Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
seyamubhayatravibhasa 1
sha 1
shatih 1
si 40
sib 1
sibayah 1
sibbahulam 1
Frequency    [«  »]
40 nipatanam
40 nyah
40 parasmaipadam
40 si
40 sthanivad
40 upasargat
40 vrrttau
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

si

   Ps, chap., par.
1 Ref | bhago-agho-apūrvasya yo 'śi (*8,3.17) ity akāreṇa haśi 2 1, 1, 42 | śi sarvanāma-sthānam || PS_ 3 1, 1, 42 | START JKv_1,1.42:~ śi ity etat sarvanāma-sthānasañjñaṃ 4 1, 1, 42 | sthānasañjñaṃ bhavati /~kim idaṃ śi iti ? jaś-śasoḥ ṣiḥ (*7, 5 1, 1, 45 | kr̥ṣeḥ ṣa-kārasya ṣaḍhoḥ kaḥ si (*8,2.41) iti ka-kāre kartavye 6 3, 2, 115| vaktavyaḥ /~kaliṅgeṣu sthito 'si ? hānaṃ kaliṅgañ jagāma /~ 7 3, 2, 115| dakṣiṇāpathaṃ praviṣṭo 'si ? nāhaṃ dakṣiṇāpathaṃ praviveśa //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 3, 2, 159| -dheṭ-si-śada-sado ruḥ || PS_3,2. 9 3, 2, 159| START JKv_3,2.159:~ dheṭ si śada sada ity etebhyaḥ ruḥ 10 3, 2, 182| -śasa-yu-yuja-stu-tuda-si-sica-miha-pata-daśa-nahaḥ 11 3, 3, 131| kadā devadatta āgato 'si ? ayam āgacchāmi /~āgacchantam 12 3, 4, 25 | coraṃkāram ākrośati /~coro 'si, dasyur asi ity ākrośati /~ 13 5, 4, 25 | arthaḥ /~sva okye /~kavyo 'si kavyavāhanaḥ /~kṣemyamadhyavasyati /~ 14 6, 1, 68 | ābantāc ca dīrghāt paraṃ su ti si ity etad apr̥ktaṃ hal lupyate /~ 15 6, 1, 70 | START JKv_6,1.70:~ śi ity etasya bahulaṃ chandasi 16 6, 1, 113| bhago-agho-apūrvasya yo 'śi (*8,3.17) ity asmin prāpte 17 7, 1, 9 | ataḥ ityadhikāro jasaḥ śī iti yāvat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 7, 1, 17 | jasaḥ śī || PS_7,1.17 ||~ _____START 19 7, 1, 17 | sarvanāmnaḥ uttarasya jasaḥ śī ity ayam ādeśo bhavati /~ 20 7, 1, 18 | ābantād aṅgād uttarasya auṅaḥ śī ity ayam ādeśo bhavati /~ 21 7, 1, 19 | napuṃsakād aṅgād uttarasya auṅaḥ śī ity ayam ādeśo bhavati /~ 22 7, 1, 20 | aṅgād uttarayoḥ jaśśasoḥ śi ity ayam ādeśo bhavanti /~ 23 7, 2, 9 | ti-tu-tra-ta-tha-si-su-sara-ka-seṣu ca || PS_ 24 7, 2, 9 | 7,2.9:~ ti tu tra ta tha si su sara ka sa ity eteṣu 25 7, 2, 9 | kāśitā /~kāśitum /~kāṣṭham /~si - pluṣiśuṣikuṣibhyaḥ kṣiḥ /~ 26 7, 4, 49 | saḥ iti kim ? vakṣyati /~si iti kim ? ghāsaḥ /~vāsaḥ /~ 27 7, 4, 54 | sani iti kim ? dāsyati /~si ity eva, pipatiṣati /~tanipatidaridrāṇām 28 7, 4, 55 | sani ity eva, prāpsyati /~si ity eva, jijñapayiṣati /~ 29 7, 4, 56 | parataḥ /~dhipsati, dhīpsati /~si ity eva, didambhiṣati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30 8, 2, 3 | ścyotati, raṭ ścyotati iti ḍaḥ si ḍhuṭ (*8,3.21) iti prāpnoti /~ 31 8, 2, 6 | vasukaḥ asi - vasuko 'si, vasuko 'si /~sūtthitaḥ 32 8, 2, 6 | asi - vasuko 'si, vasuko 'si /~sūtthitaḥ iti suśabdaḥ 33 8, 2, 6 | bhavati /~vīkṣate, vasuko 'si ity atra api tiṅṅ atiṅaḥ (* 34 8, 2, 41 | ṣa-ḍhoḥ kaḥ si || PS_8,2.41 ||~ _____START 35 8, 2, 41 | alekṣyat /~lilikṣati /~si iti kim ? pinaṣti /~leḍhi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 36 8, 2, 70 | bhobhago 'gho 'pūrvasya yo 'śi (*8,3.17) iti yakāraḥ /~ 37 8, 3, 17 | bhago-agho-apūrvasya yo 'śi || PS_8,3.17 ||~ _____START 38 8, 3, 29 | ḍaḥ si ḍhuṭ || PS_8,3.29 ||~ _____ 39 8, 3, 31 | śi tuk || PS_8,3.31 ||~ _____ 40 8, 4, 43 | toḥ ṣi || PS_8,4.43 ||~ _____START


IntraText® (V89) Copyright 1996-2007 EuloTech SRL