Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sañjñinam 1
sañjñino 1
sañjñiny 1
sañjño 41
sañjñopasarjanibhutah 1
sankala 2
sankaladibhyas 1
Frequency    [«  »]
41 pita
41 pujayam
41 py
41 sañjño
41 stha
41 taddhita
41 uttarapadam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sañjño

   Ps, chap., par.
1 1, 1, 8 | uccāryate varṇaḥ so 'nunāsika-sañjño bhavati /~āṅo 'nunāsikaś 2 1, 1, 14 | āṅ-varjitaḥ sa pragr̥hya-sañjño bhavati /~a apehi /~i indraṃ 3 1, 1, 15 | yo nipātaḥ sa pragr̥hya-sañjño bhavati /~āho iti /~utāho 4 1, 1, 16 | ācāryasay matena pnagr̥hya-sañjño bhavati, iti-śabde anārṣe 5 1, 1, 23 | pūraṇa-pratyayāntaḥ saṅkhyā-sañjño bhavati iti vaktavyaṃ samāsakan 6 1, 1, 38 | sarva-vibhaktiḥ avyaya-sañjño bhavati /~yasmāt na sarva- 7 1, 1, 41 | avyayī-bhāva-samāso 'vyaya-sañjño bhavati /~kiṃ prayojanam ? 8 1, 1, 45 | lakṣaṇaḥ sa samprasāraṇa-sañjño bhavati, yaṇ-sthānika ig- 9 1, 1, 45 | ig-varṇaḥ sa samprasāraṇa-sañjño bhavati iti /~tatra vidhau 10 1, 2, 27 | hrasva-dīrgha-plutaḥ ity evaṃ sañjño bhavati /~ukālo hrasvaḥ - 11 1, 2, 29 | upalabhyamāno yo 'c sa udātta-sañjño bhavati /~uccaiḥ iti ca 12 1, 2, 29 | bhaga-niṣpanno 'c sa udātta-sañjño bhavati /~yasminn ucāryamāṇe 13 1, 2, 30 | upalabhyamāno yo 'c so 'nudātta-sañjño bhavati /~samāne sthāne 14 1, 2, 31 | samāhāro yo 'c sa svarita-sañjño bhavati /~sāmarthyāc ca 15 1, 2, 42 | adhikaraṇa-padaḥ karmadhāraya-sañjño bhavati /~adhikaraṇa-śabdo ' 16 1, 4, 64 | bhūvaṇe yo 'laṃ-śabdaḥ sa gati-sañjño bhavati /~alaṅkr̥tya /~alaṅkr̥tam /~ 17 1, 4, 65 | śabdo 'parigrahe 'rthe gati-sañjño bhavati /~parigrahaḥ svīkaraṇam /~ 18 1, 4, 67 | śabdo 'vyayam /~sa gati-sañjño bhavati /~samāsa-svaropacārāḥ 19 1, 4, 70 | paṭhyate, so 'nupadeśe gati-sañjño bhavati /~upadeśaḥ parārthaḥ 20 1, 4, 71 | tatra tiraḥ-śabdo gati-sañjño bhavati /~tirobhūya /~tirobhūtam /~ 21 1, 4, 72 | karotau parato vibhāṣā gati-sañjño bhavati /~taraḥ kr̥tya, 22 1, 4, 84 | dhyotye karmapravacanīya-sañjño bhavati /~śākalyasya saṃhitāmanu 23 1, 4, 85 | dyotye karmapravacanīya-sañjño bhavati /~nadīm anvavasitā 24 1, 4, 86 | ayam anuḥ karmapravacanīya-sañjño bhavati /~anu śākaṭāyanaṃ 25 1, 4, 87 | dyotye karmapravacanīya-sañjño bhavati /~upa khāryaṃ droṇaḥ /~ 26 1, 4, 89 | vacane karmapravacanīya-sañjño bhavati /~avadhirmaryādā /~ 27 1, 4, 92 | pratiḥ karmapravacanīya-sañjño bhavati /~abhimanyur-arjunataḥ 28 1, 4, 94 | pūjāyām arthe karmapravacanīya-sañjño bhavati /~su siktaṃ bhavatā /~ 29 1, 4, 95 | pūjayaṃ ca karmapravacanīya-sañjño bhavati /~niṣpanne 'pi vastuni 30 1, 4, 96 | vartamānaḥ apiḥ karmapravacanīya-sañjño bhavati /~padāntarasya aprayujyamānasya 31 1, 4, 97 | sambandhe adhiḥ karmapravacanīya-sañjño bhavati /~tatra kadācit 32 1, 4, 98 | vibhāṣā karmapravacanīya-sañjño bhavati /~yad atra māmadhi 33 1, 4, 110| virāmaḥ /~so 'vasāna-sañjño bhavati /~dadhiṃ /~madhuṃ /~ 34 2, 1, 52 | pūrvaḥ samāsaḥ sa dvigu-sañjño bhavati /~taddhita-arthe 35 2, 2, 23 | ṣeśaḥ samāso bahuvrīhi-sañjño bhavati /~kaś ca śeṣaḥ samāso 36 2, 3, 22 | sañjño 'nyatarasyāṃ karmaṇi || 37 3, 4, 114| saṃśabdanena vihitaḥ ārdhadhātuka-sañjño bhavati /~lavitā /~lavitum /~ 38 3, 4, 115| ādeśaḥ tiṅ ārdhadhātuka-sañjño bhavati /~sārvadhātuka-sañjñāyā 39 3, 4, 116| viṣaye yo liṅ sa ārdhadhātuka-sañjño bhavati /~sārvadhātuka-sañjñāyā 40 4, 1, 164| jīvati kanīyān bhrātā yuva-sañjño bhavati pautra-prabhr̥ter 41 4, 1, 164| bhrātari jyāyasi jīvati yuva-sañjño bhavati /~avaṃśya-artho '


IntraText® (V89) Copyright 1996-2007 EuloTech SRL