Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] etyadhatyuthsu 1 etyedhatyoh 1 ev 1 eva 2207 evakara 2 evakarah 2 evakarakaranam 5 | Frequency [« »] 3237 2 2417 kim 2417 na 2207 eva 1972 6 1366 pratyayo 1356 5 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances eva |
Ps, chap., par.
2001 8, 1, 52 | cet kārakaṃ sarvānyat ity eva, āgaccha devadatta grāmam, 2002 8, 1, 52 | sarvagrahaṇānuvr̥ttestu iha bhavaty eva, āgaccha devadatta grāmam 2003 8, 1, 54 | praśādhi /~sopasargam ity eva, hanta kuru /~nipātair yadyadihanta 2004 8, 1, 54 | bhavati /~anuttamam ity eva, hanta prabhunajāvahai /~ 2005 8, 1, 55 | asminnekadśruteḥ prāptir eva na asti, plutodātto 'pi 2006 8, 1, 56 | nānuvartate /~tiṅ iti vartate eva /~yatparaṃ, hiparaṃ, tuparaṃ 2007 8, 1, 56 | idaṃ niyamārtham, ebhir eva parairyoge pratiṣedho bhavati, 2008 8, 1, 56 | loḍantasya highāto bhavaty eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2009 8, 1, 57 | gotrādayaḥ kutsanābhikṣṇyayoḥ eva gr̥hyante /~taddhita - devadattaḥ 2010 8, 1, 58 | devadattaḥ pacatyaha khādatyaha /~eva - devadattaḥ pacatyeva khādatyeva /~ 2011 8, 1, 58 | khādatyeva /~agater ity eva, devadattaḥ prapacati ca 2012 8, 1, 58 | iti nighātaḥ pratiṣidyate eva, paraṃ tu nihanyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2013 8, 1, 62 | ca-aha-lopa eva+ity avadhāraṇam || PS_8, 2014 8, 1, 62 | tiṅvibhaktiḥ nānudāttā bhavati /~eva iti etac ced avadhāraṇārthaṃ 2015 8, 1, 62 | ahalopaḥ /~calope - devadatta eva grāmaṃ gacchatu, sa devadatta 2016 8, 1, 62 | arthaḥ /~ahalope - devadatta eva grāmaṃ gacchatu, yajñadatta 2017 8, 1, 66 | nighātapratiṣedha ity eva /~yado vr̥ttaṃ yadvr̥ttam /~ 2018 8, 1, 67 | malopaś ca ity anena apy ayam eva viṣaya ākhyāyate, yatra 2019 8, 1, 67 | iti /~asamāse hi malopo na+eva+iṣyate /~dāruṇaṃdhīte dāruṇamadhyāyakaḥ 2020 8, 1, 67 | dāruṇamadhyāyakaḥ iti /~pūjanāt ity eva pūjitaparigrahe siddhe pūjitagrahaṇam 2021 8, 1, 67 | anantarapūjitapratipattyarthaṃ /~etad eva jñāpakam iha prakaraṇe pañcamīnirdeśe ' 2022 8, 1, 71 | tatrānudātto bhavati iti dhātau eva udāttavati syāt, pratyaye 2023 8, 1, 71 | bhavataḥ iti tiṅante dhātum eva prati gatisañjñā /~āmante 2024 8, 1, 71 | evam api satiśiṣṭatvādāma eva svare sati gateḥ anudāttaṃ 2025 8, 1, 71 | anena vacanena kr̥dantena+eva prāk subutpatteḥ samāso 2026 8, 1, 71 | evaṃvidhe viṣayesamāsena na+eva bhavitavyam iti /~pr̥thak 2027 8, 1, 72 | api pūjāyāṃ nānantaram ity eva pratiṣedho bhavati /~jātvapūrvam (* 2028 8, 1, 72 | parāpekṣam bhavati iti parasya+eva kārye svanimitte 'nyanimitte 2029 8, 