Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yavasam 1 yavasura 1 yavasuram 1 yavat 41 yavata 39 yavatah 1 yavatam 1 | Frequency [« »] 41 stha 41 taddhita 41 uttarapadam 41 yavat 40 apare 40 ardhadhatuke 40 etebhyo | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yavat |
Ps, chap., par.
1 1, 2, 1 | kauṭilye ityeta dārabhya yāvat kuṅ śabde iti /~egyo gāṅ- 2 1, 2, 58 | artho bahuvad bhavati iti yāvat /~tena tadviśeṣaṇānām ajāti- 3 1, 3, 21 | upekṣā, kālaharaṇam iti yāvat /~āgamayasva tāvanmāṇavakam /~ 4 1, 3, 63 | iti kr̥-śabdād ārabhya yāvat kr̥ño dvitīya-tr̥tīya-śamba- 5 1, 3, 84 | uparamati /~uparamayati iti yāvat /~antarbhāvitanyartho 'tra 6 1, 4, 21 | asya vācyaṃ bhavati iti yāvat /~karmādayo 'py apare vibhaktīnām 7 1, 4, 57 | bhavatu, ma bhaviṣyati /~nañ /~yāvat /~tāvat /~tvā /~tvai /~dvai /~ 8 2, 1, 8 | START JKv_2,1.8:~ yāvat ity etad avyayam avadhāraṇe 9 2, 1, 30 | tr̥tīyānta-artha-kr̥tena iti yāvat /~śaṅkulayā khaṇḍaḥ saṅkulākhaṇḍaḥ /~ 10 2, 4, 35 | lug-aṇ-iñoḥ (*2,4.58) iti yāvat /~yadita ūrdhvam anukramiṣyamast 11 3, 2, 84 | vartamane laṭ (*3,2.123) iti yavat /~yadita ūrdhvam anukramiṣyāmaḥ 12 3, 3, 4 | yāvat-purā-nipātayor laṭ || PS_ 13 3, 3, 4 | 4:~ bhaviṣyati ity eva /~yāvat-purā-śabdayor nipātayor 14 3, 3, 56 | iti prakr̥tam anuvartate yāvat kr̥tya-lyuṭo bahulam (*3, 15 4, 1, 98 | śivādibhyo 'ṇ (*4,1.112) iti yāvat /~kuñja /~bradhna /~śaṅkha /~ 16 4, 2, 1 | vaiyāghrād añ (*4,2.12) iti yāvat tr̥tīyāsamartha-vibhaktir 17 4, 2, 24 | mahārājaproṣṭhapadāṭ ṭhañ (*4,2.35) iti yāvat sā 'sya devatā ity adhikāraḥ /~ 18 4, 2, 37 | kaṭyacaś ca (*4,2.51) iti yāvat samūhādhikāraḥ /~guṇādibhyo 19 4, 4, 110| abhrād dhaḥ (*4,4.118) iti yāvat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 20 5, 1, 79 | ādibhyo 'ṇ (*5,1.97) iti yāvat //~ [#485]~ tena nirvr̥ttam (* 21 5, 4, 86 | dvandvāccudaṣahāntāt iti yāvat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 22 6, 1, 6 | prabhr̥ti vevīṅ vetinā tulye iti yāvat /~jakṣati /~jāgrati /~daridrati /~ 23 6, 1, 13 | vibhāṣā pareḥ (*6,1.44) iti yāvat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24 6, 1, 45 | nityaṃ samyateḥ (*6,1.57) iti yāvat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25 6, 1, 72 | ekavarjam (*6,1.158) iti yāvat /~prāg etasmat sūtrād ita 26 6, 1, 77 | saṃprasāraṇāc ca (*6,1.108) iti yāvat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27 6, 1, 135| sañjñāyām (*6,1.175) iti yāvat /~ita uttaraṃ yad vakṣyāmastatra 28 6, 2, 64 | bhagālam (*6,2.137) iti yāvat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29 6, 2, 112| bhagālam (*6,2.127) iti yāvat //~karṇo varṇa-lakṣaṇāt (* 30 7, 1, 9 | ityadhikāro jasaḥ śī iti yāvat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 31 7, 1, 38 | ājjaser asuk (*7,1.50) iti yāvat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32 7, 2, 14 | iḍ-valādeḥ (*7,2.35) iti yāvat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 33 7, 3, 80 | prabhr̥ti plī gatau vr̥t iti yāvat kecit icchanti, vr̥tkaraṇam 34 7, 4, 58 | ādi muco 'karmakasya iti yāvat, atra abhyāsalopo bhavati /~ 35 8, 1, 36 | START JKv_8,1.36:~ yāvat yathā ity etābhyāṃ yuktaṃ 36 8, 1, 36 | adhīte /~devadattaḥ pacati yāvat /~devadattaḥ pacati yathā /~ 37 8, 1, 37 | tarhi ? anudāttam eva /~yāvat pacati śobhanam /~yathā 38 8, 1, 37 | yathā pacati śobhanam /~yāvat karoti cāru /~yathā karoti 39 8, 1, 38 | upasargavyavadhānārtho 'yam ārambhaḥ /~yāvat prapacati śobhanam /~yathā 40 8, 1, 38 | yathā prapacatiśobhanam /~yāvat prakaroti cāru /~yathā prakaroti 41 8, 2, 44 | prabhr̥ti vr̥̄ñ varaṇe iti yāvat vr̥tkaraṇena samāpitā lvādayo