Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
upasargasthannimittat 2
upasargasthat 2
upasargasya 10
upasargat 40
upasargattah 1
upasargau 1
upasargavad 1
Frequency    [«  »]
40 parasmaipadam
40 si
40 sthanivad
40 upasargat
40 vrrttau
39 adyudattam
39 gati
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

upasargat

   Ps, chap., par.
1 1, 4, 57 | nidattam iti ceṣyate //~aca upasargāt taḥ (*7,4.47) iti tatvam 2 1, 4, 57 | durnayaḥ /~durnirṇayaḥ //~upasargāt (*8,4.14) iti ṇatvaṃ na 3 1, 4, 59 | sañjñāvidhānasāmarthyādanajantatve 'pi aca upasargāt taḥ (*7,4.47) iti tattvaṃ 4 1, 4, 60 | anantaraḥ (*6,2.49) iti svaraḥ, upasargāt (*8,4.14) (*8,3.65) iti 5 5, 1, 118| START JKv_5,1.118:~ upasargāt sasādhane dhātvarthe vartamānāt 6 5, 2, 28 | sasādhanakr̥iyāvacanāt upasargāt svārthe pratyayau bhavataḥ /~ 7 5, 4, 85 | START JKv_5,4.85:~ upasargāt paro yo 'dhvanśabdaḥ tadantāt 8 5, 4, 85 | niradhvam /~pratyadhvam /~upasargāt iti kim ? paramādhvā /~uttamadhvā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 5, 4, 119| START JKv_5,4.119:~ upasargāt paro yo nāsikāśabdaḥ tadantāt 10 6, 1, 91 | āt ity eva /~avarṇāntād upasargāt r̥kārādau dhātau parataḥ 11 6, 1, 91 | prārcchati /~upārdhnoti /~upasargāt iti kim ? khaṭvarcchati /~ 12 6, 1, 92 | JKv_6,1.92:~ āt ity eva, upasargāt r̥ti dhātau iti ca /~subantāvayave 13 6, 1, 92 | r̥kārādau parataḥ avarṇāntāt upasargāt pūrvaparayoḥ āpiśaler ācāryasya 14 6, 1, 94 | dhātau iti ca /~avarṇāntāt upasargāt eṅādau dhātau pūrvaparayoḥ 15 6, 2, 177| upasargāt svāṅgaṃ dhruvam aparśu || 16 6, 2, 177| START JKv_6,2.177:~ upasargāt svāṅgaṃ dhruvaṃ parśuvarjitam 17 6, 2, 177| bahvati sa prapr̥ṣṭhaḥ /~upasargāt iti kim ? darśanīyalalāṭaḥ /~ 18 6, 2, 178| vanam ity etad uttarapadam upasargāt paramantodāttaṃ bhavati /~ 19 6, 2, 185| samāsāntodāttatvena+eva siddham /~upasargāt svāṅgam (*6,2.177) iti siddhe 20 6, 3, 97 | 721]~ dvīpam /~antarīpam /~upasargāt - nīpam /~vīpam /~samīpam /~ 21 6, 3, 124| vīttam /~parīttam /~aca upasargāt taḥ (*7,4.47) ity antasya 22 7, 1, 67 | upasargāt khal-ghañoḥ || PS_7,1.67 ||~ _____ 23 7, 4, 23 | abhyuhyate /~abhyuhya gataḥ /~upasargāt iti kim ? ūhyate /~ūhateḥ 24 7, 4, 24 | kr̥te hrasvo 'nena bhavati /~upasargāt ity eva, īyāt /~aṇaḥ ity 25 7, 4, 46 | nidattam iti ceṣyate //~aca upasargāt taḥ (*7,4.47) iti prāpte 26 7, 4, 47 | aca upasargāt taḥ || PS_7,4.47 ||~ _____ 27 7, 4, 47 | nirdattam /~durdattam /~upasargāt iti kim ? dadhi dattam /~ 28 7, 4, 47 | ity eva, avadātam mukham /~upasargāt iti paccamīnirdeśād āder 29 8, 3, 63 | anaḍvyavāye 'pi /~vakṣyati - upasargāt sunotisuvati iti ṣatvam /~ 30 8, 3, 64 | prāk sitāt iti vartate /~upasargāt sunoti ity atra sthāsenayasedha 31 8, 3, 65 | upasargāt sunoti-suvati-syati-stauti- 32 8, 3, 65 | sidhyatinivr̥ttyarthaḥ /~upasargāt iti kim ? dadhi siñcati /~ 33 8, 3, 67 | START JKv_8,3.67:~ upasargāt iti vartate /~stanbheḥ sakārasya 34 8, 3, 68 | START JKv_8,3.68:~ avaśabdāt upasargāt uttarasya stanbheḥ sakārasya 35 8, 3, 69 | START JKv_8,3.69:~ veḥ upasargāt avāt ca+uttarasya bhojanārthe 36 8, 3, 87 | viṣyāt /~prāḍuḥṣyāt /~upasargāt iti kim ? dadhi syāt /~madhu 37 8, 3, 110| sesicyate /~abhisesicyate /~upasargāt iti prāptiḥ padādilakṣaṇam 38 8, 4, 14 | praṇāyakaḥ /~pariṇāyakaḥ /~upasargāt iti kim ? pragatā nāyakāḥ 39 8, 4, 18 | 4.18:~ neḥ iti vartate, upasargāt iti ca /~akakārādirakhakārādiraṣakārāntaḥ 40 8, 4, 33 | START JKv_8,4.33:~ upasargāt it vartate /~niṃsa nikṣa


IntraText® (V89) Copyright 1996-2007 EuloTech SRL