1, 72 | āmantritādyudāttatvaṃ bhavaty eva /~iha imaṃ me gaṅge yamune 2030 8, 1, 73 | vidyamānavattvāt paramanudāttam eva bhavati /~āmantrite iti 2031 8, 2, 2 | satyārambho niyamārthaḥ, eteṣv eva nalopo asiddho bhavati, 2032 8, 2, 3 | bhavati /~kiṃ tarhi ? siddha eva /~amunā /~mubhāvasya asiddhatvāt 2033 8, 2, 3 | mubhāvo na asiddhaḥ ity eṣa eva atra sūtrārthaḥ /~ne tu 2034 8, 2, 3 | bahiraṅgasya asiddhatvam eva, pacatīti, prapacatīti /~ [# 2035 8, 2, 3 | kutvaṃ tu prati asiddha eva iti tad bhavati /~svarapratyayavidhīḍvidhiṣu 2036 8, 2, 4 | svaritaḥ syāt ? tasmād ayam eva yaṇsvaro yaṇādeśe siddho 2037 8, 2, 4 | evam ādau udāttayaṇaḥ ity eva svaritasya siddhatvāt /~ 2038 8, 2, 4 | svaritayaṇvyavadhānam avyavadhānam eva, svarividhau vyañjanam avidyamānavat 2039 8, 2, 6 | vikalpite tasminnasatyāntaryata eva svarito bhaviṣyati iti /~ 2040 8, 2, 7 | prātipadikagrahaṇam asamastam eva supāṃ suluk iti ṣaṣṭhyā 2041 8, 2, 8 | rājan /~he takṣan /~etasmād eva nalopapratiṣedhavacanāt 2042 8, 2, 8 | sambuddhyantaṃ pūrvapadaṃ na+eva samasyate /~vā napuṃsakānām 2043 8, 2, 12 | nipātyante /~vattvaṃ pūrveṇa+eva siddham, ādeśāthāni nipātanāni /~ 2044 8, 2, 12 | āsandīvadahisthalam /~āsanavān ity eva anyatra /~apare tu āhuḥ, 2045 8, 2, 12 | āsandīśabdo 'pi prakr̥tyantaram eva asti, tathā coktam, audumbarī 2046 8, 2, 12 | śarīraikadeśasañjñā /~asthimān ity eva anyatra /~cakrīvat iti cakraśabdasya 2047 8, 2, 12 | cakrīvān rājā /~cakravān ity eva anyatra /~cakrīvanti sado 2048 8, 2, 12 | nāma r̥ṣiḥ /~kakṣyāvān ity eva anyatra /~rumaṇvat iti lavaṇaśabdasya 2049 8, 2, 12 | nipātyate /~lavaṇavān ity eva anyatra /~apare tu āhuḥ, 2050 8, 2, 12 | nāma nadī /~carmavatī ity eva anyatra //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2051 8, 2, 14 | rājanvatī pr̥ṭhvī /~rājavān ity eva anyatra //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2052 8, 2, 17 | rathītaraḥ /~rathaśabdād eva vā matvarthīyo 'yam īkāraḥ 2053 8, 2, 18 | grahaṇam /~laḥ ity api sāmanyam eva /~tato 'yaṃ kevalasya rephasya 2054 8, 2, 18 | kr̥paṇakr̥pīṭakrapūrādayo 'pi kraper eva draṣṭavyāḥ /~uṇādayo bahulam (* 2055 8, 2, 18 | ekatvasmaraṇamiti ? samānaviṣayatvam eva tayoḥ smaryate ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2056 8, 2, 19 | tu ayatigrahaṇe siddham eva+etat sarvam, prater api 2057 8, 2, 19 | keṣāṃcid darśanaṃ bhavitavyam eva platyayate iti /~prathamapakṣadarśanābhiniṣṭāstu 2058 8, 2, 19 | prathamapakṣadarśanābhiniṣṭāstu pratyayate ity eva bhavati iti manyante /~apare 2059 8, 2, 19 | pratiśabdopasr̥ṣṭasya ayateḥ prayogam eva