Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pujavacana 1 pujavacanah 1 pujayah 1 pujayam 41 pujayamanantarapratisedhah 1 puji 1 pujita 2 | Frequency [« »] 41 badhate 41 nakaradeso 41 pita 41 pujayam 41 py 41 sañjño 41 stha | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pujayam |
Ps, chap., par.
1 1, 4, 94 | suḥ pūjāyām || PS_1,4.94 ||~ _____START 2 1, 4, 94 | START JKv_1,4.94:~ su-śabdaḥ pūjāyām arthe karmapravacanīya-sañjño 3 1, 4, 94 | āśrayaṃ ṣatvaṃ na bhavati /~pūjāyām iti kim ? suṣiktaṃ kiṃ tavātra //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 1, 4, 95 | śabdaḥ atikramaṇe, ca-kārāt pūjayaṃ ca karmapravacanīya-sañjño 5 1, 4, 95 | ati stutam eva bhavatā /~pūjāyam - ati siktaṃ bhavatā /~ati 6 2, 2, 12 | kten a ca pūjāyām || PS_2,2.12 ||~ _____START 7 2, 2, 12 | upalakṣaṇa-artham /~kto yaḥ pūjāyāṃ vihitastena ṣaṣṭhī na samasyate /~ 8 2, 2, 12 | buddhaḥ /~rājñāṃ pūjitaḥ /~pūjāyām iti kim ? chātrasya hasitam 9 2, 2, 18 | durnindāyām - duṣpuruṣaḥ /~svatī pūjāyām - supuruṣaḥ /~atipuruṣaḥ /~ 10 3, 1, 6 | START JKv_3,1.6:~ mān pūjāyām, badha bandhane, dāna avakhaṇḍane, 11 3, 1, 19 | karaṇaviśeṣe pūjādau /~namasaḥ pūjāyām - namasyati devān /~varivasaḥ 12 3, 2, 12 | START JKv_3,2.12:~ arha pūjāyām, asmād dhātoḥ karmaṇy-upapade 13 3, 3, 105| 105:~ citi smr̥tyām, pūja pūjāyām, katha vākyaprabandhe, kubi 14 4, 1, 166| vr̥ddhasya ca pūjāyām || PS_4,1.166 ||~ _____ 15 4, 1, 166| vr̥ddhasya yuvasañjñā vā bhavati pūjāyāṃ gamyamānāyām /~sañjñasāmarthyād 16 4, 1, 166| bhavān dākṣāyaṇaḥ dākṣirvā /~pūjāyām iti kim ? gārgyaḥ /~vātsyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 5, 4, 69 | atirājā /~sugauḥ /~atigauḥ /~pūjāyāṃ svatigrahaṇaṃ kartavyam /~ 18 6, 1, 36 | ānr̥cuḥ, ānr̥huḥ iti /~arca pūjāyām, arha pūjāyam ity anayor 19 6, 1, 36 | iti /~arca pūjāyām, arha pūjāyam ity anayor dhātvoliṭyusi 20 6, 1, 182| pratiṣedho yathā syāt /~nāñceḥ pūjāyām (*6,4.60) /~iti pratiṣidhyate 21 6, 2, 195| supratyavasitaḥ /~suśabdo 'tra pūjāyām eva /~vākyārthas tu avakṣepaṇamasūyayā, 22 6, 4, 30 | na añceḥ pūjāyām || PS_6,4.30 ||~ _____START 23 6, 4, 30 | START JKv_6,4.30:~ añceḥ pūjāyām arthe nakārasya lopo na 24 6, 4, 30 | eva śiro vahati /~añceḥ pūjayām (*7,2.53) iti iḍāgamaḥ /~ 25 6, 4, 30 | 7,2.53) iti iḍāgamaḥ /~pūjāyām iti kim ? udaktamudakaṃ 26 7, 2, 53 | añceḥ pūjāyām || PS_7,2.53 ||~ _____START 27 7, 2, 53 | START JKv_7,2.53:~ añceḥ pūjāyām arthe ktvāniṣṭhayoḥ iḍāgamo 28 7, 2, 53 | tadartham idaṃ prārabdham /~pūjāyām iti kim ? udaktamudakaṃ 29 8, 1, 37 | pūjāyāṃ na anantaram || PS_8,1.37 ||~ _____ 30 8, 1, 37 | yuktam anantaraṃ tiṅantaṃ pūjāyaṃ viṣaye nānudāttaṃ na bhavati, 31 8, 1, 37 | cāru /~yathā karoti cāru /~pūjāyām iti kim ? yāvad bhuṅkte /~ 32 8, 1, 38 | yuktaṃ upasargavyapetaṃ ca pūjāyāṃ viṣaye nānudāttaṃ na bhavati, 33 8, 1, 39 | tu-paśyapaśyata-ahaiḥ pūjāyām || PS_8,1.39 ||~ _____START 34 8, 1, 39 | tiṅantaṃ nānudāttaṃ bhavati pūjāyāṃ viṣaye /~tu - māṇavakastu 35 8, 1, 39 | māṇavako bhuṅkte śobhanam /~pūjāyām iti kim ? paśya mr̥go dhāvati /~ 36 8, 1, 39 | paśya mr̥go dhāvati /~pūjāyām iti vartamāne punaḥ pūjāyām 37 8, 1, 39 | pūjāyām iti vartamāne punaḥ pūjāyām ity ucyate nighātapratiṣedhārtham /~ 38 8, 1, 40 | tiṅantaṃ nānudāttaṃ bhavati pūjāyāṃ viṣaye /~aho devadattaḥ 39 8, 1, 41 | eṣyasi /~asūyāvacanam etat /~pūjāyām ity asay pūrvatra ca anukr̥ṣṭatvād 40 8, 1, 72 | devadatta pacasi ity atra api pūjāyāṃ nānantaram ity eva pratiṣedho 41 8, 2, 6 | sūtthitaḥ iti suśabdaḥ suḥ pūjāyām (*1,4.94) iti karmapravacanīyaḥ,