Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
gamy 2
gamyadayah 3
gamyamanarthasya 1
gamyamanayam 42
gamyamanayoh 3
gamyamane 87
gamyamanesu 4
Frequency    [«  »]
42 antodattam
42 asmad
42 cakarad
42 gamyamanayam
42 gatau
42 ikaradeso
42 karakam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

gamyamanayam

   Ps, chap., par.
1 2, 3, 40 | nipuṇaḥ, tābhyāṃ yoge āsevāyāṃ gamyamānāyāṃ ṣaṣṭhī-saptamyau vibhaktī 2 2, 3, 43 | ity etābhyām yoge 'rcāyāṃ gamyamānāyāṃ saptamī vibhaktir bhavati, 3 2, 4, 21 | upajñopakramayor āder ācikhyāsāyāṃ gamyamānāyām /~ākhyātum icchā ācikhyāsā /~ 4 3, 1, 150| START JKv_3,1.150:~ āśiṣi gamyamānāyāṃ dhātum ātrāt vun pratyayo 5 3, 2, 22 | ṭapratyayo bhavati bhr̥tau gamyamānāyām /~bhr̥tiḥ vetanaṃ, karmanirveśaḥ /~ 6 3, 2, 49 | ḍa iti vartate /~āśiṣi gamyamānāyāṃ hanter dhātoḥ karmaṇy-upapade 7 3, 2, 54 | START JKv_3,2.54:~ śaktau gamyamānāyāṃ hasti kapāṭayoḥ karmaṇor 8 3, 3, 7 | siddhiḥ /~lipsyamāna-siddhau gamyamānāyāṃ bhaviṣyati kāle dhātoḥ vibhāṣā 9 3, 3, 20 | 3.20:~ parimāṇa-ākhyāyāṃ gamyamānāyāṃ sarvebhyo dhātubhyaḥ ghañ 10 3, 3, 46 | pratyayo bhavati lipsāyāṃ gamyamānāyām /~pātrapragrāheṇa carati 11 3, 3, 86 | gaṇe 'bhidheye, praśaṃsāyāṃ gamyamānāyām /~saṅghaḥ paśūnām /~udgho 12 3, 3, 108| JKv_3,3.108:~ rogākhyāyāṃ gamyamānāyāṃ dhātoḥ ṇvul pratyayo bahulaṃ 13 3, 3, 132| bhaviṣyati kāle āśaṃsāyāṃ gamyamānāyāṃ dhātoḥ bhūtavat pratyayā 14 3, 3, 133| kṣipravacane upapade āśaṃsāyāṃ gamyamānāyāṃ dhātoḥ lr̥ṭ pratyayo bhavati /~ 15 3, 3, 142| anarthāntaram /~garhāyāṃ gamyamānāyām api-jātvoḥ upapadayoḥ dhātoḥ 16 3, 3, 143| kathami upapade garhāyāṃ gamyamānāyaṃ dhātoḥ liṅ pratyayo bhavati, 17 3, 3, 144| kiṃvr̥tte upapade garhāyāṃ gamyamānāyāṃ dhātoḥ liṅ-lr̥ṭau pratyayau 18 3, 3, 149| pratyayo bhavati garhāyāṃ gamyamānāyām /~sarvalakārāṇām apavādaḥ /~ 19 3, 4, 8 | upasaṃvāde āśaṅkāyāṃ ca gamyamānāyāṃ chandasi viṣaye leṭ pratyayo 20 3, 4, 50 | sannikarṣaḥ /~samāsattau gamyamānāyāṃ tr̥tīyā-saptamyoḥ upapadayoḥ 21 3, 4, 52 | parīpsā tvarā /~parīpsāyāṃ gamyamānāyām apādāne upapade dhātoḥ ṇamul 22 3, 4, 53 | dvitīyānta upapade parīpsāyāṃ gamyamānāyāṃ dhātoḥ ṇamul pratyayo bhavati /~ 23 4, 1, 166| yuvasañjñā bhavati pūjāyāṃ gamyamānāyām /~sañjñasāmarthyād gotraṃ 24 4, 1, 167| START JKv_4,1.167:~ kutsāyāṃ gamyamanāyāṃ yūno yuvasañjñā bhavati /~ 25 4, 3, 28 | etasmin viṣaye sañjñāyāṃ gamyamānāyām /~pūrvāhṇakaḥ /~aparāhṇakaḥ /~ 26 4, 3, 118| etasminn arthe sañjñāyāṃ gamyamānāyām /~kaulālakam /~vāruḍakam /~ 27 4, 3, 119| etasmin viṣaye sañjñāyāṃ gamyamānāyām /~aṇo 'pavādaḥ /~svare viśeṣaḥ /~ 28 5, 3, 76 | parasya anukampā /~tasyā gamyamānāyāṃ subantāt tiṅantāc ca yathāvihitaṃ 29 5, 3, 77 | sāmadānādirupāyo nītiḥ /~nītau ca gamyamānāyāṃ tadyuktād anukampāyuktād 30 5, 3, 78 | pratyayo bhavati, anukampāyāṃ gamyamānāyāṃ nītau ca /~devikaḥ, devadattakaḥ /~ 31 5, 3, 87 | hrasvatvahetukā sañjñā tasyāṃ gamyamānāyāṃ kan-pratyayo bhavati /~pūrvasya 32 5, 4, 4 | ntyantagatiḥ /~anatyantagatau gamyamānāyāṃ ktāntāt kanpratyayo bhavati /~ 33 5, 4, 60 | samayaśabdād yāpanāyāṃ gamyamānāyāṃ ḍāc pratyayo bhavati kr̥ño 34 5, 4, 146| bhavati samāsāntaḥ avasthāyāṃ gamyamānāyām /~kālādikr̥tā vastudharmā 35 6, 2, 56 | pūrvapadam aciropasampattau gamyamānāyām anyatarasyāṃ prakrtisvaraṃ 36 6, 2, 63 | śilivācini uttarapade praśaṃsāyāṃ gamyamānāyām anyatarasyāṃ prakrtisvaraṃ 37 6, 2, 126| tatpuruse samāse garhāyāṃ gamyamānāyām ādyudāttāni bhavanti /~putracelam /~ 38 6, 2, 148| sañjñāyāṃ viṣaye āśiṣi gamyamānāyāṃ kārakād uttarayoḥ dattaśrutayor 39 6, 2, 157| ka ity evam antam aśaktau gamyamānāyām uttarapadaṃ nañaḥ paramantodattaṃ 40 7, 1, 66 | uttarasya labheḥ praśaṃsāyāṃ gamyamānāyāṃ yakārādipratyayaviṣaye numāgamo 41 8, 1, 60 | nānudāttā bhavati kṣiyāyāṃ gamyamānāyām /~kṣiyā dharmavyatikramaḥ, 42 8, 3, 86 | anyatarasyāṃ śabdasañjñāyāṃ gamyamānāyām /~abhiniṣṣṭāno varṇaḥ, abhinistāno


IntraText® (V89) Copyright 1996-2007 EuloTech SRL