Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] badhani 1 badhante 5 badhaprasangah 1 badhate 41 badhayati 1 badhayoh 1 badhayor 1 | Frequency [« »] 41 118 41 123 41 arthasya 41 badhate 41 nakaradeso 41 pita 41 pujayam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances badhate |
Ps, chap., par.
1 1, 2, 9 | iva tarhi dīrghatvaṃ guṇaṃ bādhate tathā ṇilopamapi badheta /~ 2 3, 2, 77 | sañjñāyām (*3,2.14) acaṃ bādhate - śaṃsthaḥ /~śaṃsthāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3 3, 3, 12 | vidhīyate, so 'pavādatvād ṇvulaṃ bādhate, paratvāt kādīn /~tena apavāda- 4 4, 2, 6 | tiṣyapunarvasavīyam /~lupaṃ paratvād bādhate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 4, 2, 114| upadha-vidhīn tu paratvād bādhate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 4, 2, 137| vāhīkagrāmalakṣaṇaṃ ca pratyayaṃ paratvād bādhate /~vr̥kagartīyam /~śr̥gālagartīyam /~ 7 4, 3, 11 | vr̥ddhāt tu chaṃ paratvād bādhate /~māsikaḥ /~ārdhamāsikaḥ /~ 8 4, 3, 75 | pavādaḥ /~chaṃ tu paratvād bādhate /~śulkaśālāyā āgataḥ śaulkaśālikaḥ /~ 9 4, 3, 77 | pavādaḥ /~chaṃ tu paratvād bādhate /~vidyā-sambandhebhyas tāvat - 10 4, 3, 96 | vr̥ddhāc chaṃ paratvād bādhate /~apūpo bhaktir asya āpūpikaḥ /~ 11 4, 3, 99 | vr̥ddhāc chāṃ paratvād bādhate /~glucukāyanirbhaktir asya 12 4, 3, 104| pavādaḥ /~chaṃ tu paratvād bādhate /~tatra kalāpyantevāsinaścatvāraḥ - 13 4, 3, 125| pavādaḥ /~chaṃ tu paratvād bādhate /~vaire tavat - bābhravyaśālaṅkāyanikā /~ 14 4, 3, 126| pavādaḥ /~chaṃ tu pratvād bādhate /~gotrāt tāvad - glaucukāyanakam /~ 15 6, 1, 14 | bahuvrīhisvaram antodāttatvaṃ bādhate /~mātr̥mātr̥kaśabdayoś ca 16 6, 1, 93 | ayam ākāro vidhīyamānastāṃ bādhate /~am iti dvitīyaikavacanaṃ 17 6, 1, 95 | akaḥ savarṇe dīrghatvaṃ bādhate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 6, 1, 102| akaḥ savarṇe dīrghatvam eva bādhate, na tu pūrvasavarnadīrghatvam, 19 6, 1, 158| bhavati /~dhātusvaraṃ śnāśvaro bādhate /~lunāti /~punāti /~śnāśvaraṃ 20 6, 1, 158| āgamasvaraḥ prakr̥tisvaraṃ bādhate /~vikārasya - asthani, dadhani 21 6, 1, 158| anaṅsvaraḥ prakr̥tisvaraṃ bādhate /~prakr̥teḥ - gopāyati /~ 22 6, 1, 158| prakr̥tisvaraḥ pratyayasvaraṃ bādhate /~pratyayasya - kartavyam /~ 23 6, 1, 158| pi sārvadhātukasvaraṃ na bādhate /~lunītaḥ iti tasa eva svaro 24 6, 4, 18 | lyabādeśo 'ntaraṅgānapi vidhīn bādhate iti pūrvam eva dīrghatvaṃ 25 6, 4, 42 | vipratiṣedhād ātvam anunāsikalopaṃ bādhate /~ghumasthāgāpājahātisāṃ 26 6, 4, 72 | vikaraṇo nityatvād aḍāgamaṃ bādhate /~śabdāntaraprāpter aḍāgamasya 27 7, 1, 37 | api vidhīn bahiraṅgo lyab bādhate eva iti jñāpitam etat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28 7, 2, 1 | guṇam eṣāṃ vr̥ddhirvacanād bādhate /~nyanuvīt, nyadhuvīt ity 29 7, 2, 4 | vacanārambhasāmarthyāt sici vr̥ddhir bādhate ity uktam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 30 7, 2, 5 | 6,2.115) iti vr̥ddhiṃ bādhate tathā sici vr̥ddhim api 31 7, 2, 28 | kṣubdhasvānta iti nipātanaṃ bādhate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32 7, 2, 67 | upadhālopam api paratvāt iḍāgamo bādhate /~tatra kr̥te gamahanajanakhanaghasām (* 33 7, 2, 98 | vidhīn bahiraṅgo 'pi luk bādhate iti /~tena gomān priyo ' 34 7, 2, 100| ṅisarvanāmasthānaguṇaṃ pūrvavipratiṣedhena bādhate /~aci iti kim ? tisr̥bhiḥ /~ 35 7, 2, 117| antyopadhālakṣaṇāṃ vr̥ddhiṃ bādhate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 36 7, 3, 70 | prāpte lopaḥ ārabhya māṇo bādhate eva etad rūpam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 37 7, 3, 83 | guṇaḥ ārabhyamāṇaḥ tam eva bādhate /~yāsuḍāśrayaṅittvanimittaṃ 38 7, 3, 83 | yāsuḍāśrayaṅittvanimittaṃ tu na bādhate, tatra hi prāpte ca aprāpte 39 7, 4, 66 | apavādo na+utsargān vidhīn bādhate iti uḥ adatve kr̥te rugādaya 40 8, 2, 23 | asiddhatvāt saṃyogāntasay lopaṃ na bādhate /~jaśtve tu nāprāpte tadārabhyāte 41 8, 3, 110| padādilakṣaṇam eva pratiṣedhaṃ bādhate, na sico yaṅi iti /~tasmād