na+icchanti /~nis dus ity 2060 8, 2, 19 | rutvasya asiddhatvāl latvena na+eva bhavitabyam /~nirayaṇam /~ 2061 8, 2, 21 | sthānivat iti etad api sāpavādam eva, tasya doṣaḥ saṃyogādilopalatvaṇatveṣu 2062 8, 2, 24 | satyārambho niyamārthaḥ, rāt sasya eva lopo bhavati, na anyasya 2063 8, 2, 25 | bhāṣyakārastvāha, cakādhi ity eva bhavitavyam iti /~tena payo 2064 8, 2, 26 | abhitsata /~ayam api sica eva lopaḥ, tena+iha na bhavati, 2065 8, 2, 27 | alāviṣṭām /~alāviṣuḥ /~jhali ity eva, akr̥ṣātām /~akr̥ṣata /~ 2066 8, 2, 27 | akr̥ṣata /~ayam api sica eva lopaḥ, tena+iha na bhavati, 2067 8, 2, 29 | śakeḥ kvibantasya prayoga eva na asti ity āha kāṣṭhaśageva 2068 8, 2, 30 | parasavarṇasya ca asiddhatvāt ñakāra eva na asti iti kutvaṃ na bhaviṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2069 8, 2, 33 | prāptam, itareṣām aprāptam eva ghatvaṃ vikalpyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2070 8, 2, 35 | nivr̥ttyartham /~jhali ity eva, āha, āhatuḥ, āhuḥ /~hr̥grahorbhaśchandasi 2071 8, 2, 37 | sthānino bhaṣādeśāścatvāra eva, tatra saṅkhyātānudeśe prāpte 2072 8, 2, 38 | kim ? ānantaryāt sdhvor eva vijñāyeta /~cakāraḥ tayor 2073 8, 2, 38 | anuvr̥ttyarthaḥ /~jhaṣantasya ity eva, dadhāti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2074 8, 2, 44 | vaktavyam /~sino grāsaḥ svayam eva /~grāsakarmakartr̥kasya 2075 8, 2, 47 | pratiṣīnaḥ ity atra natvaṃ bhavty eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2076 8, 2, 50 | tasya karaṇam iti bhavaty eva natvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2077 8, 2, 55 | utvamiḍabhāvaś ca siddha eva /~ktavatvantasya apy etal 2078 8, 2, 55 | kriyāntarayogāt kr̥śiṃ pratyanupasarga eva, parigataḥ kr̥śaḥ parikr̥śaḥ 2079 8, 2, 59 | bhidikriyā śabdavyutpatter eva nimittam /~bhidikriyāvivakṣāyāṃ 2080 8, 2, 59 | śakalaviṣaye bhinnam bhittam ity eva bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2081 8, 2, 60 | r̥ṇe adhamarṇaḥ, etasmād eva nipātanāt saptamyantena 2082 8, 2, 64 | idam /~kim /~padasya ity eva, pratāmau /~pratāmaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2083 8, 2, 67 | nipātanaṃ yāvatā pūrveṇa+eva ruḥ siddhaḥ, dīrghatvam 2084 8, 2, 69 | pratyayalakṣaṇaṃ bhavaty eva, yathā he dīrghaho 'tra, 2085 8, 2, 70 | repho vā /~amnas - amna eva, amnareva /~ūdhas - ūdha 2086 8, 2, 70 | amnareva /~ūdhas - ūdha eva, ūdhar eva /~avas - avaḥ 2087 8, 2, 70 | ūdhas - ūdha eva, ūdhar eva /~avas - avaḥ eva, avereva /~ 2088 8, 2, 70 | ūdhar eva /~avas - avaḥ eva, avereva /~yadā rutvaṃ tadā 2089 8, 2, 70 | visarjanīyabādhanārtham atra pakṣe