Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] asmabhih 1 asmabhir 1 asmabhyam 7 asmad 42 asmadadeso 1 asmadbhyam 1 asmadi 1 | Frequency [« »] 43 uttara 43 varjayitva 42 antodattam 42 asmad 42 cakarad 42 gamyamanayam 42 gatau | Jayaditya & Vamana Kasikavrtti IntraText - Concordances asmad |
Ps, chap., par.
1 1, 1, 27 | adas, eka, dvi, yuṣmad, asmad, bhavatu, kim /~sarvādiḥ /~ 2 1, 1, 45 | kartavye sthānivat syāt, asmād vacanān na bhavati /~dvirvacana- 3 1, 1, 45 | kārasya dvirvacanaṃ na syād asmād vacanād bhavati /~varevidhiḥ -- 4 1, 1, 45 | ity ā-kāra-lopaḥ syād, asmād vacanān na bhavati /~ya- 5 1, 1, 45 | iti yalope sthānivat syād asmād vacanān na bhavati /~svara- 6 1, 1, 45 | ayaṃ va-kāro hal-paraḥ iti, asmād vacanād bhavati /~jaś-vidhiḥ -- 7 1, 1, 45 | kārasya jaśtvaṃ na syāt, asmād vacanād bhavati /~samanā 8 1, 1, 45 | 53) iti jaśtvaṃ na syāt, asmād vacanād bhavati /~carvidhiḥ -- 9 1, 1, 45 | kārasya cartvaṃ na syād, asmād vacanād bhavati /~śāsi-vasi- 10 1, 1, 45 | 55) iti cartvaṃ na syāt, asmād vacanād bhavati /~svara- 11 1, 1, 45 | anackatvād dvirvacanaṃ na syāt, asmād vacanād bhavati /~ṇi-lopaḥ -- 12 1, 3, 24 | vaktavyam /~iha mā bhūt, asmād grāmāt śatam uttiṣṭhati /~ 13 2, 1, 31 | tatpuruṣaś ca samaso bhavati /~asmād eva vacanāt pūrvādibhir 14 2, 1, 36 | tādarthye caturthī ca asmād eva jñāpakād bhavati /~arthena 15 3, 1, 60 | JKv_3,1.60:~ pada gatau, asmād dhātoḥ parasya cleḥ ciṇ- 16 3, 1, 75 | vyāptau /~bhauvādikaḥ /~asmād anyatarasyāṃ śnu-pratyayo 17 3, 2, 12 | JKv_3,2.12:~ arha pūjāyām, asmād dhātoḥ karmaṇy-upapade acpratyayao 18 3, 2, 144| JKv_3,2.144:~ laṣa kāntau, asmād dhātoḥ apa upapade, cakārād 19 3, 2, 174| JKv_3,2.174:~ ñibhī bhaye, asmād dhātoḥ tacchīlādiṣu kartr̥ṣu 20 3, 2, 176| JKv_3,2.176:~ yā prāpane, asmād yaṅantāt tacchīlādiṣu kartr̥ṣu 21 3, 2, 183| pūṅpūñoḥ sāmānyena grahaṇam /~asmād dhātoḥ karaṇe kārake ṣṭran 22 3, 3, 32 | 3.32:~ str̥ñ ācchādane, asmād dhātoḥ pra-śabde upapade 23 3, 3, 33 | 3.33:~ str̥̄ñ ācchādane, asmād dhātoḥ vi-śabde upapade 24 3, 3, 66 | paṇa vyavahāre stutau ca, asmād dhātor nityam ap pratyayo 25 3, 4, 47 | JKv_3,4.47:~ daṃśa daśane, asmād dhator upapūrvāt tr̥tīyānte 26 3, 4, 83 | parasmaipadānām ity eva /~vida jñāne, asmād dhātoḥ pareṣāṃ laḍādeśānāṃ 27 5, 2, 51 | katipayaśabdo na saṅkhyā /~tasya asmād eva jñāpakāt ḍaṭ pratyayo 28 5, 3, 106| pratyayaḥ /~samāsaś ca ayam asmād eva jñāpakāt, na hy asya 29 6, 1, 26 | tato yatnānataramāstheyam asmād vihbāṣāvijñānāt /~vyavastheyam /~ 30 6, 1, 83 | yat pratyayaḥ /~bibhety asmād iti bhyyam /~pravyyā iti 31 6, 1, 91 | mālarcchati /~pragatā r̥ cchakā asmād deśāt prarcchako deśaḥ /~ 32 6, 1, 118| yajuṣīdamīdr̥śam eva paṭhyate /~asmād eva nipātanāt ambārthanadyor 33 6, 2, 170| pūrvanipāto na bhavaty eva asmād eva jñāpakāt /~pratyudāharaṇeṣu 34 7, 1, 26 | kuḍyam /~ato 'm (*7,1.24) ity asmād anantaram itarāc chandasi 35 7, 1, 27 | START JKv_7,1.27:~ yuṣmad asmad ity etābhyām uttarasya ṅasaḥ 36 7, 1, 31 | bhavati yuṣmad gacchanti /~asmad gacchanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 37 7, 1, 66 | praśaṃsāyām iti kim ? upalabhyam asmād vr̥ṣalāt kiñcit /~poradupadhatvād 38 7, 2, 13 | bhāradvājasya (*7,2.63) ity asmād api niyamāt ya iṭ prāpnoti 39 7, 2, 86 | START JKv_7,2.86:~ yuṣmad asmad ity etayoḥ anādeśe vibhaktau 40 7, 3, 100| 7,3.100:~ ada bhakṣaṇe, asmād uttarasya apr̥ktasya sārvadhātukasya 41 8, 1, 20 | START JKv_8,1.20:~ yuṣmad asmad ity etayoḥ ṣaṣṭhīcaturthīdvitīyāsthayoḥ 42 8, 4, 14 | iti kim ? pragatā nāyakāḥ asmād deśāt pranāyako deśaḥ /~