Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
parasmaipada 7
parasmaipadagrahanam 1
parasmaipadaluki 2
parasmaipadam 40
parasmaipadanam 4
parasmaipadapare 5
parasmaipadaprathamaikavacane 1
Frequency    [«  »]
40 kah
40 nipatanam
40 nyah
40 parasmaipadam
40 si
40 sthanivad
40 upasargat
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

parasmaipadam

   Ps, chap., par.
1 1, 3, 13 | kedāraḥ svayam eva iti, parasmaipadaṃ na bhavati /~tasya vidhāne 2 1, 3, 14 | uttara-arthaṃ śeṣāt kartari parasmaipadam (*1,3.78) iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 1, 3, 19 | JKv_1,3.19:~ śeṣāt kartari parasmaipadam (*1,3.78) ity asya apavādaḥ /~ 4 1, 3, 29 | vartate /~śeṣāt kartari parasmaipadam (*1,3.78) iti prāpte sampūrvebhyo 5 1, 3, 78 | śeṣāt kartari parasmaipadam || PS_1,3.78 ||~ _____START 6 1, 3, 78 | sa śeṣaḥ /~śeṣāt kartari parasmaipadaṃ bhavati /~śeṣād eva na anyasmāt /~ 7 1, 3, 78 | aste /~śete /~tato 'nyatra parasmaipadam bhavati -- yāti /~vāti /~ 8 1, 3, 78 | niviśate /~tato 'nyatra parasmaipadam -- āviśati /~praviśati /~ 9 1, 3, 78 | gamyate /~karmakartari kasmāt parasmaipadaṃ na bhavati, pacyate odanaḥ 10 1, 3, 79 | ātmanepadaṃ vihitam /~tad-apavādaḥ parasmaipadaṃ vidhīyate /~anu parā ity 11 1, 3, 79 | ity evaṃ pūrvāt karoteḥ parasmaipadaṃ bhavati /~anukaroti /~parākaroti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 1, 3, 80 | vivakṣāyām ātmanepade prāpte parasmaipadaṃ vidhīyate /~abhi prati ati 13 1, 3, 80 | ati ity evaṃ pūrvāt kṣipaḥ parasmaipadaṃ bhavati /~abhikṣipati /~ 14 1, 3, 81 | vivakṣāyām ātmanepade prāpte parasmaipadaṃ vidhīyate /~prapūrvād vahateḥ 15 1, 3, 82 | tathā+eva ātmanepade prāpte parasmaipadaṃ vidhīyate /~paripūrvād mr̥ṣyateḥ 16 1, 3, 82 | vidhīyate /~paripūrvād mr̥ṣyateḥ parasmaipadaṃ bhavati /~parimr̥ṣyati, 17 1, 3, 83 | ity evaṃ pūrvāt ramateḥ parasmaipadaṃ bhavati /~viramati /~āramati /~ 18 1, 3, 85 | ramater akarmakād vibhāṣā parasmaipadaṃ bhavati /~yāvad bhuktam 19 1, 3, 86 | vivakṣāyām ātmanepade prāpte parasmaipadaṃ vidhīyate /~budha yudha 20 1, 3, 86 | sru ity etebhyo ṇyantemyaḥ parasmaipadam bhavati /~bodhyati /~yodhyati /~ 21 1, 3, 87 | vivakśāyām ātmanepada-apavādḥ parasmaipadaṃ vidhiyate /~nigaraṇam abhyavahāraḥ /~ 22 1, 3, 87 | ca dhātubhyo ṇy-antebhyaḥ parasmaipadaṃ bhavati /~nigārayati /~āśayati /~ 23 1, 3, 88 | vivakṣāyām ātmanepadāpavādaḥ parasmaipadaṃ vidhīyate /~aṇyanto yo dhatur 24 1, 3, 88 | kartr̥kaś ca tasmād ṇyantāt parasmaipadaṃ bhavati /~āste devadattaḥ, 25 1, 3, 89 | vivakṣāyām ātmanepada-apavādaḥ parasmaipadaṃ vihitam /~tasya pratiṣedho ' 26 1, 3, 89 | ity etebhyo ṇy-antebhyaḥ parasmaipadaṃ na bhavati /~ [#73]~ ṇicaś 27 1, 3, 89 | calana-artho 'pi /~eṣāṃ parasmaipadaṃ na bhavati /~ - pāyayate /~ 28 1, 3, 90 | vakṣyati /~tad-antād dhātor parasmaipadaṃ bhavati /~lohitāyati, lohitāyate /~ 29 1, 3, 90 | tena mukte, śeṣāt kartari parasmaipadam bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30 1, 3, 91 | prāpte dyutādibhyo luṅi parasmaipadaṃ bhavati /~vyadyutat, vyadyotiṣṭa /~ 31 1, 3, 92 | dhatubhyaḥ sye sani ca parato parasmaipadaṃ bhavati /~vr̥t - vartsyati /~ 32 1, 3, 93 | luṭi ca syasanoś ca klr̥peḥ parasmaipadaṃ bhavati /~kalptā, kalptārau, 33 1, 4, 99 | laḥ parasmaipadam || PS_1,4.99 ||~ _____START 34 3, 1, 15 | romanthaṃ vartayati /~tapasaḥ parasmaipadam ca /~tapaśacarati tapasyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35 3, 1, 90 | kuṣi-rajoḥ prācāṃ śyan parasmaipadaṃ ca || PS_3,1.90 ||~ _____ 36 3, 1, 90 | matena śyan pratyayo bhavati, parasmaipadaṃ ca /~yag-ātmanepadayor apavādau /~ 37 6, 1, 12 | ṣaha marṣaṇe ity etasya parasmaipadam, upadhādīrghatvam, advirvacanam 38 6, 3, 8 | vaiyākaraṇākhyāyām alug bhavati /~parasmaipadam /~parasmaibhāṣā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 39 6, 4, 103| rārandhi iti ramervyatyayena parasmaipadam , śapaḥ ślu, abhyāsadīrghatvaṃ 40 7, 4, 74 | iti nipātyate /~sūter liṭi parasmaipadaṃ vugāgamaḥ abhyāsasya ca


IntraText® (V89) Copyright 1996-2007 EuloTech SRL