rephasya+eva repho vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2090 8, 2, 72 | sambhavāt vyabhicārāc ca vasur eva viśeṣyate, na sraṃsudhvaṃsū, 2091 8, 2, 72 | anaḍudbhyām /~anaḍudbhiḥ /~saḥ ity eva, vidvān /~papivān /~nakārasya 2092 8, 2, 72 | tu na+evam iti tena etad eva datvaṃ bādhyate /~anaḍuho ' 2093 8, 2, 72 | anaḍvan iti /~padasya ity eva, vidvāṃsau /~vidvāṃsaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2094 8, 2, 73 | anasteḥ iti kim ? āpa eva+idaṃ salilaṃ sarvamāḥ /~ 2095 8, 2, 76 | bhūt /~ikaḥ iti kim ? atra+eva pratyudāharaṇe bhaśabdākārasya 2096 8, 2, 76 | bhaśabdākārasya mā bhūt /~dhātoḥ ity eva, agniḥ /~vāyuḥ /~padasya 2097 8, 2, 76 | agniḥ /~vāyuḥ /~padasya ity eva, girau /~giraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2098 8, 2, 77 | dīvyati /~sivyati /~dhātoḥ ity eva, divam icchati divyati /~ 2099 8, 2, 77 | icchati caturyati /~ikaḥ ity eva, smaryate /~bhavyam /~apadāntārtho ' 2100 8, 2, 78 | dhurvī - dhūrvitā /~hali ity eva, ciri, jiri - ciriṇoti /~ 2101 8, 2, 80 | etad anyatra na bhavitavyam eva iti /~adryādeśe katham ? 2102 8, 2, 80 | āśrayanti teṣām antyasadeśasya eva bhavitavyam, adamuyaṅ, adamuyañcau, 2103 8, 2, 80 | yeṣaṃ tu tyadādyatvaviṣaya eva mutvena bhavitavyam iti 2104 8, 2, 83 | padādhikāro 'nuvartate eva /~vākyagrahaṇam anantyasya 2105 8, 2, 83 | asūyakatvaṃ na jñāyate tāvad eva pratyabhivādavākyam /~tasmiṃstvasūyakatvena 2106 8, 2, 83 | nirjñāte pratyabhivādaḥ eva na asti, kutaḥ plutaḥ /~ 2107 8, 2, 85 | vākyaṃ vartate tatra haihayoḥ eva pluto bhavati /~hai3 devadatta /~ 2108 8, 2, 86 | yaḥ pluto vihitaḥ, tasya+eva ayaṃ sthāniviśeṣaḥ ucyate /~ 2109 8, 2, 86 | anena yad etad ucyate, sarva eva plutaḥ sāhasamanicchatā 2110 8, 2, 88 | bhūt /~ye yajāmahe ity atra+eva ayaṃ plutaḥ iṣyate /~iha 2111 8, 2, 89 | bhūt iti /~yajñakarmaṇi ity eva, āpaṃ retāṃsi jinvati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2112 8, 2, 90 | prāpnoti /~sarvāntyasya+eva iṣyate, tadartham antagrahaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2113 8, 2, 92 | śrā3vaya /~o3 śrā3vaya /~atra+eva ayaṃ pluta iṣyate /~tena 2114 8, 2, 92 | iti /~apara āha - sarva eva plutaḥ sāhasamanicchatā 2115 8, 2, 92 | plutavyatyayaḥ /~yajñakarmaṇi ity eva, o śrāvaya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2116 8, 2, 96 | aparamākāṅkṣati /~bhartsane ity eva, agādhīṣva, odanaṃ te dāsyami //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2117 8, 2, 98 | viṣaye vicāryamāṇānāṃ pūrvam eva plavate /~ahirnu3 rajjurnu /~ 2118 8, 2, 105| agnibhūtā3i, paṭā3u /~sarveṣam eva padānām eṣa svaritaḥ plutaḥ /~ 2119 8, 2, 106| bhaṣye tu uktam, iṣyate eva caturmātraḥ plutaḥ iti /~ 2120 8, 2, 107| veditavyaḥ /~idutau punar udāttāv eva bhavataḥ /~parigaṇanaṃ kim ? 