Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
taddhetavayatyam 1
taddhiparyase 1
taddhisista 1
taddhita 41
taddhitagrahanam 2
taddhitah 13
taddhitaluki 8
Frequency    [«  »]
41 py
41 sañjño
41 stha
41 taddhita
41 uttarapadam
41 yavat
40 apare
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

taddhita

   Ps, chap., par.
1 1, 1, 23 | pañcamaiḥ śūrpaiḥ krītaḥ /~taddhita-artha-iti samāsaḥ /~tatra 2 1, 1, 37 | namas, hiruk, tasilādiḥ taddhita edhācparyantaḥ, śastasī, 3 1, 1, 45 | udāharaṇam ? dhātv-aṅga-kr̥t-taddhita-avyaya-sup-tiṅ-padā-adeśāḥ /~ 4 1, 1, 45 | iti tug bhavati /~[#23]~ taddhita-ādeśaḥ taddhitavad bhavati - 5 1, 1, 45 | dādhikam /~adyatanam /~kr̥t-taddhita-samāsāś ca (*1,2.46) iti 6 1, 1, 45 | luk-ślu-lup-pradeśāḥ - luk-taddhita-luki (*1,2.49), juhoty-ādibhyaḥ 7 1, 2, 46 | kr̥t-taddhita-samāsāś ca || PS_1,2.46 ||~ _____ 8 1, 2, 49 | luk taddhita-luki || PS_1,2.49 ||~ _____ 9 1, 2, 49 | hrasvatve prāpte lug vidhīyate /~taddhita-luki sati strī-pratyayasya 10 1, 2, 49 | phalamāmalakam /~badaram /~kuvalam /~taddhita-grahaṇaṃ kim ? gārgyāḥ kulaṃ 11 1, 2, 50 | ikāro vidhīyate /~goṇyās-taddhita-luki sati ikāra-ādeśo bhavati /~ 12 1, 3, 8 | START JKv_1,3.8:~ taddhita-varjitasya pratyayasy ādito 13 2, 1, 51 | saṅkhye ity anuvartate /~taddhita-arthe viṣaye uttarapade 14 2, 1, 51 | tatpuruṣaś ca samāso bhavati /~taddhita-arthe tāvat - pūrvasyāṃ 15 2, 1, 51 | na sambhavati /~saṅkhyā taddhita-arthe - pāñcanāpitiḥ /~pañcakapālaḥ /~ 16 2, 1, 52 | START JKv_2,1.52:~ taddhita-artha-uttarapada-samāhāre 17 2, 1, 52 | sa dvigu-sañjño bhavati /~taddhita-arthe tāvat - pañcasu kapāleśu 18 2, 3, 1 | kena anabhihite ? tiṅ-kr̥t-taddhita-samāsaiḥ parisaṅkhyānam /~ 19 2, 3, 65 | bhettā /~kr̥ti iti kim ? taddhita-prayoge bhūt, kr̥tapūrvī 20 3, 1, 93 | stūyāt /~kr̥tpradeśāḥ -- kr̥t-taddhita-samāsaś ca (*1,2.46) ity 21 3, 4, 1 | adhikāra-vihitā api pratyayāḥ taddhitā dhātu-sambandhe sati kālabhede 22 4, 1, 1 | prātipadikam uktam arthavat, kr̥t-taddhita-samāsāś ca (*1,2.46) iti, 23 4, 1, 1 | jñāpakamasyāstādr̥śam eva /~kiṃ ca tadantāt taddhita-vidhāna-arthaṃ ṅy-āb-grahaṇam, 24 4, 1, 1 | iti /~vipratiṣedhād dhi taddhita-balīyas tvaṃ syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25 4, 1, 17 | pratyayo bhavati, sa ca taddhita-sañjñaḥ /~ṣakāro ṅīṣ-arthaḥ /~ 26 4, 1, 17 | iha strītvaṃ vyajyate /~taddhita-grahaṇaṃ prātipadikasañjña- 27 4, 1, 76 | yuvatiḥ /~bahuvacanam anukta-taddhita-parigraha-artham /~pr̥thivyā 28 4, 1, 76 | evam ādi labdhaṃ bhavati /~taddhita-pradeśāḥ - kr̥t-taddhita- 29 4, 1, 76 | taddhita-pradeśāḥ - kr̥t-taddhita-samāsāś ca (*1,2.46) ity 30 4, 1, 82 | yady evaṃ samāsa-vr̥ttiḥ taddhita-vr̥ttyā bādhyeta upagvapatyam 31 4, 1, 88 | pañcakapālaḥ iti ? na+eva atra taddhita utpadyate /~ [#342]~ vākyam 32 5, 2, 87 | supā iti samāsaṃ kr̥tvā taddhita utpādyate /~yogadvayena 33 5, 3, 30 | prācyāṃ diśi vasati /~luk taddhita-luki (*1,2.49) iti stripratyayo ' 34 5, 4, 92 | bhavati, sa cet tapuruṣas taddhita-lug-viṣayo na bhavati /~ 35 5, 4, 92 | rājagavīyati /~luggrahaṇaṃ kim ? taddhita eva bhūt /~pañcabhyo 36 6, 2, 156| pādyam, na pādyam apādyam /~taddhitā ity eva, adeyam /~guṇapratiṣedhe 37 8, 1, 57 | cana-cid-iva-gotrādi-taddhita-āmreḍiteṣv agateḥ || PS_ 38 8, 1, 57 | 57:~ cana cid iva gotrādi taddhita āmreḍita ity eteṣu parataḥ 39 8, 1, 57 | kutsanābhikṣṇyayoḥ eva gr̥hyante /~taddhita - devadattaḥ pacatikalpam /~ 40 8, 1, 57 | pacatirūpam /~anudāttaḥ taddhita iha udāharaṇam, anyatra 41 8, 4, 38 | gāṃ nayāmaḥ /~padavyavāye 'taddhita iti vaktavyam /~iha bhūt,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL