Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
uttarapadalope 1
uttarapadalopi 1
uttarapadalopo 1
uttarapadam 41
uttarapadan 1
uttarapadanam 2
uttarapadani 16
Frequency    [«  »]
41 sañjño
41 stha
41 taddhita
41 uttarapadam
41 yavat
40 apare
40 ardhadhatuke
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

uttarapadam

   Ps, chap., par.
1 1, 2, 44 | pade nānāvibhaktike 'py uttarapadaṃ pañcmyantam eva bhavati /~ 2 4, 4, 39 | pada-uttarapadaṃ gr̥hṇāti || PS_4,4.39 ||~ _____ 3 4, 4, 39 | JKv_4,4.39:~ padaśabdaḥ uttarapadaṃ yasya tasmāt padottarapada- 4 5, 4, 125| jambhā iti kr̥tasamāsāntam uttarapadaṃ nipātyate jambhaśabdaḥ abhyavahāryavacī 5 6, 1, 151| sucandrā paurṇamāsī /~uttarapadaṃ samāsa eva bhavati iti prasiddham, 6 6, 1, 169| nityasamāsād anyatrānityasamāse yad uttarapadam antodāttam ekācca tasmāt 7 6, 1, 169| uttarapadagrahaṇam ekāctvena+uttarapadaṃ viśeṣayitum, anyathā hi 8 6, 2, 33 | iti tayor eva varjyamānam uttarapadaṃ, netarayoḥ /~ahorātrāvayavā 9 6, 2, 112| lakṣaṇavācinaś ca karṇaśabda uttarapadam ādyudāttaṃ bhavati /~śuklakarṇaḥ /~ 10 6, 2, 113| vartate tatra karṇaśabda uttarapadam ādyudāttaṃ bhavati /~sañjñāyām - 11 6, 2, 115| JKv_6,2.115:~ śr̥ṅgaśabdaḥ uttārapadam avasthāyāṃ sañjñau pamyayoś 12 6, 2, 119| 119:~ yad ādyudāttaṃ dvyac uttarapadaṃ babuvrīhau samāse soruttaraṃ 13 6, 2, 123| tatpuruṣe samāse napuṃsakaliṅge uttarapadam ādyudāttaṃ bhavati /~brāhmanaśālam /~ 14 6, 2, 124| napuṃsakaliṅge kanthāśabdaḥ uttarapadam ādyudāttaṃ bhavati /~sauśamikantham /~ 15 6, 2, 130| tatpuruṣe samāse rājyam ity etad uttarapadam ādyudāttaṃ bhavati /~brāhmaṇarājyam /~ 16 6, 2, 136| vartate /~kuṇḍam ity etat uttarapadaṃ vanavāci tatpuruṣe samāse 17 6, 2, 138| START JKv_6,2.138:~ śiteḥ uttarapadaṃ nityaṃ yad abahvaj bhasacchabdavarjitaṃ 18 6, 2, 139| kārakāt upapadāt ca kr̥dantam uttarapadaṃ tatpuruṣe samāse prakr̥tisvaraṃ 19 6, 2, 144| kr̥duttarapadaprakr̥tisvaratvena ādyudāttam uttarapadaṃ syāt /~atha - āvasathaḥ 20 6, 2, 145| upamānāc ca paraṃ ktāntam uttarapadam antodāttaṃ bhavati /~sukr̥tam /~ 21 6, 2, 146| gatikārakopapadād ktāntam uttarapadam antodāttaṃ bhavati ācitādīn 22 6, 2, 147| pravr̥ddhādīnāṃ ca ktāntam uttarapadam antodāttaṃ bhavati /~pravr̥ddhaṃ 23 6, 2, 149| samaso vartate tatra ktāntam uttarapadam antodāttaṃ bhavati /~suptapralapitam /~ 24 6, 2, 150| 2.150:~ anapratyayāntam uttarapadaṃ bhāvavacanaṃ karmavacanaṃ 25 6, 2, 151| yājakādayaḥ krītaśabdaś ca+uttarapadam anatodāttaṃ bhavati /~man - 26 6, 2, 152| saptamyantāt paraṃ puṇyam ity etad uttarapadam antodāttaṃ bhavati /~adhyayane 27 6, 2, 154| vartate /~miśra ity etad uttarapadam anupasargaṃ tr̥tīyāntāt 28 6, 2, 157| antam aśaktau gamyamānāyām uttarapadaṃ nañaḥ paramantodattaṃ bhavati /~ 29 6, 2, 159| akrośe gamyamāne nañaḥ param uttarapadaṃ sañjñāyāṃ vartamānam antodāttaṃ 30 6, 2, 167| START JKv_6,2.167:~ mukham uttarapadaṃ svāṅgavāci bahuvrīhau samāse ' 31 6, 2, 169| upamānavācinaś ca mukhaṃ svāṅgam uttarapadam anyatarasyām bahuvrīhau 32 6, 2, 172| 2.172:~ nañsubhyāṃ param uttarapadaṃ bahuvrīhau samāse 'ntodāttaṃ 33 6, 2, 174| yasya tad idaṃ hrasvāntam uttarapadaṃ samāso , tatra antyāt 34 6, 2, 178| samāsamātre vanam ity etad uttarapadam upasargāt paramantodāttaṃ 35 6, 2, 180| 6,2.180:~ antaḥśabdaś ca uttarapadam upasargād antodāttaṃ bhavati /~ 36 6, 3, 82 | priyasahakr̥tvā iti iha bahuvrīhau yad uttarapadaṃ tat paraḥ sahaśabdo na bhavati 37 7, 3, 14 | grāmanāmadheyam /~pāṭaliputrādiḥ punar uttarapadam eva nagaram āha /~tatra 38 7, 3, 17 | aṅgasya saṅkhyāyāḥ paraṃ yad uttarapadaṃ tasya acāmāder acaḥ vr̥ddhir 39 8, 1, 67 | pūjanebhyaḥ kāṣṭhādibhyaḥ uttarapadaṃ pūjitam anudāttaṃ bhavati /~ 40 8, 2, 104| ākāṅkṣati iti ākāṅkṣam, tiṅantam uttarapadam ākāṅkṣati ity arthaḥ /~kṣiyāyāṃ 41 8, 2, 104| pāyayati /~pūrvam atra tiṅantam uttarapadam ākāṅkṣati iti sākāṅkṣaṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL