Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pistika 1
pisuna 2
pit 2
pita 41
pitac 3
pitadasa 1
pitadugdha 1
Frequency    [«  »]
41 arthasya
41 badhate
41 nakaradeso
41 pita
41 pujayam
41 py
41 sañjño
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

pita

   Ps, chap., par.
1 1, 2, 70 | pitā mātrā || PS_1,2.70 ||~ _____ 2 1, 2, 70 | śiṣyate 'nyatarasyām /~mātā ca pitā ca pitarau, matā-pitarau 3 1, 4, 53 | abhivādayati guruṃ māṇavakena pitā /~aprāptavikalpatvāt tr̥tīyā+ 4 1, 4, 106| hi yāsyasi, yātstena te pitā /~madhyama-uttamayoḥ prāptayoḥ 5 2, 3, 13 | vidyudātapāyātilohinī /~pītā varṣāya vijñeyā durbhikṣāya 6 2, 3, 19 | bhavati /~putreṇa sahāgataḥ pitā /~putreṇa saha gomān /~pitur 7 2, 4, 58 | , tasya luk /~kauravyaḥ pitā /~kauravyaḥ putraḥ /~nanu 8 2, 4, 58 | tasya luk /~śvāphalkaḥ pitā /~śvāphalkaḥ putraḥ /~ārṣa -- 9 2, 4, 58 | , tasya luk /~vāsiṣṭhaḥ pitā /~vāsiṣṭhaḥ putraḥ /~ñit - 10 2, 4, 58 | yūni , tasya luk /~baidaḥ pitā /~vaidaḥ putraḥ /~aṇaḥ khalv 11 2, 4, 58 | tasya luk /~taikāyaniḥ pitā /~taikāyaniḥ putraḥ /~etebhyaḥ 12 2, 4, 58 | lug na bhavati /~kauhaḍaḥ pitā /~kauhaḍi putraḥ /~yūni 13 2, 4, 58 | abrāhmaṇagotramātramātrādyuvapratyayastopasaṅhyānam /~baudhiḥ pitā /~baudhiḥ putraḥ /~jābāliḥ 14 2, 4, 58 | baudhiḥ putraḥ /~jābāliḥ pitā /~jābāliḥ putraḥ /~audumbariḥ 15 2, 4, 58 | jābāliḥ putraḥ /~audumbariḥ pitā /~audumbariḥ putraḥ /~bhāṇḍījaṅghiḥ 16 2, 4, 58 | audumbariḥ putraḥ /~bhāṇḍījaṅghiḥ pitā /~bhāṇḍījaṅghiḥ putraḥ /~ 17 2, 4, 59 | phiñ, tasya luk /~pailaḥ pitā /~pailaḥ putraḥ /~anye paila- 18 2, 4, 60 | tasya luk /~pānnāgāriḥ pitā /~pānnnagāriḥ putraḥ /~mantharaiṣaṇiḥ 19 2, 4, 60 | putraḥ /~mantharaiṣaṇiḥ pitā /~māntharaiṣaṇiḥ putraḥ /~ 20 2, 4, 60 | prācām iti kim ? dākṣiḥ pitā /~dākṣāyaṇaḥ putraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 2, 4, 61 | lug bhavati /~taulvaliḥ pitā /~taulvalāyanaḥ putraḥ /~ 22 2, 4, 66 | lug na bhavati /~arjuniḥ pitā /~ārjunāyanaḥ putraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 23 3, 1, 13 | lohita /~nīla /~harita /~pīta /~madra /~phena /~manda /~ 24 3, 1, 128| etat, jyeṣṭhāya putrāya pitā brahma brūyāt praṇāyyāntevāsine, 25 3, 2, 66 | kim ? havyavāḍagnirajaraḥ pitā naḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 26 3, 2, 119| pratyayao bhavati /~evaṃ sma pitā bravīti /~iti sma-upādyāyaḥ 27 3, 3, 153| te mātā kaccij jīvati te pitā /~mārāvida tvāṃ pr̥cchāmi 28 3, 4, 76 | kathaṃ bhuktā brāhmaṇāḥ, pītā gāvaḥ iti /~akāro matvarthīyaḥ, 29 4, 1, 99 | śabdaḥ paṭhyate /~śālaṅkiḥ pitā /~śālaṅkiḥ putraḥ /~tat 30 4, 1, 154| atra udāhr̥taṃ kauravyaḥ pita, kauravyaḥ putraḥ iti /~ 31 4, 2, 36 | pratyayo bhavati /~pituḥ pitā pitāmahaḥ /~mātuḥ pitā mātāmahaḥ /~ 32 4, 2, 36 | pituḥ pitā pitāmahaḥ /~mātuḥ pitā mātāmahaḥ /~mātari ṣicca /~ 33 5, 2, 98 | vatsalaḥ svāmī, vatsalaḥ pitā iti /~aṃsalaḥ iti ca upacitamāṃso 34 5, 4, 29 | maṇi /~asthi /~caṇḍa /~pīta /~stamba /~r̥tāvuṣṇaśīte /~ 35 6, 1, 178| devasenānāmabhibhañjatīnām /~bahvīnāṃ pitā /~na ca bhavati, nadīnāṃ 36 6, 4, 53 | ṇilopo nipātyate /~yo naḥ pitā janitā /~mantre iti kim ? 37 7, 1, 94 | kartā /~hartā /~mātā /~pitā /~bhrātā /~uśanā /~urudaṃsā /~ 38 8, 1, 46 | hi yāsyasi, yātastena te pitā /~prahāse iti kim ? ehi 39 8, 1, 51 | āgaccha devadatta grāmam, pitā te odanaṃ bhokṣyate /~ [# 40 8, 3, 117| na bhavati /~nyaṣīdat pitā naḥ, nyasīdat /~vyaṣīdat 41 8, 3, 117| naḥ, nyasīdat /~vyaṣīdat pitā naḥ, vyasīdat /~abhyaṣīdat,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL