Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
antodattad 3
antodattah 32
antodattaj 1
antodattam 42
antodattan 1
antodattani 6
antodattaprakarane 1
Frequency    [«  »]
43 ti
43 uttara
43 varjayitva
42 antodattam
42 asmad
42 cakarad
42 gamyamanayam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

antodattam

   Ps, chap., par.
1 5, 2, 93 | JKv_5,2.93:~ indriyam ity antodāttaṃ śabdarūpaṃ nipātyate /~rūḍhir 2 6, 1, 169| anyatrānityasamāse yad uttarapadam antodāttam ekācca tasmāt parā tr̥tīyādir 3 6, 1, 173| na+iṣyate iti śatrantam antodāttaṃ bhavati /~nadyajādī iti 4 6, 2, 42 | iti pūrvapadam ādyudāttam antodattaṃ /~asūtā jaratī asūtajaratī /~ 5 6, 2, 42 | devasūtiḥ /~devanītiḥ /~antodāttaṃ pūrvapadam /~vasunītiḥ /~ 6 6, 2, 71 | bahuvrīhirayam, atra pūrvapadam antodāttam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 6, 2, 93 | guṇakārtsnye vartamānam antodāttaṃ bhavati /~sarvaśvetaḥ /~ 8 6, 2, 94 | uttarapadayoḥ pūrvapadam antodāttaṃ bhavati /~añjanāgiriḥ /~ 9 6, 2, 95 | vayasi gamyamāne pūrvapadam antodāttaṃ bhavati /~vr̥ddhakumārī /~ 10 6, 2, 96 | udakaśabde uttarapade pūrvapadam antodāttaṃ bhavati /~guḍamiśram udakam 11 6, 2, 97 | kratuvācini samāse pūrvapadam antodāttaṃ bhavati /~gargatrirātraḥ /~ 12 6, 2, 98 | napuṃsakaliṅge samāse pūrvapadam antodāttaṃ bhavati /~gopālasabham /~ 13 6, 2, 99 | uttarapade prācām deśe pūrvapadam antodāttaṃ bhavati /~lalāṭapuram /~ 14 6, 2, 100| puraśabde uttarapade pūrvapadam antodāttaṃ bhavati /~ariṣṭapuram /~ 15 6, 2, 107| sañjñāyāṃviṣaye pūrvapadam antodāttaṃ bhavati /~vr̥kodaraḥ /~dāmodaraḥ /~ 16 6, 2, 108| sañjñāyāṃ viṣaye pūrvapadam antodāttaṃ bhavati /~kuṇdodaraḥ /~ghaṭodaraḥ /~ 17 6, 2, 109| uttarapade nadyantaṃ pūrvapadam antodāttaṃ bhavati /~gārgībandhuḥ /~ 18 6, 2, 140| takāralopaś ca /~br̥had ity etad antodāttaṃ nipātayanti /~tasya kecid 19 6, 2, 145| paraṃ ktāntam uttarapadam antodāttaṃ bhavati /~sukr̥tam /~subhuktam /~ 20 6, 2, 146| gatikārakopapadād ktāntam uttarapadam antodāttaṃ bhavati ācitādīn varjayitvā /~ 21 6, 2, 147| pravr̥ddhādīnāṃ ca ktāntam uttarapadam antodāttaṃ bhavati /~pravr̥ddhaṃ yānam /~ 22 6, 2, 149| tatra ktāntam uttarapadam antodāttaṃ bhavati /~suptapralapitam /~ 23 6, 2, 152| puṇyam ity etad uttarapadam antodāttaṃ bhavati /~adhyayane puṇyam 24 6, 2, 154| anupasargaṃ tr̥tīyāntāt param antodāttaṃ bhavati asandhau gamyamāne /~ 25 6, 2, 158| gamyamāne nañaḥ uttaramackāntam antodāttaṃ bhavati /~apaco 'yaṃ jālnamaḥ 26 6, 2, 159| uttarapadaṃ sañjñāyāṃ vartamānam antodāttaṃ bhavati /~adevadattaḥ /~ 27 6, 2, 162| uttarapadasya kāryitvāt kapi pūrvam antodāttaṃ bhavati /~idamprathamakāḥ /~ 28 6, 2, 166| pramanataraṃ bahuvrīhau samāse antodāttaṃ bhavati /~vastrāntaraḥ /~ 29 6, 2, 168| svāṅgavāci bahuvrīhau samāse na antodāttaṃ bhavati /~avyaya - uccairmukhaḥ /~ 30 6, 2, 173| nañsubhyā kapi parataḥ pūrvam antodāttaṃ bhavati /~akumārīko deśaḥ /~ 31 6, 2, 177| svāṅgaṃ dhruvaṃ parśuvarjitam antodāttaṃ bhavati bahuvrīhau samāse /~ 32 6, 2, 179| antaḥśabdād uttaraṃ vanam antodāttaṃ bhavati /~antarvaṇo deśaḥ /~ 33 6, 2, 180| ca uttarapadam upasargād antodāttaṃ bhavati /~prāntaḥ /~paryantaḥ /~ 34 6, 2, 182| abhitobhavivacanaṃ maṇḍalaṃ ca antodāttaṃ bhavati /~parikūlam /~paritīram /~ 35 6, 2, 185| 185:~ abher uttaraṃ mukham antodāttaṃ bhavati /~abhimukhaḥ /~bahuvrīhir 36 6, 2, 186| apāc ca+uttaraṃ mukham antodāttaṃ bhavati /~apamukhaḥ /~apamukham /~ 37 6, 2, 188| adher uttaram uparisthavāci antodāttaṃ bhavati /~adhidantaḥ /~adhikarṇaḥ /~ 38 6, 2, 189| apradhānavāci kanīyaḥ ca antodāttaṃ bhavati /~anugato jyeṣṭham 39 6, 2, 192| 192:~ neḥ paramuttarapadam antodāttaṃ bhavati anidhāne /~nidhānam 40 6, 2, 194| uttaraṃ dvyac ajinaṃ ca antodāttaṃ bhavati tatpuruṣe samāse 41 7, 1, 95 | tac ca kroṣtr̥ ity etad antodāttam /~kroṣṭā, kroṣṭārau, kroṣṭāraḥ /~ 42 8, 2, 3 | kiñcid ekādeśasvaram antareṇa antodāttam asti /~ekānanudāttaḥ - tudanti /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL