piparti ity etayoḥ abhyāsasya ikārādeśo bhavati ślau /~iyarti bhūmam /~ 37 7, 4, 78 | abhyāsasya ślau bahulam ikārādeśo bhavati /~purṇāṃ vivaṣṭi /~ 38 7, 4, 79 | parato 'kārāntābhyāsasya ikārādeśo bhavati /~pipakṣati /~yiyakṣati /~ 39 7, 4, 80 | jakāre ca avarṇapare parataḥ ikārādeśo bhavati sani pratyaye parataḥ /~ 40 7, 4, 81 | abhyāsasya oḥ avarnapare yaṇi vā ikārādeśo bhavati sani parataḥ /~sisrāvayiṣati, 41 7, 4, 97 | 4.97:~ gaṇeḥ abhyāsasya īkārādeśo bhavati caṅpare ṇau parataḥ, 42 8, 2, 81 | dakārād uttarasya ekārasya īkārādeśo bhavati, dakārasya ca makāraḥ,