Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] gatasya 1 gatatacchilye 1 gatatvat 1 gatau 42 gatayo 1 gate 1 gateh 2 | Frequency [« »] 42 asmad 42 cakarad 42 gamyamanayam 42 gatau 42 ikaradeso 42 karakam 42 krrtya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances gatau |
Ps, chap., par.
1 1, 2, 1 | iṅ-ādeśo rhyate, na gāṅ gatau iti, ṅa-kārasya ananya-arthatvāt /~ 2 1, 3, 29 | prāpaṇayoḥ iti bhvādau, r̥ sr̥ gatau iti juhoty-ādau /~viśeṣābhāvād 3 1, 3, 69 | gr̥dhu abhikāṅkṣāyām, vañcu gatau ity etayor ṇy-anatayoḥ pralambhane 4 1, 4, 60 | punarutsyūtaṃ vāso deyam /~gatir gatau (*8,1.70) iti nighāto bhavati /~ 5 3, 1, 23 | nityaṃ kauṭilye gatau || PS_3,1.23 ||~ _____START 6 3, 1, 28 | rakṣaṇe, dhūpa santāpe, viccha gatau, paṇa vyavahāre stutau ca, 7 3, 1, 37 | dānagati-rakṣaṇeṣu, aya gatau, āsa upaveṣane, etebhyaś 8 3, 1, 51 | śabde, ila preraṇe, arda gatau yācane ca, etebhyo dhātubhyaḥ 9 3, 1, 56 | START JKv_3,1.56:~ sr̥ gatau, śāsu anuśiṣṭau r̥ gatau 10 3, 1, 56 | gatau, śāsu anuśiṣṭau r̥ gatau ity etebhyaḥ parasya cleḥ 11 3, 1, 58 | steyakaraṇe, gluñcu, ṣasja gatau, ṭuośvi gati-vr̥ddhyoḥ, 12 3, 1, 60 | START JKv_3,1.60:~ pada gatau, asmād dhātoḥ parasya cleḥ 13 3, 1, 103| START JKv_3,1.103:~ r̥ gatau, asmāṇ ṇyati prāpte svāmi- 14 3, 1, 140| ādibhyo dhātubhyaḥ kasa gatau ity evam antebhyo vibhāṣā 15 3, 2, 158| īpsāyām, graha grahane, pata gatau, curādau adantāḥ paṭhyante /~ 16 3, 2, 158| dānagatirakṣaṇeṣu /~drā kutsāyāṃ gatau, nipūrvas tatpūrvaś ca, 17 3, 2, 175| bhāsr̥ dīptau, pisr̥ pesr̥ gatau, kasa gatau, etebhyas tacchīlādiṣu 18 3, 2, 175| pisr̥ pesr̥ gatau, kasa gatau, etebhyas tacchīlādiṣu kartr̥ṣu 19 3, 2, 182| kṣaraṇe, miha secane, patl̥ gatau, daṃśa daśane, ṇaha bandhane, 20 4, 4, 8 | bhavati /~caratir bhakṣaṇe gatau ca vartate /~dadhnā carati 21 6, 1, 24 | sparśe vartamānasya śyaiṅ gatau ity asya dhātor niṣṭhāyāṃ 22 6, 1, 36 | 606]~ cicyuṣe /~cyuṅ gatau ity asya dhātoḥ liti seśabde 23 6, 1, 89 | ūṭhaś ca sambhavāt /~iṇ gatau ity etasmin dhātau eci, 24 7, 1, 102| aṅgāvayava eva gr̥hyate, tena r̥̄ gatau ity asya sampūrvasya samīrṇam 25 7, 2, 48 | vikalpa iṣyate /~yas tu iṣa gatau iti daivādikaḥ, tasya preṣitā, 26 7, 3, 36 | iti r̥ gatiprāpaṇayoḥ, r̥ gatau iti dvayor api dhātvor grahaṇam /~ 27 7, 3, 38 | kimarthaṃ sūtram, vaja gatau ṇyantasya siddhatvāt ? vāteḥ 28 7, 3, 63 | vañcer gatau || PS_7,3.63 ||~ _____START 29 7, 3, 63 | 7,3.63:~ vañceḥ aṅgasya gatau vartamānasya kavargādeśo 30 7, 3, 63 | vañcyaṃ vañcanti vaṇijaḥ /~gatau iti kim ? vaṅkaṃ kāṣṭham /~ 31 7, 3, 78 | 851]~ sartervegitāyāṃ gatau dhāvādeśam icchanti /~anyatra 32 7, 3, 80 | pavan ity ataḥ prabhr̥ti plī gatau vr̥t iti yāvat kecit icchanti, 33 7, 4, 12 | śrā pāke, drā kutsāyāṃ gatau, prā pūraṇe ity eteṣām anekārthā 34 8, 1, 70 | gatir gatau || PS_8,1.70 ||~ _____START 35 8, 1, 70 | START JKv_8,1.70:~ gatiḥ gatau parataḥ anudātto bhavati /~ 36 8, 1, 70 | devadattaḥ prapacati /~gatau iti kim ? ā mandrairindra 37 8, 1, 70 | kriyāyogādāṅityeṣa gatiḥ, tasya gatau ity etasmin na sati gatiḥ 38 8, 2, 78 | iha kasmān na bhavati, rī gatau riryatuḥ, riryuḥ, vī gatyādiṣu 39 8, 3, 98 | sati pāṭho 'yam /~sedhater gatau (*8,3.113) iti vā pratiṣedhabādhanārthaḥ /~ 40 8, 3, 111| sedhater gatau || PS_8,3.111 ||~ _____ 41 8, 3, 111| START JKv_8,3.111:~ gatau vartamānasya sedhateḥ sakārasya 42 8, 3, 111| gāḥ /~parisedhayati gāḥ /~gatau iti kim ? śiṣyamakāryāt