2121 8, 2, 108| śākaladīrghau yaṇsvarabadhanam eva tu hetuḥ //~iti śrīvāmanaviracitāyāṃ 2122 8, 3, 7 | bhavāṃścarati /~kecit tu paraśabdam eva anyārthaṃ varṇayanti /~anunāsikāt 2123 8, 3, 7 | āgamo bhavati ? roḥ pūrvasya+eva+iti vartate, vyākhyānād 2124 8, 3, 7 | 66) iti pakṣe visarjanīya eva prāpnoti /~vyavasthitavibhāṣā 2125 8, 3, 7 | tena atra nityaṃ sakāra eva bhavati /~asminneva sūtre 2126 8, 3, 7 | dvisakārakanirdeśapakṣe tu pūrvasmād eva sūtrāt saḥ ity anuvartate /~ 2127 8, 3, 7 | praśān cinoti /~ampare ity eva, bhavāntsarukaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2128 8, 3, 9 | yātudhānānupaspr̥śaḥ /~ubhayathā ity eva, ādityān havāmahe //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2129 8, 3, 12 | vā sakāro 'nuvartate, sa eva atra vidhīyate /~pūrveṣu 2130 8, 3, 16 | satyārambho niyamārthaḥ, ror eva supi visarjanīyādeśaḥ, na 2131 8, 3, 17 | vr̥kṣav karoti /~atha tatra+eva aśgrahaṇaṃ kasmān na kr̥tam ? 2132 8, 3, 17 | ity aśgrahaṇam /~roḥ ity eva, prātaratra /~punaratra //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2133 8, 3, 20 | laghuprayatnataraḥ tu bhavaty eva yakāraḥ /~bho atra bhoyatra /~ 2134 8, 3, 20 | aghoyatra /~kecit tu sarvam eva yakāram atra na+icchanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2135 8, 3, 23 | vanaṃ yāti /~hali ity eva, tvam atra /~kim atra /~ 2136 8, 3, 23 | kim atra /~padantasya ity eva, gamyate /~ramyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2137 8, 3, 37 | visarjanīyaḥ (*8,3.35) ity etad eva bhavati /~kecit tu etad 2138 8, 3, 38 | kāmye niyamārtham /~ror eva kāmye na anyasya iti niyamārthaṃ 2139 8, 3, 39 | yajuṣkāmyati /~apadādau ity eva, agniḥ karoti /~vāyuḥ karoti /~ 2140 8, 3, 39 | vāyuḥ pacati /~kupvoḥ ity eva, sarpiste /~yajuste /~ita 2141 8, 3, 42 | tiraḥ kartavyam gater ity eva, tiraḥ kr̥tvā kāṇḍaṃ gataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2142 8, 3, 43 | pi vartamanasya pūrveṇa+eva nityaṃ ṣatvaṃ syāt /~pūrvatra 2143 8, 3, 45 | py atra na bhavati /~etad eva anuttarapadasthasya iti 2144 8, 3, 46 | punaḥkāraḥ /~samāse ity eva, yaśaḥ karoti /~payaḥ karoti /~ 2145 8, 3, 46 | anuttarapadasthasya ity eva, paramapayaḥkāraḥ /~paramapayaḥkāmaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2146 8, 3, 47 | śiraspadī /~samāse ity eva, adhaḥ padam /~anuttarapadasthasya 2147 8, 3, 47 | anuttarapadasthasya ity eva, paramaśiraḥpadam /~adhaspadam 2148 8, 3, 48 | praramasarpiḥkuṇdikā ity etad eva pratyudāharaṇam /~ayaskāṇḍaḥ /~ 2149 8, 3, 51 | JKv_8,3.51:~chandasi ity eva /~pañcamīvisarjanīyasya 2150 8, 3, 60 | sakārastvādeśo na bhavati /~iṇdoḥ ity eva, śāsti /~vasati /~jaghāsa //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2151 8, 3, 61 | stauti-ṇyor eva ṣaṇy abhyāsāt || PS_8,3. 2152 8, 3, 61 | niyamārthaḥ, stautiṇyoḥ eva ṣaṇi abhyāsād yathā syāt, 2153 8, 3, 61 | vadhāraṇārtham /~stautiṇyoḥ ṣaṇi eva iti hi vijñāyamāne tuṣṭāva 2154 8, 3, 61 | atra na syāt, iha ca syād eva sisikṣati iti /~ṣaṇi iti 2155 8, 3, 64 | vacanam niyamārtham, sthādiṣu eva abhyāsasakārasy mūrdhanyo 2156 8, 3, 70 | paryasvajata /~pūrveṇa+eva siddhe stusvañjigrahaṇam 2157 8, 3, 79 | luluviḍhve, luluvidhve /~iṇaḥ ity eva, āsiṣīdhvam /~atha iha kathaṃ 2158 8, 3, 79 | anuvartate, tataś ca yakārād eva inaḥ paro 'nantaraḥ iṭ iti 2159 8, 3, 81 | bhīruṣṭhānam /~samāse ity eva, bhīroḥ sthānaṃ paśya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2160 8, 3, 82 | agnisomau tiṣṭhataḥ /~samāse ity eva, agneḥ stomaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2161 8, 3, 83 | āyuṣṭomaḥ /~samāse ity eva, jotiḥ stomaṃ darśayati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2162 8, 3, 85 | ṣatvaṃ bhavati /~samāse ity eva, vākye mā bhūt /~mātuḥ svasā 2163 8, 3, 85 | mā bhūt /~mātuḥ svasā ity eva nityaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2164 8, 3, 87 | asatyapi astigrahaṇe sakāram eva prati upasarga āśrīyate, 2165 8, 3, 87 | prāduḥśabdasya ca kr̥bhvastiṣv eva prayogaḥ iti anyatrāprasaṅgaḥ ? 2166 8, 3, 90 | arthaḥ /~pratisnātam ity eva anyatra //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2167 8, 3, 95 | gośabdād ahalantād api etasmād eva nipātanāt saptamyā alug 2168 8, 3, 98 | viṣvakṣenaḥ /~iṇdoḥ ity eva, sarvasenaḥ /~nakṣatrād 2169 8, 3, 98 | bharaṇīsenaḥ /~agakārāt ity eva, śatabhiṣakṣenaḥ /~avihitalakṣaṇo 2170 8, 3, 103| ṣoḍaśinam /~pūrvapadāt ity eva siddhe prapañcārtham idam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2171 8, 3, 106| vācamudeyam pūrvapadāt ity eva siddhe niyamārtham idam /~ 2172 8, 3, 107| avagrahe tu r̥tisaham ity eva bhavati /~cakāro 'nuktasamuccayārthaḥ, 2173 8, 3, 110| prāptiḥ sā padādilakṣaṇam eva pratiṣedhaṃ bādhate, na 2174 8, 3, 114| upasargādyā prāptiḥ tasyāḥ eva pratiṣedho yathā syāt, abhyāsādyā 2175 8, 3, 114| tasyā mā bhūt iti /~tathā ca+eva+udāhr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2176 8, 3, 115| prayojanam, tatra stautiṇyor eva ṣaṇyabhyāsāt (*8,3.71) iti 