Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sthanitvam 1
sthanitvapratipattyartham 1
sthanitvena 2
sthanivad 40
sthanivadb 1
sthanivadbhavad 17
sthanivadbhavadikasya 1
Frequency    [«  »]
40 nyah
40 parasmaipadam
40 si
40 sthanivad
40 upasargat
40 vrrttau
39 adyudattam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sthanivad

   Ps, chap., par.
1 1, 1, 45| tiṣṭhanti /~kuṇḍāni pasya //~sthānivad-ādeśo 'n-al-vidhau (*1,1. 2 1, 1, 45| vartate iti sthānivat /~sthānivad-ādeśo bhavati sthāny-āśrayeṣu 3 1, 1, 45| kim ? dyupathitad-ādeśā na sthānivad bhavanti /~dyauḥ, panthāḥ, 4 1, 1, 45| 57) /~pūrvaṇān al-vidhau sthānivad-bhāva uktaḥ /~al-vidhy-artham- 5 1, 1, 45| paranimittakaḥ pūrvavidau kartavye sthānivad bhavati /~paṭayati /~avadhīt /~ 6 1, 1, 45| ṇiciṭi-lope kr̥te tasya sthānivad-bhāvāt ata upadhāyāḥ (*7, 7 1, 1, 45| avadhīt -- ato lopasya sthānivad-bhāvad ato hal-āder laghoḥ (* 8 1, 1, 45| 7,4.15) iti hrasvasya sthānivad-bhāvād hrasvānte 'ntyāt 9 1, 1, 45| paranimittakas tuki kartavye na sthānivad bhavati /~ākrāṣṭām iti jhalo 10 1, 1, 45| iti ka-kāre kartavye na sthānivad bhavati /~āgatya iti 11 1, 1, 45| paranimittakaḥ tuki kartavye na sthānivad bhavati /~parasmin iti kim ? 12 1, 1, 45| paranimittakaḥ, tena ya-lope na sthānivad bhavati /~vaiyāghrapadyaḥ 13 1, 1, 45| sambuddhi-lope kartavye na sthānivad bhavati /~bābhravīyāḥ iti 14 1, 1, 45| ope kartavye av-ādeśo na sthānivad bhavati /~naidheyaḥ -- āto 15 1, 1, 45| lakṣaṇe pratyaya-vidhau na sthānivad bhavati //~na padānta-dvirvacana- 16 1, 1, 45| pūrveṇa atiprasaktaḥ sthānivad-bhāva eteṣu vidhiṣu pratiṣidhyate /~ 17 1, 1, 45| vidhiṃ praty-aj-ādeśo na sthānivad bhavati /~kau staḥ /~yau 18 1, 1, 45| dvirvacana-vidhiṃ prati na sthānivad bhavati /~daddhyatra /~maddhvatra /~ 19 1, 1, 45| ādeśaḥ paranimittakaḥ, tasya sthānivad-bhāvāt anaci ca (*8,4.47) 20 1, 1, 45| sa pūrva-vidhiṃ prati na sthānivad bhavati /~apsu yāyāvaraḥ 21 1, 1, 45| vidhiṃ pratyaj-ādeśo na sthānivad bhavati /~kaṇḍūtiḥ /~kaṇḍūyateḥ 22 1, 1, 45| vidhiṃ prati aj-ādeśo na sthānivad bhavati /~cikīrṣakaḥ /~jihīrṣakaḥ 23 1, 1, 45| udāttam, iti svare kartavye na sthānivad bhavati iti /~savarṇa-vidhiḥ -- 24 1, 1, 45| vidhiṃ prati ajādeśo na sthānivad bhavati /~śiṇḍhi /~piṇḍhi /~ 25 1, 1, 45| parasavarṇe kartavye na sthānivad bhavati /~ [#25]~ anusvāra- 26 1, 1, 45| vidhiṃ prati aj-ādeśo na sthānivad bhavati /~śiṃṣanti /~piṃṣanti /~ 27 1, 1, 45| kartavye śnasorallopaḥ na sthānivad bhavati /~dīrgha-vidhiḥ -- 28 1, 1, 45| vidhiṃ prati ajādeśo na sthānivad bhavati /~pratidīvnā /~pratidīvne /~ 29 1, 1, 45| vidhiṃ praty-aj-ādeśo na sthānivad bhavati /~sagdhiś ca me 30 1, 1, 45| carvidhiṃ prati aj-ādeśo na sthānivad bhavati /~jakṣatuḥ /~jakṣuḥ /~ 31 1, 1, 45| lopeśu lopa-aj-ādeśo na sthānivad bhavati /~anyatra sthānivad 32 1, 1, 45| sthānivad bhavati /~anyatra sthānivad eva /~tena bahukhaṭvakah, 33 1, 1, 45| dvirvacana-nimitte 'ci aj-ādeśaḥ sthānivad bhavati , dvirvacana eva 34 1, 1, 45| ā-kāra-lope kr̥te tasya sthānivad-bhāvāt eka-aco dve prathamasya (* 35 1, 1, 45| dudyūṣati /~ūṭhi yaṇ-ādeśo na sthānivad bhavati /~aci iti kim ? 36 6, 1, 37| svarṇadīrghatvam ekādeśo na sthānivad bhavati /~sati sthānivattve 37 6, 4, 93| tayor dirghavidhau ādeśo na sthānivad bhavati iti asthānivadbhāvāt 38 7, 2, 67| iti dvirvacane kartavye sthānivad bhavati, tena jakṣivān iti 39 7, 4, 80| advirvacananimitte 'pi ṇau sthānivad bhavati iti /~oḥ iti kim ? 40 8, 2, 78| dīrghavidhau lopājādeśasya sthānivad bhāvapratiṣedhāt /~asiddhaṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL