Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
arthasamanyam 1
arthasambandhah 7
arthasy 1
arthasya 41
arthat 2
arthata 1
arthatah 2
Frequency    [«  »]
42 yani
41 118
41 123
41 arthasya
41 badhate
41 nakaradeso
41 pita
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

arthasya

   Ps, chap., par.
1 1, 1, 4 | lope bhūt /~riṣer-hi-sa-arthasya vicpratyaya-lopa udāharaṇaṃ 2 1, 1, 45 | iti iyaṃ sañjñā bhavati /~arthasya-iyaṃ sañjñā, na śabdasya /~ 3 1, 2, 52 | lupi iti vartate /~lub-arthasya yāni viśeṣaṇāni teṣām api 4 1, 2, 52 | janapadaḥ /~godau grāmaḥ /~jāty-arthasya cāyaṃ yuktavadbhāva-pratiṣedhaḥ /~ 5 1, 2, 56 | pradhāna-pratyaya-arthavacanam arthasya anya-pramāṇātvāt || PS_1, 6 1, 2, 56 | pratyācaṣṭe, aśiṣyam etat arthasya anyapramāṇatvāt iti /~anyaḥ 7 1, 2, 57 | upasarjane ca aśiṣye /~kasmāt ? arthasya anyapramāṇatvāt /~tulya- 8 1, 3, 29 | api grahaṇam /~viderjñāna-arthasya grahanam, parasmaipadibhir 9 1, 3, 29 | gamādibhiḥ sāhacaryāt, na lābha-arthasya svaritettvādubhyatobhāṣasya /~ 10 1, 3, 31 | parābhibhavechā, sa viṣayo dhātv-arthasya /~dhātus tu śabdatriya eva /~ 11 1, 3, 45 | karaṇatvena /~tathā ca jño 'vid-arthasya karaṇe (*2,3.51) iti ṣaṣṭhī 12 1, 4, 30 | kartā jani-kartā /~jany-arthasya janmanaḥ kartā jāyamānaḥ, 13 1, 4, 52 | māṇavakena /~bhakṣer ahiṃsa-arthasya pratiṣedho vaktavyaḥ /~bhakṣayati 14 1, 4, 52 | devadattena iti /~ahiṃsa-arthasya iti kim ? bhakṣayanti balīvardāḥ 15 2, 3, 10 | sāhacaryāt parervarjana-arthasya grahaṇam, tena+iha na bhavati, 16 2, 3, 51 | jño 'vid-arthasya karaṇe || PS_2,3.51 ||~ _____ 17 2, 3, 51 | jānāter avidarthasya ajñāna-arthasya karaṇe kārake ṣaṣṭhī vibhaktir 18 2, 3, 51 | mithyājñānam ajñānam eva /~avid-arthasya iti kim ? svareṇa putraṃ 19 2, 3, 57 | kasmān na bhavati ? stuty-arthasya panaterāya-pratyaya iṣyate /~ 20 2, 3, 58 | divas tad-arthasya || PS_2,3.58 ||~ _____START 21 2, 3, 58 | 58:~ vyavahr̥paṇisamāna-arthasya dīvyateḥ karmaṇi ṣaṣṭhī 22 2, 4, 1 | vacanam ekavacanam /~ekasya arthasya vācako bhavati ity arthaḥ /~ 23 2, 4, 1 | tadanena prakāreṇa dvigv-arthasya+ekavad bhāvo vidhīyate, 24 2, 4, 3 | pramāṇa-antarāvagatasya arthasya śabdena saṅkīrtanamātram 25 2, 4, 15 | padārthaḥ /~sa hi samāsasya arthasya adhāraḥ /~tasya+etāvattve 26 2, 4, 21 | upajñeyasya+upakramyasya ca arthasya ādir ākhyātum iṣyate tata 27 2, 4, 46 | ṇau parataḥ iṇo 'bodhana-arthasya gamir-ādeśo bhavati /~ikāra 28 2, 4, 47 | sani parataḥ iṇo 'bodhana-arthasya gamir ādeśo bhavati /~jigamiṣati, 29 3, 2, 61 | api grahaṇam /~na lābha-arthasya videḥ, akārasya vivakṣatatvāt /~ 30 3, 2, 79 | upapadakartā pratyaya-arthasya kartur upamānam /~uṣṭra 31 3, 2, 145| asya grahaṇaṃ nācchādana-arthasya, lugvikaraṇatvāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32 3, 2, 162| START JKv_3,2.162:~ jñāna-arthasya videḥ grahaṇaṃ na lābhādy- 33 3, 2, 162| videḥ grahaṇaṃ na lābhādy-arthasya, svabhāvāt /~vidādibhyo 34 3, 2, 168| grahaṇaṃ, na śaṃṣeḥ stuty-arthasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35 3, 3, 17 | kālantaraṃ sarati iti dhātv-arthasya kartā yujyate /~candanasāraḥ /~ 36 3, 3, 30 | artho bhavati /~vikṣepa-arthasya kirater grahaṇaṃ, na hiṃsa- 37 3, 3, 30 | kirater grahaṇaṃ, na hiṃsa-arthasya, anabhidhānāt utkāro dhānyasya /~ 38 3, 3, 173| āśīḥ, apraptasya+iṣṭasya arthasya prāptum icchā /~prakr̥tyartha- 39 4, 3, 3 | ekavacane yuṣmad-asamādī ekasya arthasya vācake tavaka-mamakāv ādeśau 40 4, 3, 38 | upādānaṃ kriyate, śabda-arthasya abhinnatvāt ? vastumātreṇa 41 5, 1, 21 | vākyena hy atra pratyaya-arthasya tattvaṃ gamyate, na śrutyā /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL