Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ñakara 3 nakaradakararepha 1 nakaradesah 2 nakaradeso 41 nakaradibhyah 1 nakaragrahanam 2 nakarah 28 | Frequency [« »] 41 123 41 arthasya 41 badhate 41 nakaradeso 41 pita 41 pujayam 41 py | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nakaradeso |
Ps, chap., par.
1 4, 1, 39 | pratyayo bhavati, takārasya nakārādeśo bhavati /~etā, enīṃ /~śyetā, 2 6, 1, 103| vayavasya sakārasya puṃsi nakārādeśo bhavati /~vr̥kṣān /~agnīn /~ 3 7, 1, 29 | yuṣmadasmadbhyās uttarasy aśaso nakārādeśo bhavati /~yuṣman brāhmaṇān /~ 4 8, 2, 43 | uttarasya niṣthātakārasya nakāradeśo bhavati /~pradāṇaḥ /~pradāṇavān /~ 5 8, 2, 44 | uttarasya niṣṭhātakārasya nakārādeśo bhavati /~lūnaḥ /~lūnavān /~ 6 8, 2, 45 | uttarasya niṣṭhātakārasya nakārādeśo bhavati /~olasjī - lagnaḥ /~ 7 8, 2, 46 | uttarasya niṣthātakārasya nakārādeśo bhavati /~kṣīṇāḥ klośāḥ /~ 8 8, 2, 48 | uttarapadasya niṣthātakārasya nakārādeśo bhavati na ced apādānaṃ 9 8, 2, 49 | uttarasya niṣthātakārasya nakārādeśo bhavati avijigīṣāyam arthe /~ 10 8, 2, 57 | ity eteṣāṃ niṣṭhātakārasya nakārādeśo na bhavati /~dhyātaḥ /~dhyātavān /~ 11 8, 2, 64 | makārantasya dhātoḥ padasya nakārādeśo bhavati /~praśān pratān /~ 12 8, 2, 65 | parataḥ makārāntasya dhātoḥ nakārādeśo bhavati /~aganma tamasaḥ 13 8, 4, 1 | rephaṣakārābhyām uttarasy nakārasya ṇakārādeśo bhavati, samānapadasthau 14 8, 4, 2 | rephaṣākārabhyām uttarasya nakārasya ṇakārādeśo bhavati /~aḍvyavāye tāvat - 15 8, 4, 4 | uttarasya vananakārasya ṇakārādeśo bhavati sañjñāyāṃ viṣaye /~ 16 8, 4, 4 | eva parasya vananakārasya ṇakārādeśo bhavati, na anyebhyaḥ iti /~ 17 8, 4, 5 | sañjñāyām asañjñāyām api ṇakārādeśo bhavati /~pra - pravaṇe 18 8, 4, 13 | pūrvapadasthānnimittād uttarasya nakārasya ṇakārādeśo bhavati /~vastrayugiṇau /~ 19 8, 4, 14 | upasargasthān nimittād uttarasya ṇakārādeśo bhavati asamāse 'pi samāse ' 20 8, 4, 15 | nimittād uttarasya nakārasya ṇakārādeśo bhavati /~praḥiṇoti /~prahiṇutaḥ /~ 21 8, 4, 16 | nimittād uttarasya nakārasya ṇakāradeśo bhavati /~pravapāṇi /~parivapāṇi /~ 22 8, 4, 17 | upasargasthānnimittād uttarasya nakārasya ṇakārādeśo bhavati gada nada pata pada 23 8, 4, 19 | upasargasthānnimittād uttarasya ṇakārādeśo bhavati /~prāṇiti /~parāṇiti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24 8, 4, 20 | anitinakārasya padānte vartamānasya ṇakārādeśo bhavati /~he prāṇ /~he parāṇ /~ 25 8, 4, 20 | anitinakārasya padānte vartamānasya ṇakārādeśo yathā syāt /~iha mā bhūt, 26 8, 4, 23 | upasargasthān nimittād uttarasya vā ṇakārādeśo bhavati /~prahaṇvaḥ, prahanvaḥ /~ 27 8, 4, 24 | hantinakārasya atpūrvasya ṇakārādeśo bhavati adeśābhidhāne /~ 28 8, 4, 25 | ca antaḥśabdād uttarasya ṇakārādeśo bhavati adeśābhidhāne /~ 29 8, 4, 26 | avagrahāt pūrvapadād uttarasya ṇakārādeśo bhavati chandasi viṣaye /~ 30 8, 4, 27 | nas ity etasya nakārasya ṇakārādeśo bhavati dhātusthān nimittād 31 8, 4, 28 | uttarasya naso nakārasya ṇakārādeśo bhavati bahulam /~praṇaḥ 32 8, 4, 29 | upasargasthān nimittād uttarasya ṇakārādeśo bhavati /~ana, māna, anīya, 33 8, 4, 30 | nimittāt uttarasya vibhāṣā ṇakārādeśo bhavati /~prayāpaṇam, prayāpanam /~ 34 8, 4, 31 | nimittād uttarasya vibhāṣā ṇakārādeśo bhavati /~prakopaṇam, prakopanam /~ 35 8, 4, 33 | upasargasthān nimittāt uttarasya vā ṇakārādeśo bhavati /~praṇiṃsanam, praniṃsanam /~ 36 8, 4, 34 | uttarasya kr̥tsthasya nakārasya ṇakārādeśo na bhavati /~bhā - prabhānam /~ 37 8, 4, 35 | padantād uttarasya nakārasya ṇakārādeśo na bhavati /~niṣpānam /~ 38 8, 4, 36 | vartate /~naśeḥ ṣakārāntasya ṇakārādeśo na bhavati /~pranaṣṭaḥ /~ 39 8, 4, 37 | 37:~ padāntasya nakārasya ṇakārādeśo na bhavati /~vr̥kṣān /~plakṣān /~ 40 8, 4, 38 | nimittanittinoḥ nakārasya nakārādeśo na bhavati /~māṣakumbhavāpena /~ 41 8, 4, 39 | ādiṣu śabdeṣu nakārasya ṇakāradeśo na bhavati /~kṣubhnāti /~