2177 8, 3, 117| na anuvartate /~sāmānyena+eva tadvacanam /~vyaṣṭaut, vyastaut, 2178 8, 4, 1 | ṣagrahaṇam uttarārtham, ṣṭutvena+eva hi siddham etat /~samānapade 2179 8, 4, 1 | ṇatvaṃ bhavati iti etad eva anena jñāpyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2180 8, 4, 3 | varṇayanti, pūrvapadāt sañjñāyām eva ṇatvaṃ na anyatra iti /~ [# 2181 8, 4, 3 | pūrvapadasambadhād uttarapadasthasya+eva ṇatvaṃ nivartayati, carmanāsikaḥ 2182 8, 4, 3 | apare tu pūrvasūtre samānam eva yan nityaṃ padaṃ tat samānapadam 2183 8, 4, 3 | samānagrahaṇāt /~teṣām aprāptam eva ṇatvam anena nidhīyate /~ 2184 8, 4, 4 | satyārambho niyamārthaḥ, etebhya eva parasya vananakārasya ṇakārādeśo 2185 8, 4, 6 | START JKv_8,4.6:~ vanam ity eva /~oṣadhivāci yat pūrvapadaṃ 2186 8, 4, 11 | tadā mātr̥bhogīṇavannityam eva ṇatvena bhavitavyam /~māṣavāpiṇī, 2187 8, 4, 11 | prākṣubutpatteḥ iti kr̥dantena+eva samāse sati prātipadikasya 2188 8, 4, 11 | prātipadikasya uttarapadasya+eva sato nakāro bhavati /~tathā 2189 8, 4, 14 | pūrvapadādhikārāt samāsa eva syāt iti tadadhikāraṇivr̥ttidyotanārtham /~ 2190 8, 4, 20 | gr̥hayate /~kecit tu pūrvasūtre eva etad antagrahaṇaṃ sāmīpyārtham 2191 8, 4, 20 | antagrahaṇam āśrayitavyam eva /~yeṣāṃ tu paryaṇiti iti 2192 8, 4, 21 | ity etasmin sati pūrveṇa+eva kr̥taṇatvasya dvirvacane 2193 8, 4, 24 | antarhanano deśaḥ /~atpūrvasya ity eva, antarghnanti /~taparakaraṇaṃ 2194 8, 4, 25 | antarayaṇaṃ śobhanam /~adeśe ity eva, antarayano deśaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2195 8, 4, 31 | prāpte vikalpaḥ /~acaḥ ity eva, paribhugnaḥ /~ijupadhasya 2196 8, 4, 32 | satyārambho niyamārthaḥ, ijāder eva sanumaḥ, nānyasmāt iti /~ 2197 8, 4, 34 | draṣṭavyam /~pūṅo hi bhavaty eva ṇatvam, prapavaṇaṃ somasya 2198 8, 4, 40 | vr̥kṣaśśete /~plakṣaśśete /~tasya+eva cavargeṇa - vr̥kṣaścinoti /~ 2199 8, 4, 40 | agnicicchete /~somasucchete /~tasya+eva cavargeṇa - agniciccinoti /~ 2200 8, 4, 41 | vr̥kṣaṣṣaṇḍe /~plakṣaṣṣaṇḍe /~tasya+eva ṭavargeṇa - vr̥kṣaṣṭīkate /~ 2201 8, 4, 41 | kr̥ṣīṣṭa /~kr̥ṣīṣṭhāḥ /~tasya+eva ṭavargeṇa - agniciṭtīkate /~ 2202 8, 4, 45 | nayati /~padāntasya ity eva, vedmi /~kṣubhnāti /~yaro ' 2203 8, 4, 47 | maddhvatra /~acaḥ ity eva, smitam /~dhmātam /~yaṇo 2204 8, 4, 48 | tattvakathane dvirvacanaṃ bhavaty eva, puatrānatti iti puttrādinī /~ 2205 8, 4, 58 | parasavarṇena punar nakāra eva bhavati /~tasya api asiddhatvāt 2206 8, 4, 67 | hi matena svarito bhavaty eva /~udāttasvaritaparasya iti 2207 8, 4, 68 | pratijñātaḥ, tasya tathābhūtasya eva prayogo mā bhūt iti saṃvr̥tapratyāpattir