Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pv 2
pvadayah 3
pvadinam 2
py 41
pyantarganakaryarthah 1
pyarthe 1
pyat 1
Frequency    [«  »]
41 nakaradeso
41 pita
41 pujayam
41 py
41 sañjño
41 stha
41 taddhita
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

py

   Ps, chap., par.
1 1, 2, 44 | vibhaktibhir yujyamāne 'py ekayaiva vibhaktyā yujyate 2 1, 2, 44 | pūrva-pade nānāvibhaktike 'py uttarapadaṃ pañcmyantam 3 1, 2, 57 | vyākaraṇam na śrutaṃ te 'py āhur idam asmābhir adya 4 1, 4, 21 | bhavati iti yāvat /~karmādayo 'py apare vibhaktīnām arthā 5 1, 4, 105| kārake sthānini prayujyamāne 'py aprayujyamāne 'pi madhyama- 6 1, 4, 107| samānābhidheye prayujyamāne 'py aprayujyamāne 'pi uttamapuruṣo 7 2, 1, 6 | iyaṃ samāptirasakale 'py adhyayane bhavati iti sākalyāt 8 2, 4, 1 | arthasy)a e)katvād anuprayoge 'py ekavacanaṃ bhavati, pañca- 9 3, 1, 49 | khalv api /~aśiśviyat /~aṅo 'py atra vikalpa iṣyate /~aśvat /~ 10 3, 1, 128| iti ? sammatir abhilāṣo 'py ucyate /~tad abhāvena niṣkāmatayā 11 3, 2, 56 | na bhavati, tena lyuṭo 'py ayam arthataḥ pratiṣedhaḥ /~ 12 3, 2, 134| ca ayam āṅ /~tena kvipo 'py ayam artha-nirdeśaḥ /~taditi 13 4, 1, 14 | kr̥d-grahaṇaṃ, taddhito 'py aṇ asti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 4, 1, 60 | pratiṣedha-viṣayaḥ sarvo 'py apekṣyate /~yatra ṅīṣ vihitas 15 4, 2, 70 | tena+uttareṣu /~catvāro 'py arthāḥ sambadhyante //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 16 4, 3, 15 | bhavati /~tyap-pratyayo 'py ato vihitaḥ, aiṣamohyaḥ 17 4, 3, 125| vairasya napuṃsakatve 'py amī svabhāvataḥ strīliṅgāḥ /~ 18 4, 4, 101| pāriṣadyaḥ /~ṇa-pratyayo 'py atra+iṣyate /~tadarthaṃ 19 5, 1, 59 | svābhāvikam eva /~sahasrādayo 'py evaṃ jātiyakāḥ tadvad eva 20 5, 3, 110| sphaṭikaḥ /~svayamalohito 'py upāśrayavaśāt tathā pratīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 6, 1, 116| eteṣu vakāra-yakārapare 'py ati parataḥ antaḥpādam eṅ 22 6, 1, 175| tena saha ya ekādeśaḥ so 'py udāttaḥ iti udāttayaṇvakāraḥ, 23 6, 1, 186| iti siddham /~citsvaro 'py anena lasārvadhātukānudāttatvena 24 6, 1, 191| sarvatamaḥ /~pratyayalakṣaṇe 'py ayaṃ svara iṣyate sarvastomaḥ 25 6, 2, 2 | antodāttaḥ /~sarvarātraśabdo 'py acpratyayāntaḥ /~dvitīyā /~ 26 6, 2, 36 | adhīyate ye 'ntevāsinaḥ te 'py āpiśalāḥ, proktāl luk (* 27 6, 2, 81 | yuktārohyādayas tatas te 'py ādyudāttā bhavanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28 6, 2, 158| paktuṃ paṭhituṃ śakto 'py evam ākruśyate /~avikṣipaḥ /~ 29 6, 2, 186| apamukham /~avyayībhāvo 'py atra prayojayati /~tatra 30 6, 3, 25 | iti ca /~tena putraśabde 'py uttarapade r̥kārāntasya 31 6, 3, 45 | vidvattarā /~puṃvadbhāvo 'py atra pakṣe vaktavyaḥ /~prakarṣayogāt 32 6, 4, 14 | iti carmavaḥ /~anarthako 'py asśabdo gr̥hyate, aninasmaṅgrahaṇānyarthavatā 33 6, 4, 22 | abhividhāvāṅ /~tena bhādhikāre 'py asiddhavad bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 34 7, 1, 9 | kva bhaviṣyati /~kr̥te 'py etve bhautapūrvyādais tu 35 7, 1, 18 | varṇaścāyam tena ṅittve 'py adoṣo nirdeśo 'yaṃ pūrvasūtreṇa 36 7, 1, 68 | iti /~pañcamīnirdeśapakṣe 'py evam arthaṃ kevalagrahaṇam 37 7, 1, 102| susvūrṣati /~dantyoṣṭhyapūrvo 'py oṣṭhyapūrvo bhavati ity 38 7, 2, 10 | mārṣṭā, marjitā iti, amāgamo 'py asya na dr̥śyate ? tad iha 39 8, 1, 66 | pavate /~pañcamīnirdeśe 'py atra vyavahite kāryamiṣyate /~ 40 8, 2, 101| anudāttaḥ pluto bhavati /~pluto 'py atra vidhīyate, na guṇamātram 41 8, 3, 45 | pūrvasūtreṇa vikalpo 'py atra na bhavati /~etad eva


IntraText® (V89) Copyright 1996-2007 EuloTech SRL