Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
cakanuh 1
cakara 13
cakarac 5
cakarad 42
cakaraditvad 1
cakarah 37
cakaraj 1
Frequency    [«  »]
43 varjayitva
42 antodattam
42 asmad
42 cakarad
42 gamyamanayam
42 gatau
42 ikaradeso
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

cakarad

   Ps, chap., par.
1 2, 3, 36 | bhavaty adhikaraṇe kārake, cakārād dūra-antika-arthebhyaś ca /~ 2 3, 1, 106| anupasarge kyap pratyayo bhavati, cakārād yat ca /~brahmodyam, brahmavadyam /~ 3 3, 2, 144| asmād dhātoḥ apa upapade, cakārād vau ca ghinuṇ bhavati /~ 4 3, 3, 60 | dhātoḥ ṇa-pratyayo bhavati, cakārād ap ca /~nyādaḥ, nighasaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 3, 3, 127| kartari karmaṇi ca+upapade, cakārād īṣadādiṣu ca khal pratyayo 6 3, 3, 132| bhūtavat pratyayā bhavanti, cakārād vartamānavac ca /~upādhyāyaś 7 3, 3, 164| dhātoḥ liṅ pratyayo bhavati, cakārād yathā prāptaṃ ca /~ūrdhvaṃ 8 3, 4, 71 | vihitaḥ sa kartari bhavati /~cakārād yathāprāptaṃ bhāvakarmaṇoḥ /~ 9 3, 4, 72 | ktaḥ, sa kartari bhavati /~cakārād yathāprāptaṃ ca bhāvakarmaṇoḥ /~ 10 3, 4, 76 | so 'dhikaraṇe bhavati /~cakārād yathāprāptaṃ ca /~dhrauvya- 11 4, 2, 32 | devatā ity asmin viṣaye, cakārād yac ca /~aṇo ṇyasya ca apavādaḥ /~ 12 4, 3, 6 | prātipadikāt ṭhañ pratyayo bhavati, cakārād yat ca śaiṣikaḥ /~aṇo 'pavādaḥ /~ 13 4, 3, 50 | śabdābhyāṃ ṭhañ pratyayo bhavati, cakārād vuñ ca deyam r̥ṇam ity etasminn 14 4, 3, 57 | śabdād aṇ pratyayo bhavati, cakārāḍ ḍhañ ca, tatra bhavaḥ ity 15 4, 3, 135| yathāvihitaṃ pratyayo bhavati, cakārād vikāre ca /~tatra prāṇibhyaḥ 16 4, 4, 129| matvarthe ñaḥ pratyayo bhavati, cakārād yat ca /~uapsaṅkhyānāl luk 17 5, 1, 36 | artheṣu aṇ pratyayo bhavati, cakārād yac ca /~tena trairūpyaṃ 18 5, 1, 40 | śabdāc chaḥ pratyayo bhavati, cakārād yat ca tasya nimittaṃ saṃyoga+ 19 5, 1, 65 | arthe yat pratyayo bhavati /~cakārād yathāvihitaṃ ca /~śiraśchedaṃ 20 5, 1, 68 | śabdād ghan pratyayo bhavati cakārād yat ca, tad arhati ity asminn 21 5, 1, 69 | śabdābhyāṃ chaḥ pratyayo bhavati, cakārād yat ca, tad arhati ity asmin 22 5, 1, 124| ṣyañ pratyayo bhavati /~cakārād bhāve ca /~karma-śabdaḥ 23 5, 2, 17 | chaḥ pratyayo bhavati /~cakārād yat-khau ca /~abhyamitram 24 5, 2, 29 | kaṭac pratyayo bhavati /~cakārād veśca /~saṅkaṭam /~prakaṭam /~ 25 5, 2, 38 | ṣaṣṭhyārthe aṇ pratyayo bhavati, cakārād dvayasajādayaḥ /~puruṣaḥ 26 5, 2, 41 | ḍatiḥ pratyayo bhavati, cakārād vatup /~tasya ca vakārasya 27 5, 2, 105| bhidheye lub-ilacau bhavataḥ /~cakārād aṇ ca, matup ca /~kasya 28 5, 2, 117| pratyayo bhavati matvarthe /~cakārād iniṭhanau matup ca /~tundilaḥ, 29 5, 3, 19 | vartamānād pratyayo bhavati, cakārād dānīṃ ca /~tasmin kāle tadā, 30 5, 3, 20 | bhavataś chandasi viṣaye /~cakārād yathāprāptaṃ ca /~idāvatsarīyaḥ /~ 31 5, 3, 37 | pratyayo bhavati astāterarthe, cakārād āc, dūre ced avadhimānavadher 32 5, 3, 50 | viṣaye ñaḥ pratyayo bhavati /~cakārād an ca /~ṣaṣṭho bhāgaḥ ṣaṣṭaḥ, 33 5, 3, 51 | luk ? ñasya luk /~ano /~cakārād yathāprāptaṃ ca /~ṣāṣṭhaḥ, 34 5, 3, 79 | etau pratyayau bhavataḥ /~cakārād yathāprāptaṃ ca /~deviyaḥ, 35 5, 3, 80 | vuc-pratyayau bhavataḥ /~cakārād ghanilacau pratyayau bhavataḥ 36 5, 4, 12 | bhavati chandasi viṣaye /~cakārād āmu ca /~prataraṃ na āyuḥ /~ 37 5, 4, 98 | etebhyaḥ paro yaḥ sakthiśabdaḥ, cakārād upamānaṃ ca, tadantāt tatpuruṣāṭ 38 6, 1, 50 | eteṣaṃ dhātūnāṃ lyapi viṣaye, cakārād ecaśca viṣaye upadeśe eva 39 6, 3, 30 | ity ayam ādeśo bhavati, cakārād dyāvā ca /~divaspr̥thivyau /~ 40 7, 3, 105| gr̥hyate /~tasminn āṅi parataḥ, cakārād osi ca, āvantāṅgasya ekārādeśo 41 7, 4, 91 | rugrikau āgamau bhavataḥ, cakārād rīk ca /~narnarti, narinarti, 42 8, 3, 37 | ity etāv ādeśau bhavataḥ, cakārād visarjanīyaś ca /~vr̥kṣaẖ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL